पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०६

← अध्यायः १०५ पद्मपुराणम्
अध्यायः १०६
वेदव्यासः
अध्यायः १०७ →

शुचिस्मितोवाच-
आयुष्यवर्द्धनं भस्माशनं दृष्टं महामुने ।
परलोकगतिं दातुं शक्तमेतं वदस्व मे १।
दधीच उवाच-
अत्र ते कथयिष्यामि इतिहासं पुरातनम् ।
चित्रगुप्तयमाभ्यां च यद्विख्यातं बभूव ह २।
मिथिलायां पुरा कश्चिच्छुनः पर्यटते क्षुधा ।
पुरा जन्मशतात्पूर्वं ब्राह्मणः पापनिश्चयः ३।
पूर्वेवयसि वेदाढ्यः शास्त्राढ्यश्च सुबुद्धिमान् ।
स स्नातुं जाह्नवीं गत्वा स्नानं कृत्वा पितॄनपि ४।
देवानृषीन्समभ्यर्च्य ययौ प्रात्तलिकापुरम् ।
प्रतिश्रयमथो चक्रे ब्राह्मणस्य निवेशने ५।
तत्रैका क्षत्रियसुता यौवनस्था हतप्रिया ।
भ्रष्टराज्या च षट्कोटि निष्कद्रव्येण संयुता ६।
भुक्त्वाथ शयितं विप्रं सर्वावयवसुंदरम् ।
रात्रौ चंद्रोदये शुद्धे ज्योत्स्नाहसितदिङ्मुखे ७।
ब्राह्मणाभ्याशमागत्य तमुदीक्ष्येदमब्रवीत् ।
कुतस्त्वमागतो विप्र कं वा देशं गमिष्यसि ८।
ब्राह्मण उवाच-
अकालचर्या सर्वेषां शंकामुत्पादयेद्ध्रुवम् ।
वयःस्थयोर्मिथोवादो रहस्ये हास्यमंदिरे ९।
क्षत्रियोवाच-
कथाप्रसंगे यात्रायां तीर्थे देशादि विप्लवे ।
दुर्भिक्षे ग्रामदहने रहोवादो न दूषितः १०।
प्रतिश्रयस्तु मद्गेहे भवतैव पुरा कृतः ।
मद्गेहवासिनी चाहं न शंका त्विह कस्यचित् ११।
ब्राह्मण उवाच-
तूष्णींभावो मया कार्यो गच्छ त्वं शीघ्रमग्रतः ।
इत्युक्ता ब्राह्मणेनासौ मनसेदमचिंतयत् १२।
अनेन संगमो मह्यं यथाभूयात्तथाविधि ।
रोदनं तु करिष्यामि तथा यास्यति सांत्वितुम् १३।
मां च सांत्वयितुं प्राप्तो मां समुत्थापयिष्यति ।
अहमुत्तिष्ठमानैव दोर्लताकंठसंगिनी १४।
कुचयुग्मेन तद्गात्रं स्पर्शयंती विमूर्च्छिता ।
गतभानां हि मां दृष्ट्वा निषण्णः स्वयमेव सः १५।
उत्संगे मामकं देहं निधास्यति द्विजाग्रणीः ।
अचेतनेव वसनमपास्य रुदतीव च १६।
सुस्निग्धं रोमरहितं पक्वाश्वत्थदलाकृति ।
दर्शयिष्यामि तत्स्थानं कामगेहं सुगंधि च १७।
मयैव विलुठंत्यांगे तस्य वस्त्रमपास्यते ।
विलुप्यमानसं तस्य करिष्ये स्ववशं द्विजम् १८।
अदृष्टौ यादृशं चित्तं दृष्टौ नैतादृशं भवेत् ।
दर्शने यादृशं चित्तं संलापे नैव तादृशम् १९।
संलापे यादृशं चित्तं हास्योक्तौ नैव तादृशम् ।
हास्योक्तौ यादृशं चित्तं स्पर्शने नैव तादृशम् २०।
स्पर्शने यादृशं चित्तं योनिदृष्टौ न तादृशम् ।
तद्दृष्टौ यादृशं चित्तं योनिस्पर्शे न तादृशम् २१।
बाहुमूलकुचद्वंद्व स्वयोनिस्पर्शदर्शनात् ।
कस्य न स्खलते चेतो रेतः स्कन्नं च नो भवेत् २२।
दधीच उवाच-
इति संचिंत्य मनसा क्षत्रिया गृहमभ्यगात् ।
स्वगृहद्वारमासाद्य मंदं मंदं रुरोद वै २३।
चिरं कालं च रुदितं ब्राह्मणः करुणानिधिः २४।
स्त्रीबालवृद्धातुर राजयोगिनां विषाग्नितोयाद्रि निपातनादिना ।
दुःखस्य चैवोद्धरणं प्रशस्यते कूपस्यदानेन समं वदंति २५।
इत्थं विचार्य विप्रोऽसौ शुचिर्भूतः प्रसन्नधीः ।
तस्याः समीपमगमत्तामुवाच ततो द्विजः २६।
अलं शोकेन महता इहामुत्र विरोधिना ।
शरीरशोषणं ह्येतच्चित्तविध्वंसनं तथा २७।
त्यज शोकमिमं बाले न चार्थः शोचितेन वै ।
शोकस्य कारणं किं वा येनेत्थं रुद्यते त्वया २८।
दधीच उवाच-
एवमुक्ता द्विजेनाथ न सा किंचिदुवाच ह ।
मूर्च्छितेवापतद्भूमौ तमदृष्ट्वेव वीक्षते २९।
तामथोत्थापयामास ब्राह्मणः परमार्थवित् ।
उत्थितोत्थापिता तेन निपपात पुनः पुनः ३०।
पतितां पतितां विप्रो निषद्योत्थाप्य तां पुनः ।
अंकमारोपयामास प्रममार्ज विलोचने ३१।
अथ सा मूर्च्छितेवाशु वसनं परिमुच्य तम् ।
दर्शयंती स्तनौ गुह्यं बाहुमूले विलोचने ३२।
आलंब्य कंठे बाहुभ्यां स्तनाभ्यामस्पृशद्द्विजम् ।
चंद्रातपश्च विशदो मंदमारुतसंभवः ३३।
अथ चिंतापरो विप्रो नैव कार्यमिदं मम ।
पितुर्वा मातुरुचितं पत्युर्वाथ गुरोस्तथा ३४।
असंबुद्धस्य मे सर्वं विपरीतं विभाति वै ।
अथ कामः समायातो रहस्ये स्थितयोस्तयोः ३५।
विव्याध निशितैर्बाणैर्द्विजं कामो दुरात्मवान् ।
स्मरबाणातुरो विप्रश्चिंतयामास कामुकः ३६।
इयं सुचारु सर्वांगी कामिनीव प्रदृश्यते ।
नोचेद्योनिमुखे ह्यस्याः कथं रोमांचसंभवः ३७।
तदेतस्याः कुचस्पर्शात्सर्वं व्यक्तं भविष्यति ।
इति संचिंत्य मनसा कुचौ योनिं द्विजोऽस्पृशत् ३८।
सापि मूर्च्छितरूपेव मंदस्मितमुखाभवत् ।
आलिलिंग द्विजं गाढमाननं च चुचुंब ह ३९।
तयोरथ समायोगो वर्षाणां शतमप्यभूत् ।
गते वर्षशते पश्चादेकस्मिन्दिवसे द्विजः ४०।
स्नातुं ययौ नदीं प्रातः सापि विप्रप्रसंगतः ।
स्नानं तत्र तथा चक्रे पुराणं श्रुतवानथ ४१।
कौर्मं समस्तपापानां नाशनं शिवभक्तिदम् ।
इदं च पद्यं शुश्राव पुराणज्ञेन भाषितम् ४२।
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
कौर्मं पुराणं श्रुत्वैव मुच्यते पातकात्ततः ४३।
श्रुत्वैतद्वचनं विप्रः पौराणिकमभाषत ।
मया कृतानां पापानां न च संख्यास्ति काचन ४४।
अशेषपापसंदोहनाशनं तदिहोच्यताम् ।
पौराणिक उवाच-
आराधय स्वदेवेशं शंकरं त्रिदशेश्वरम् ४५।
तस्य संपूजनाद्विप्र सर्वं पापं विनश्यति ।
पापमेव तमः प्रोक्तं ज्ञानदीपेन नश्यति ४६।
अथवा पूजया विप्र समस्ताघविनाशनम् ।
ज्ञानपूजाविहीनानां नरके पतनं ध्रुवम् ४७।
दधीच उवाच-
अथ द्विजो ह्यभिगतः शिवालयमनुत्तमम् ।
द्रोणपुष्पसहस्रेण पूजयामास शंकरम् ४८।
गृहं जगाम च ततो भोजनं कृतवानथ ।
विहाय क्षत्रियां विप्रो जगामेष्टां भुवं ततः ४९।
हविष्यमन्नमादाय भुक्त्यशक्तेः शिवालयम् ।
गत्वा दीपस्थिताज्येन भोजनं कृतवान्बहिः ५०।
अथ मृत्युवशं प्राप्तो यमलोकं जगाम वै ।
यम उवाच-
त्वया कृतानां पापानां केषांचिन्नाशनं पुरा ५१।
त्वयैकदिवसे पूजा शंकरस्य यतः कृता ।
तव पापसहस्रं च प्रणष्टं भवतो द्विज ५२।
स्थितानामपि पापानां फलं नरकपातनम् ।
वर्षकोटिद्वयं विप्र श्वानजन्मशतं पुनः ५३।
शिवदीपाज्यहरणात्फलं नरकसेवनम् ।
नरके च स्थितिस्तस्य शतवर्षं सुभीषणम् ५४।
कुंभीपाके च काष्ठत्वं भस्म भूत्वा पुनः पुनः ।
वर्षाणां दशकं त्वेवं कृमिभुक्तिः परं दश ५५।
पुनश्च दीपवर्तित्वं वर्षाणां च तथा दश ।
श्लेष्मामेध्यपुरीषेषु मूत्ररेतोह्रदेषु च ५६।
उन्मज्ज्य च निमज्ज्याथ श्लेष्मविण्मलभोजनम् ।
ततो नरकशेषेण श्वानजन्मशतं परम् ५७।
यमवाक्यमिति श्रुत्वा ब्राह्मणो निपपात च ।
अथ तस्य प्रिया भार्या पतिचिंतापराभवत् ५८।
एतस्मिन्नंतरे तस्याः समीपं नारदोऽभ्यगात् ।
नारदस्य पपातासौ पादयोरतिदुःखिता ५९।
तामुत्थाप्य मुनिः शुद्धां गतायुषमभाषत ।
अयि मुग्धे विशालाक्षि भर्तारं गंतुमर्हसि ६०।
भर्ता ते हि विशालाक्षि मृतो बंधुविवर्जितः ।
न रोदितव्यं ते भद्रे ज्वलनं प्रविशस्व भोः ६१।
ब्राह्मण्युवाच-
अशक्यं यदि वा शक्यं मया गंतुं मुने वद ।
अग्निप्रवेशकालो वै व्यतीतो न भवेद्यथा ६२।
नारद उवाच-
योजनानां शतं त्वेकमितः स्थानात्पुरं हितत् ।
श्वो दाहः किल विप्रस्य भविता गंतुमर्हसि ६३।
अव्ययोवाच-
दूरस्थितं कायनाथं गंतुमर्हामि हे मुने ।
तद्वचस्तु समाकर्ण्य नारदस्तामभाषत ६४।
विपंची नालसंस्था त्वं भव गच्छाम्यहं क्षणात् ।
इत्युदीर्य तदा गत्वा त्वरां चक्रे गतं च तत् ६५।
देशं नष्टद्विजस्थानं तामुवाचाव्ययां मुनिः ।
रोदनं नेह कर्तव्यं यदि तत्राग्निमेष्यसि ६६।
पापं यदि कृतं भद्रे परपूरुषसेवनम् ।
एतद्विशुद्धये पुत्रि प्रायश्चित्तं समाचर ६७।
तवोपपातकव्रात नाशो वह्निप्रवेशनात् ।
नान्यत्पश्यामि नारीणां सर्वपापोपशांतये ६८।
अग्निप्रवेशं मुक्त्वैकं प्रायश्चित्तं जगत्त्रये ।
दधीच उवाच-
अथ नारदवाक्येन नोदिता सा वचोऽब्रवीत् ६९।
अग्निप्रवेशे नारीणां किं कर्तव्यं महामुने ।
नारद उवाच-
स्नानं मंगलसंस्कारो भूषणांजनधारणम् ७०।
गंधपुष्पं तथा धूपं हरिद्राक्षतधारणम् ।
मंगलं च तथा सूत्रं पादालक्तकमेव च ७१।
शक्त्या दानं प्रियोक्तिश्च प्रसन्नास्यत्वमेव च ।
नानामंगलवाद्यानां श्रवणं गीतकस्य च ७२।
व्यभिचारकृते पापे तत्पापस्य प्रशांतये ।
अतीतं पातकं स्पृष्ट्वा प्रायश्चित्तं तदीरितम् ७३।
कुर्यादथ स्वकां भूषां विप्राय प्रतिपादयेत् ।
भूषाभावे स्वकीयेन प्रायश्चित्तं तु कारयेत् ७४।
नान्यथा तस्य पापस्य नाशनं वेति कुत्रचित् ।
अव्ययोवाच-
सर्वमेतत्करिष्यामि हरिद्रा मे न विद्यते ७५।
भूषणं किमुत ब्रह्मन्सर्वमेतत्प्रदीयताम् ।
नारद उवाच-
न ह्यस्ति किंचित्सौभाग्यद्रव्यमन्यत्त्वपेक्षया ७६।
दधीच उवाच-
अथ क्षणेनाभ्यगमत्कैलासं शिवमंदिरम् ।
गिरिजामथ दृष्ट्वासौ प्रणिपत्येदमब्रवीत् ७७।
हरिद्रा दीयतां मातर्भूषणानि च सूत्रकम् ।
पार्वत्युवाच-
विधवायै मया किंचिद्भूषणं दीयतां कथम् ७८।
मया दत्ते हि तस्मिन्वै वैधव्यं नोपपद्यते ।
नारद उवाच-
मातर्न विधवा यावद्धवांगं वर्तते स्त्रियः ७९।
आदाहात्सूतकं नास्ति तिष्ठेत्सौभाग्यमुत्तमम् ।
पार्वत्युवाच-
न चान्यदेहो मद्भूषां हरिद्रां धर्तुमर्हति ८०।
भूषणादौ मया दत्ते चिरंजीवितमिष्यते ।
दीयते हि जयंत्यैव सर्वमेतत्त्वयोदितम् ८१।
जयंतीं स जगामाथ तया दत्तमथाहरत् ।
स्नपंत्या अव्ययायास्तु हरिद्रां दत्तवान्मुनिः ८२।
ततः स सूक्ष्मवसनभूषणानि मुनिर्ददौ ।
आह चैनां तवांतेष्टिं कः करोति नियुंक्ष्व तम् ८३।
अव्ययोवाच-
त्वयैव मे समस्तानां क्रियाणां कारणं मुने ।
पितासि सर्वं कुर्वद्य नमस्ते मुनिसत्तम ८४।
दधीच उवाच-
अथ तं ब्राह्मणं दग्ध्वा नारदस्तामुवाच ह ।
अव्यये गच्छ दहनं प्रविश त्वं यदीच्छसि ८५।
अथ सा भूषिता साध्वी त्रिःप्रदक्षिणपूर्वकम् ।
नारदं तु नमस्कृत्य गौरांगीमर्पयन्मनः ८६।
सुसूक्ष्मं मंगलंसूत्रं हरिद्रामक्षतांस्तथा ।
कुसुमानि च वासांसि कस्तूरीचंदनं तथा ८७।
सौवर्णकंकतिकां च फलानि विविधानि च ।
स्वदक्षिणादिवस्त्रांतं स्पर्शयित्वा पृथक्पृथक् ८८।
पार्वतीप्रीतिकामा सा पुरंध्रीभ्योऽखिलं ददौ ।
ज्वालामालाभिराकाशं दहंतमिव चानलम् ८९।
त्रिःप्रदक्षिणमागत्य स्थित्वाग्नेः पुरतः सती ।
इदं प्राह तदा वाक्यं प्रांजलिः प्रहसन्मुखी ९०।
अव्ययोवाच-
इंद्रादयो दिशांपाला मातर्मेदिनि भास्कर ।
धर्मादयः सुराः सर्वे शृणुध्वं मम भाषितम् ९१।
पाणिपीडनमारभ्य चैतदंतमहर्निशम् ।
वाङ्मनःकर्मभिर्भर्ता सेवितो यदि भक्तितः ९२।
व्यभिचारो यथा न स्यादवस्थात्रितये मम ।
तेन सत्येन मे पत्या सार्द्धं यानं प्रयच्छत ९३।
इत्युक्त्वाथ स्वहस्ताग्रपुष्पकं द्रुतमाक्षिपत् ।
प्रविष्टा ज्वलनं दीप्तमथापश्यद्विमानकम् ९४।
सूर्येण सममुत्कृष्टमप्सरोगीतशोभितम् ।
आरुरोह विमानं सा भर्त्रा साकं दिवं ययौ ९५।
यमः प्राहाथ संपूज्य वनितां तां पतिव्रताम् ।
अक्षयः स्वर्ग एवेह न च पापं तवास्ति वै ९६।
कोटिद्वयसमास्तत्र नरके हंत पातकम् ।
मृष्टमेव न संदेहः किंतु पातकमेव च ९७।
एकं शिवस्य दीपाज्यभक्षणेन समर्जितम् ।
न वापि नरके पातः श्वानजन्मशतं भवेत् ९८।
अव्ययोवाच-
अग्निप्रवेशशुद्धानां पुनश्च नरकः कथम् ।
अग्निप्रवेशात्सर्वेषां पापानां नाशनं भवेत् ९९।
यम उवाच-
शिवद्रव्यापहारस्य पातकं नैव नश्यति ।
इत्थमाहपुरा शंभुरन्येषां नाशनं भवेत् १००।
अथ स श्वानतामाप्य शताब्दं स्यात्ततः परम् ।
दधीचमंदिरं प्राप्तो मृत्योरास्य गतो हि सः १०१।
तस्य भित्तिसमीपे तु भस्मास्ते ह्यभिमंत्रितम् ।
भस्मनि श्वा पपाताथ ममार च गतो यमम् १०२।
यमः संपूज्यावनतो भवान्पुण्यतमो मुनिः ।
मद्गेहे भवतः स्थानं न योग्यं गम्यतां बहिः १०३।
अथ गत्वा बहिस्तस्थौ सारमेयो यमोदितः ।
संतापावस्थितं तं च नारदो दृष्टवानमुम् १०४।
पप्रच्छ च किमर्थं त्वमिह तिष्ठसि दीप्तिमान् ।
शिवभस्मस्थितमृतं शैवं जाने महामते १०५।
शैवानां पापिनां चापि साहसेन तनुत्यजाम् ।
यमलोको न चास्तीति शिवाज्ञा शिवनोदिता १०६।
दधीच उवाच-
इत्थमाभाष्य तं श्वानं कैलासमगमन्मुनिः ।
दंडवत्प्रणिपत्येशं व्यज्ञापयदथो हरम् १०७।
देव कश्चिद्यमपुराद्बहिरास्ते स कुक्कुरः ।
भस्मन्येव मृतस्तद्वद्भवलोकं स चार्हति १०८।
अथ मुख्यगणाविष्टो वीरभद्रः शिवेरितः ।
आनयामास तं श्वानं दिव्यरूपधरं तदा १०९।
महेशपादप्रणतं देवायाथ व्यजिज्ञपत् ।
आह माहेश्वरो देवं गणमेनं कुरुष्व मे ११०।
तथेति च शिवः प्राह गणः श्वानमुखोऽभवत् ।
दधीच उवाच-।
अतुल्यं भस्ममाहात्म्यं मयोक्तं ते शुचिस्मिते १११।
इतः परं हि किं भूयः श्रोतुमिच्छसि सुव्रते ११२।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे विभूतिमाहात्म्ये षडुत्तरशततमोऽध्यायः १०६।