पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०८२

← अध्यायः ०८१ पद्मपुराणम्
अध्यायः ०८२
वेदव्यासः
अध्यायः ०८३ →

शिव उवाच-
अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः ।
श्रवणादेव मुच्येत विना तस्य विधानतः १।
आविरंच्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः ।
आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च २।
अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम ।
दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ३।
विरज्य संसृतेर्हानौ साधनानि विचिंतयेत् ।
अनुत्तमसुखस्यापि संप्राप्तौ भृशनिर्वृतः ४।
नराणां दुष्करत्वं हि विज्ञाय च महामतिः ।
भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत् ५।
शांतो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः ।
अनन्यसाधनः श्रीमान्कामलोभविवर्जितः ६।
श्रीकृष्णरसतत्त्वज्ञः कृष्णमंत्रविदां वरः ।
कृष्णमंत्राश्रयो नित्यं मंत्रभक्तः सदा शुचिः ७।
सद्धर्मशासकोनित्यं सदाचारनियोजकः ।
संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते ८।
एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः ।
गुरौ नितांतभक्तश्च मुमुक्षुः शिष्य उच्यते ९।
यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत् ।
स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदांगवेदिभिः १०।
आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत् ।
स संदेहानपाकृत्य बोधयित्वा पुनः पुनः ११।
स्वपादप्रणतं शांतं शुश्रूषुं निजपादयोः ।
अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम् १२।
चंदनेन मृदा वापि विलिखेद्बाहुमूलयोः ।
वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम् १३।
ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः ।
ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् १४।
मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः ।
दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः १५।
ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः ।
श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः १६।
सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने ।
स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः १७।
य एतैः पंचभिर्विद्वान्संस्कारैः संस्कृतो भवेत् ।
दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः १८।
अंकनं चोर्द्ध्वपुंड्रश्च मंत्रो नामविधारणम् ।
पंचमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः १९।
अंकनं शंखचक्राद्यैः सच्छिद्रं पुंड्रमुच्यते ।
दासशब्दयुतं नाममंत्रो युगलसंज्ञकः २०।
गुरुवैष्णवयोः पूजा याग इत्यभिधीयते ।
एते परमसंस्कारा मया ते परिकीर्तिताः २१।
अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद ।
यानास्थाय गमिष्यंति हरिधाम नराः कलौ २२।
इत्थं गुरोर्लब्धमंत्रो गुरुभक्तिपरायणः ।
सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः २३।
सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः ।
स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत् २४।
ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः ।
गृह्णंति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः २५।
ऐहिक्यामुष्मिकी चिंता नैव कार्या कदाचन ।
ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा २६।
आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति ।
अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः २७।
सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् ।
सुचिरं प्रोषिते कांते यथा पतिपरायणा २८।
प्रियानुरागिणी दीना तस्यसंगैककांक्षिणी ।
तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च २९।
श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत् ।
न पुनः साधनत्वेन कार्यं तत्तु कदाचन ३०।
चिरं प्रोष्यागतं कांतं प्राप्य कांतधिया यथा ।
चुंबंती वा श्लिष्यंतीव नेत्रांते न पिबंत्यपि ३१।
ब्रह्मानंदगतेवाशु सेवते परया मुदा ।
श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ३२।
अनन्यशरणो नित्यं तथैवानन्यसाधनः ।
अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः ३३।
नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च ।
न च पश्येन्न गायेच्च न च निंदेत्कदाचन ३४।
नान्योच्छिष्टं च भुंजीत नान्यशेषं च धारयेत् ।
अवैष्णवानां संभाषा वंदनादि विवर्जयेत् ३५।
ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन ।
कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत् ३६।
आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज ।
द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ३७।
सरः समुद्र नद्यादीन्विहाय चातको यथा ।
तृषितो म्रियते वापि याचते वा पयोधरम् ३८।
एवमेव प्रयत्नेन साधनानि विचिंतयेत् ।
स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति ३९।
स्वेष्टदेव तदीयानां गुरोरपि विशेषतः ।
आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ४०।
सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः ।
विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ४१।
संसारसागरान्नाथ मित्र पुत्र गृहा कुलात् ।
गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ ४२।
योहं ममास्ति यत्किंचिदिह लोके परत्र च ।
तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ४३।
अहमस्म्यपराधानामालयस्त्यक्त साधनः ।
अगतिश्च ततो नाथौ भवंतावेव मे गतिः ४४।
तवास्मि राधिकाकांत कर्मणा मनसा गिरा ।
कृष्णकांते तवैवास्मि युवामेव गतिर्मम ४५।
शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ ।
प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि ४६।
इत्येवं जपता नित्यं स्थातव्यं पद्यपंचकम् ।
अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ४७।
बाह्यधर्मा मया ह्येते संक्षेपेणोपवर्णिताः ।
आंतरः परमो धर्मः प्रपन्नानामथोच्यते ४८।
कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः ।
तयोः सेवां प्रकुर्वीत दिवानक्तमतंद्रितः ४९।
उक्तो मंत्रस्तदंगानि तथा तस्याधिकारिणः ।
तद्धर्माश्च तथा तेभ्यः फलं मंत्रस्य नारद ५०।
अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि ।
स्वाधिकारक्षये विप्र संदेहो नात्र कश्चन ५१।
सकृन्मात्रप्रपन्नाय तवास्मीति च याचते ।
निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ५२।
अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम् ।
श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम् ५३।
एष ते कथितो धर्म आंतरो मुनिसत्तम ।
गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः ५४।
मंत्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि ।
ध्यायन्नारायणं देवमवसं गहने वने ५५।
ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः ।
व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने ५६।
दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि ।
प्रणिपत्यावोचमहं वरदं कमलापतिम् ५७।
यद्रूपं ते कृपासिंधो परमानंददायकम् ।
सर्वानंदाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ५८।
निर्गुणं निष्क्रियं शांतं यद्ब्रह्मेति विदुर्बुधाः ।
तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर ५९।
ततो मामाह भगवान्प्रपन्नं कमलापतिः ।
तदद्य द्रक्ष्यसे रूपं यत्ते मनसि कांक्षितम् ६०।
यमुना पश्चिमे तीरे गच्छ वृंदावनं मम ।
इत्युक्त्वांतर्दधे देवः प्रियासार्द्धं जगत्पतिः ६१।
अहमप्यागतस्तर्हि यमुनायास्तटं शुभम् ।
तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ६२।
गोपवेषधरं कांतं किशोरवयसान्वितम् ।
प्रियास्कंधे सुविन्यस्त वामहस्तं मनोहरम् ६३।
हसंतं हासयतं तां मध्ये गोपीकदंबके ।
स्निग्धमेघसमाभासं कल्याणगुणमंदिरम् ६४।
प्रहस्य च ततः कृष्णो मामाहामृतभाषणः ।
अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ६५।
यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम् ।
घनीभूतामलप्रेम सच्चिदानंदविग्रहम् ६६।
नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम् ।
वदंत्युपनिषत्संघा इदमेव ममानघम् ६७।
प्रकृत्युत्थगुणाभावादनंतत्वात्तथेश्वरम् ।
असिद्धत्वान्मद्गुणानां निर्गुणं मां वदंति हि ६८।
अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा ।
अरूपं मां वदंत्येते वेदाः सर्वे महेश्वर ६९।
व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः ।
अकर्तृत्वात्प्रपंचस्य निष्क्रियं मां वदंति हि ७०।
मायागुणैर्यतोमेंऽशा कुर्वंति सर्जनादिकम् ।
न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव ७१।
अहमासां महादेव गोपीनां प्रेमविह्वलः ।
क्रियांतरं न जानामि नात्मानमपि नारद ७२।
विहराम्यनया नित्यमस्याः प्रेमवशीकृतः ।
इमां तु मत्प्रियां विद्धि राधिकां परदेवताम् ७३।
अस्याश्च परितः पश्य सख्यः शतसहस्रशः ।
नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः ७४।
गोपा गावो गोपिकाश्च सदा वृंदावनं मम ।
सर्वमेतन्नित्यमेव चिदानंदरसात्मकम् ७५।
इदमानंदकंदाख्यं विद्धि वृंदावनं मम ।
यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत् ७६।
मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति ।
स आत्महा भवेदेव सत्यं सत्यं मयोदितम् ७७।
वृंदावनं परित्यज्य नैव गच्छाम्यहं क्वचित् ।
निवसाम्यनया सार्द्धमहमत्रैव सर्वदा ७८।
इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम् ।
कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि ७९।
ततस्तमब्रवं देवमहं च मुनिसत्तम ।
ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ८०।
ततो मामाह भगवान्साधु रुद्र तवोदितम् ।
अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः ८१।
सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते ।
गोपीभावेन देवेश स मामेति न चेतरः ८२।
सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत ।
सेवतेनन्यभावेन स मामेति न संशयः ८३।
यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर ।
न कदापि स चाप्नोति मामेवं ते मयोदितम् ८४।
सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि ।
साधनेन विनाप्येव मामाप्नोति न संशयः ८५।
तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत् ।
आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि ८६।
इदं रहस्यं परमं मया ते परिकीर्तितम् ।
त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः ८७।
त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम् ।
जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये ८८।
शिव उवाच-।
इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः ।
उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि ८९।
सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः ।
अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम् ९०।
सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम् ।
अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि ९१।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये द्व्यशीतितमोऽध्यायः ८२।