पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ११२

← अध्यायः १११ पद्मपुराणम्
अध्यायः ११२
वेदव्यासः
अध्यायः ११३ →

शंभुरुवाच-
अथान्यदपि निर्वच्मि प्रमदाख्यानमुत्तमम् ।
सुतया देवरातस्य यत्प्राप्तं नामकीर्तनात् १।
देवरातसुता बाला कला नामातिरूपिणी ।
धनंजयसुतस्यासीद्भार्या शोणस्य धीमतः २।
तावुभौ नियतौ नित्यं धर्म्मैकप्रवणौ शुभौ ।
लब्धवंतौ निधिमथो गंगास्नानाय तौ गतौ ३।
प्रवाहपतिते कूले मृत्तिकानयनायतौ ।
कूलादादाय मृल्लोष्टं दृष्टवंतौ महाघटम् ४।
राजतं चोर्द्ध्वपाषाणमथ शोणः प्रियां वचः ।
इदमाह कथं कार्यं किं कर्तव्यं हि नो हितम् ५।
भार्योवाच-
न नारीमतमालंब्य किंचित्कार्यं समाचरेत् ।
न च नार्या चरेद्गुह्यमप्रियं वाथ किंचन ६।
यदि नारीसमक्षं तु द्रविणं दृष्टिमापतेत् ।
वंचयीत तथा नारी ईदृशैर्वाक्यसंचयैः ७।
अस्माभिर्न हि संप्रेक्ष्यं किं वा तत्र हि तिष्ठति ।
द्रविणं चेन्न संप्रेक्ष्यं बाधोदर्कं भविष्यति ८।
अन्याज्ञातं तु यदि चेत्कुतो ज्ञानविनिश्चयः ।
अप्रदृष्टस्त्विदानीं चेन्निभृतः कोपि तिष्ठति ९।
तिरोधानं न किंचिच्चेन्मायया कोपि तिष्ठति ।
न चेन्माया मनुष्याणां क्षेत्त्रपालस्तु तिष्ठति १०।
न हि चेद्भैरवश्चेह तिष्ठति ब्रह्मराक्षसः ।
न सोपि चेन्महाविद्या राज्ञां तत्र भविष्यति ११।
न च जानाति चेद्राजा व्यवहारादिसंभवः ।
स चेद्गूढप्रकारेण चोरबाधा भविष्यति १२।
अप्रमत्तस्य भवतो महानर्थो भविष्यति ।
प्रायेणार्थवतां नॄणां भोगलिप्सा प्रजायते १३।
भोगाद्भोगांतरेच्छा च सर्वानुष्ठाननाशिनी ।
जानाति यदि नारी स्वं भावयोगगतं तथा १४।
नारी स्वतंत्रतामेति रोषाल्लब्धप्रकाशिनी ।
रोषे विश्वासतां याति तदा दोषः पुरोदितः १५।
विश्वासिनि च विश्रंभः प्रवासो वान्यचित्तता ।
विश्रम्भाज्जायते स्त्रीणां नानाविधविचेष्टिता १६।
यं कंचित्पुरुषं दृष्ट्वा युवानं प्रीतिरापतेत् ।
प्रीत्या संजायते योगो योगान्मैथुनसंगतिः १७।
सततं मैथुने जाते विश्रंभांतरमापतेत् ।
भवता वा तथा पूर्वं भुक्तेदानीं च भुज्यते १८।
का प्रतीच्छा तवेदानीं प्रीतिः कस्यामथापि वा ।
का विदग्धा सुसंस्निग्धा पुरुषादन्यतश्चरेत् १९।
योब्रवीदथ वाक्यं तां यदि ब्रूयास्त्वमद्य मे ।
सर्वमेव तथा वच्मि नान्यथा वाक्यमुच्यते २०।
इत्थं च धृष्टतां याता तथा रूपांतरेण च ।
द्रव्यमादाय यत्किंचिदनुवर्तेत्स्वतंत्रतः २१।
समारयित्वा तां द्रव्यं गृहीत्वा पातयिष्यति ।
अथ पूर्वं पति मृतौ प्रविशेन्नाशुशुक्षणिम् २२।
वैधव्ये द्रविणं सर्वं धर्मार्थं मे भविष्यति ।
इति निश्चित्य मनसा वैधव्ये समुपस्थिते २३।
योनिकुंडं समासाद्य दिवा वा यदि वा निशि ।
एकांतस्थानमभ्येत्य विवृत्य वसनं भगम् २४।
इदमूचे वचो दुःखादुपस्थस्थकरा सती ।
किं त्वया वै कृतं योने किंवा पापमुपाश्रिता २५।
शिश्नस्य वाथवा पापं यत्त्वदंतरवेशनात् ।
यच्च कर्तृकृतं पापं मादृक्सेवाविवर्जनात् २६।
अतोपि कंडूसंभूतौ प्रवेशयेदथांगुलीम् ।
विचित्रचेष्टां कृत्वा तु कंडू बुद्धेरतः परम् २७।
मर्दयित्वा कराभ्यां तत्संताड्य च विवृत्य तु ।
असकृद्धुन्वती पादौ विवृतास्यातिदुःखिता २८।
खट्वा काष्ठमथालिंग्य स्तनपीडं यथाप्रियम् ।
अथो विचित्रचित्तत्वे ततः प्रद्युष्टती भवेत् २९।
अथवाह्नि पुरे स्थित्वा शाकं व्यवहृतं च यत् ।
आलंब्य वेश्मनि निशि संध्यायां विशिखासु च ३०।
कृत्वान्यवेषमात्मानं यैः कैरप्युपभुज्यते ।
अथ वाच्यप्रभावेण शंकिता योग्यमाहरेत् ३१।
अज्ञातं च गृहं गत्वा रमयेदेव निश्चितम् ।
नारीसमक्षं लब्धे तु द्रविणे ह्येतदिष्यते ३२।
तस्मान्मयापि भवतो न विचारप्रयोजनम् ।
शोण उवाच-
एवमेतन्न संदेहो गच्छ त्वं तिष्ठ दूरतः ३३।
मलमूत्रविसर्गार्थं स्थित्वा गच्छाम्यतः परम् ।
तस्यां गतायां शोणोपि वस्त्रखंडं त्वकल्पयत् ३४।
एकैकस्मिंस्ततः खंडे त्वग्रहीद्द्रविणं बहु ।
सैकते त्ववरं जानुदघ्नं कृत्वा ततस्ततः ३५।
क्षिप्त्वा धनं पूरयित्वा विष्ठां चक्रे ततोपरि ।
वस्त्राधारं घटं तं च प्रतिचिक्षेप कुत्रचित् ३६।
सर्वमज्ञातवत्कृत्वा स्नानाय प्रययौ मुनिः ।
तस्य भार्या ततः स्नानं कृत्वा संपूज्य पार्वतीम् ३७।
गच्छेति भर्त्रा सा प्रोक्ता स्ववेश्माभ्यागमत्सती ।
एतामेकाकिनीं ज्ञात्वा मारीचो नाम राक्षसः ३८।
भर्तृरूपमथास्थाय कलामेतदुवाच ह ।
मारीच उवाच-
सप्तगोदावरीतीरे पवित्रं पापनाशनम् ३९।
द्राक्षाराममिति प्रोक्तं यत्र भीमः स्वयं स्थितः ।
भुक्तिमुक्तिप्रदो नॄणां स्मरणात्पापनाशनः ४०।
तत्र गच्छावहे शीघ्रं त्वं तु निर्गच्छ सुंदरि ।
कलोवाच-
इदानीमभिषेकाय प्रवृत्तो नाभिषिक्तवान् ४१।
कथमेतादृशं त्वं हि पूर्वानुक्तं वदिष्यसि ।
प्रकृतेरन्यथाभावमुत्पातं विदुरुत्तमाः ४२।
मारीच उवाच-
भर्तुरप्रतिकूलत्वं नारीणां धर्म उच्यते ।
प्रतिकूलानुकूला वा मम शीघ्रं वदस्व तत् ४३।
तूष्णींभूत्वाथ सा साध्वी भर्तेत्येव विचार्य तम् ।
निर्ययौ तेन सा बाला वनमध्ये गता सती ४४।
अथ मध्याह्नकालोसौ क्रियतामाह्निकक्रियाः ।
राक्षसोथ वचः श्रुत्वा नानुष्ठानस्थलं त्विह ४५।
यत्र तत्रास्ति गंतव्यमितो गच्छावहे ततः ।
किंचित्प्रदेशं गत्वा तु गुहां वीक्ष्य सरस्तथा ४६।
इह स्थानं हि मे स्थातुं कार्यं स्नानमथ प्रिये ।
इत्युक्त्वा सरसि स्नात्वा फलाहारं प्रकल्प्य च ४७।
भोजनावसरे प्राप्ते कला दध्यावुमां शिवम् ।
अयं धवो मम न वा इति ध्यानपराभवत् ४८।
अथ ध्यानेन तं चोरं निश्चित्य च पतिव्रता ।
भीतातिनम्रवदना अश्रुपूर्णमुखी तदा ४९।
कष्टमापतितं पापमित्युक्त्वा निपापत च ।
रुदतीं तामथो दृष्ट्वा राक्षसः पापनिश्चयः ५०।
धर्षितुं तामथारेभे न चैतद्धर्षणं प्रति ।
बलात्कारमथो कर्तुं यतमाने तु राक्षसे ५१।
आजानुनाभिपर्यंतं शैलस्थानमकल्पयत् ।
शिला समभवद्वस्त्रं राक्षसो वीक्ष्य तामथ ५२।
इत्येवं तां हनिष्यामि खादयिष्याम्यतः परम् ।
इत्युक्त्वा भ्रामयित्वासिं शिरश्छेत्तुं प्रचक्रमे ५३।
कलाहं मत्पतिर्ज्ञात्वा शापं दास्यति मा हर ।
इत्युक्तमात्रे वचसि शिरश्चिच्छेद राक्षसः ५४।
प्राप्ता यां दुर्मृतिं तस्यामथ शैवाः समागताः ।
दूता विचित्राभरणाः सर्वायुधधराः शुभाः ५५।
एतां विमानमारोप्य शिवालोकमुपागमन् ।
तामागतां गिरिसुता हर्षेण प्रतिपूज्य च ५६।
स्वपादप्रणतां शुद्धामुमा वाक्यमभाषत ।
पातिव्रत्येन ते तुष्टा अभीष्टं प्रददामि ते ५७।
कलोवाच-
दासीभावं प्रयच्छ त्वं त्वत्पादाब्जं मम प्रियम् ।
प्रार्थ्यैःकिमन्यैर्बहुभिस्तथास्त्विति शिवाब्रवीत् ५८।
इंद्रादिवनिताभिः सा पूजिताथ कलानिधिः ।
एतस्मिन्नंतरे प्राप्तः शोणो मुनिरथो गृहम् ५९।
न तत्र दृष्ट्वा तां भार्यां ध्यानयोगपरोभवत् ।
रक्षोहृतां मृतां प्राप्तां शिवालोकमुमां प्रति ६०।
उमादत्तवरां चापि दृष्टवाञ्ज्ञानचक्षुषा ।
किंचिद्दुःखश्चिरं ध्यात्वा परावृत्य मुनिस्तदा ६१।
श्वशुरं गतवान्सोऽथ देवरातं मुनीश्वरः ।
निवेद्य सर्वं सहितो विश्वामित्रमगान्मुनिम् ६२।
निवेद्य तद्वसिष्ठस्य वसिष्ठोऽप्याह तान्मुनीन् ।
गत्वा कैलासमादौ तु दृष्ट्वा देवं महेश्वरम् ६३।
अनुज्ञां शिवतो लब्ध्वा पार्वतीमंदिरे गताः ।
देव्यै विज्ञाप्य तत्सर्वं यथार्थं प्रवदामतत् ६४।
तथेत्युक्त्वा मुनिवराः कैलासं शंकरालयम् ।
गत्वा प्रणम्य देवेशं वीरभद्रेण पूजिताः ६५।
विज्ञापयामासुरिदं शोणभार्य्याहृतेति च ।
शिवः प्राह मुनींद्रास्तांञ्ज्ञातमेव मया त्विदम् ६६।
अकालमरणं त्वस्या आयुर्वर्षशतं स्थितम् ।
अकालमृत्युयुक्तानां पुनर्ज्जीवनमस्ति च ६७।
दशपुत्रप्रसूर्वीरा रूपसौभाग्यवत्यपि ।
भवद्भिरिति निश्चित्य समागतमिह द्विजाः ६८।
यमलोकगतानां तु सर्वमेतद्विनिश्चितम् ।
ममलोकगतानां च गतिरन्या न विद्यते ६९।
अनया कीर्तितं नाम प्राणनिर्गमने पुरा ।
तया यमलिपिर्मृष्टा कथमायुष्यनिर्णयः ७०।
अथवा गिरिजायै च निवेदयत कृत्स्नशः ।
अथ ते पार्वतीपाददर्शनाय गता द्विजाः ७१।
प्रणम्य मातरं सर्वे विश्वामित्रोऽब्रवीदिदम् ।
दीनानाथाकृशा भार्या प्रणष्टपितृकाञ्छिशून् ७२।
रक्षयित्वा पुरा मातरिष्टदा त्वं सदा ह्यभूः ।
कला पौत्री ममैवेयं त्वामाराध्य पतिं त्वमुम् ७३।
शोणं लब्धवती मातस्त्वत्पूजायाः फलं त्विदम् ।
तपसा लभ्यते पर्णे दानेन यदि वापि च ७४।
व्रतोपवासैरथवा कला सा लभ्यते मया ।
एतया परिविष्टान्नं भोक्तुमिच्छामि तत्कथम् ७५।
पार्वत्युवाच-
यादृशी चेष्यते भार्य्या तादृशी दीयते मया ।
नैनां त्यक्तुमहं शक्ता किं वा त्वं मन्यसे मुने ७६।
विश्वामित्र उवाच-
माता त्वमित्येव मया अविशंकितमीरितम् ।
शोणो मुनिरयं मातस्तव विज्ञापयिष्यति ७७।
शोण उवाच-
तामेव भार्य्यां प्रतिमे प्रीतिरत्युक्तत्कटाति ।
सैव मे दीयतां भार्य्या चान्यथा मरणं भवेत् ७८।
पार्वत्युवाच-
भार्या पतीसमावेव विषमौ तु विगर्हितौ ।
तव चासदृशी चेयं सदृशीं प्रददाम्यहम् ७९।
न च मन्मंदिरे प्राप्तां त्यक्ष्ये देहविवर्ज्जिताम् ।
शोण उवाच-
यदि नो दीयते चेयं भार्य्यामन्यां मम प्रियाम् ८०।
राज्यं महेश्वरे भक्तिं प्रयच्छ वरमुत्तमम् ।
भविष्यत्येव मे वैतदित्युक्त्वा चाब्रवीन्मुनीन् ८१।
भोक्तव्यमिह युष्माभिर्ममास्मिन्दिवसत्रयम् ।
प्रतींदुवारे देवस्य महेशस्यैव तुष्टये ८२।
भोजनीयाः सदा कालमष्टौ विप्रा मुनीश्वराः ।
इच्छया यत्र कुत्रापि व्रतमेतदुपक्रमेत् ८३।
वत्सरे परिपूर्णे तु महाराज तमीश्वरम् ।
चतुर्निष्कप्रमाणेन तदर्द्धेनैव कारयेत् ८४।
श्वेतवस्त्रयुगं सूक्ष्मं चामरे व्यजने तथा ।
पादुकोपानहं च्छत्रं सर्वं विप्रे नियोजयेत् ८५।
स्वशक्त्या दक्षिणां दत्वा ब्राह्मणांश्च विसर्जयेत् ।
एतदुद्यापने कुर्यादादौ मध्ये तथा सुधीः ८६।
दिनेदिने तथा पूजा सोमस्य परमात्मनः ८७।
तत्पुरुषस्य विद्महे महादेवस्य धीमहि ।
तन्नो रुद्र प्रःचोदयात् ८८।
इति पूजामंत्रः ।
स्थंडिले पूजयेद्देवं प्रतिमायामथापि वा ।
एकभक्तं स्वयं कुर्याद्ब्रह्मचर्यसमन्वितम् ८९।
एतत्सोमव्रतं प्रोक्तं शिवतुष्टिप्रदं शुभम् ।
य एवं कुरुते भक्त्या नारी वा पुरुषोपि वा ९०।
छायेव शंकरस्यासौ नित्यमेवानुवर्तते ।
अद्य सोमदिनं प्राप्तं मध्याह्नात्परतो भुजिः ९१।
यूयं च सर्वे मुनयः कृतपौर्वाह्णिकक्रियाः ।
माध्याह्निकीं क्रिंयां कृत्वा भोक्तुमर्हथ सत्तमाः ९२।
मातुर्वचनमाकर्ण्य तथेत्युक्त्वा नमस्य च ।
अनुष्ठानाय ते सर्वे गता भागीरथीं नदीम् ९३।
संगमे मध्यतो वृत्ते कृत्वा माध्याह्निकीं क्रियाम् ।
विश्वेशपूजां कृत्वा च षोडशैरुपचारकैः ९४।
अथ ते पार्वतीगेहं गत्वा देवीं प्रणम्य च ।
लोकमातुर्नियोगेन शालंकायनकात्मजः ९५।
पादप्रक्षालनमुखानुपचारानकल्पयत् ।
पंचगंधकमादाय तान्मुनीनभ्यलेपयत् ९६।
राज्यं च महदाप्नोति यो दद्यात्पंचगंधकम् ।
पंचबाणसमो भूत्वा स्त्रीणां वल्लभतामियात् ९७।
विष्णवे यो हि दद्यात्तु सोपि मारसमो भवेत् ।
कामीत्वकामी यः कुर्यात्कैलासे पंचवत्सरान् ९८।
सर्वगंधसमोपेतो भोगी चेष्टार्थसंयुतः ।
यथेष्टवर्तनो भूत्वा ततो जायेत भूमिपः ९९।
कस्तूरीचंदनं चंद्रमगरुद्वितयं तथा ।
पंचगंधं समाख्यातं सर्वकार्येषु शोभनम् १००।
विलिप्तपंचगंधेषु ब्राह्मणेषु महात्मसु ।
आसीनेषु तदाभ्यागाद्ब्राह्मणः स्थविरः कृशः १०१।
उन्मत्तवेषो दिग्वासा जराजर्ज्जरितस्त्वरी ।
खल्वाटः श्वासकासी च बहुहिक्की क्षुधान्वितः १०२।
लालास्नुतः श्मश्रुकूर्चश्लेष्मानम्रः स्खलत्पदः ।
द्व्यष्टवर्षा तथा नारी सर्वाभरणभूषिता १०३।
रूपलावण्यसंयुक्ता लोकोत्कृष्टस्वरूपिणी ।
पुरुषान्रूपसंयुक्तान्वीक्षंती च ततस्ततः १०४।
गायंती त्वथ नृत्यंती तं दृष्ट्वाह सती पतिम् ।
प्रबाधते वृद्धधवं शीघ्रमेहि कृशाधम १०५।
आलंब्य त्वत्करं वृद्ध दुःखिता नित्यमस्म्यहम् ।
भूषणं वसनं घ्राणं स्रग्विलेपनमेव च १०६।
हासो गीतिस्तथा पानं मंडनं शोभनं गृहम् ।
सर्वऋतुसमृद्धिश्च कामस्यैवाभिवृद्धये १०७।
सर्वेषामेव कामानां रतिरेका प्रयोजनम् ।
सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता १०८।
तुलया तुलितं सर्वं रतिः शतगुणाधिका ।
तन्मादृशी समासाद्य भवंतं किं करिष्यति १०९।
इति चान्यानि वाक्यानि ब्रुवाणा गृह्य वै करे ।
तदुत्तरमुवाचेदं किं कुर्म्मो भाग्यमीदृशम् ११०।
मा मारय दुरुक्त्या त्वं मां विज्ञायाथ चेदृशम् ।
एतादृशो द्विजः प्रायात्पार्वतीमंदिरं तदा १११।
अविज्ञायैव गिरिजामिदं वचनमब्रवीत् ।
द्विज उवाच-
अन्नार्थिनमिह प्राप्तं विद्धि मामतिथिं मुने ११२।
भोजनावसरे प्राप्तं ब्राह्मणान्न हि भोजय ।
तद्भार्यावचनं प्राह क्व मुनिर्योषिदेव हि ११३।
अंधस्य वचनं सर्वमेवमेतादृशं दृढम् ।
पार्वत्युवाच-
प्रक्षाल्य चरणावेतमासने उपवेशय ११४।
जांबूनदकृतेतीव भोज्येनातर्पयद्द्विजम् ।
सुरत्नचषकोपेतममृतं ब्रह्मवादिनीम् ११५।
अरुंधतीमथाहूय पर्य्यवेषयदंबिका ।
कला चारुंधती चैव अनसूया पतिव्रता ११६।
परिवेषं पदार्थानां स्रग्गंधाक्षतभूषणाः ।
अकुर्वन्नंबिकावाक्यात्षड्रसानां पृथक्पृथक् ११७।
भुंजानेषु तु विप्रेषु दिग्वासा ब्राह्मणाकृतिः ।
क्षणेन बुभुजे सर्वं दातुं नो शेकुरंगनाः ११८।
अथ सा गिरिजा देवी स्वयं दातुं प्रचक्रमे ।
यथादत्तमशेषं तु क्षणेनाश्नाति स द्विजः ११९।
भांडस्थितमशेषं च भोक्तुमैच्छत्प्रिया सह ।
तथांबिका समादाय प्रादादक्षय्यमस्त्विति १२०।
अथ वामकरेणासौ भोक्तुमैच्छत्ततः सती ।
तत्राप्यक्षय्यमेवास्तु तवान्नमिति चार्पयत् १२१।
करांतरमथोत्पाद्य भोक्तुमैच्छद्द्विजोत्तमः ।
एवं करसहस्रं च कृत्वैच्छद्भोजनं द्विजः १२२।
दत्त्वा दत्त्वा पुनर्देवी संतुष्टा न च कोपना ।
न चित्तमन्यथाकर्तुं शक्यमस्या इति द्विजः १२३।
प्रक्षाल्य हस्तौ चरणौ हस्तार्पितसुगंधवान् ।
पार्वतीं वाक्यमाहेदं तोषितोहं वरं वृणु १२४।
पार्वत्युवाच-
मम दातुं वरं शक्तो यदि त्वं ब्राह्मणोत्तम ।
वरेण मम किं कार्य्यं शंकरो मे यतः पतिः १२५।
तदाह ब्राह्मणो देवीं शंकरः कीदृशस्त्विति ।
सदृशोऽसौ त्वया नो वा त्वद्योग्यो नान्यथा भवेत् १२६।
स्त्रीवल्लभत्वमप्येव रूपं दाक्ष्यं शुभांगना ।
नो चेदेतादृशी भार्य्या मदधीना कथं भवेत् १२७।
पार्वत्युवाच-
त्वद्भार्य्यावचनं श्रुत्वा तव वाक्यं तथा द्विज ।
अपलापस्त्वयं ब्रह्मञ्च्छ्रुतं किंवा तथाविषम् १२८।
ब्राह्मण उवाच-
धम्मिल्लं ते करिष्यामि ममांकं त्वं समारुह ।
प्रचलेद्यदि ते चित्तं पातिव्रत्यं कुतस्तव १२९।
पार्वत्युवाच-
मम व्रतं द्विजश्रेष्ठ शंकरांकैकरोहणम् ।
अथ तच्चित्तमाज्ञाय भवान्याः परमेश्वरः १३०।
द्व्यष्टवर्षवया भूत्वा सुस्निग्धकचबंधनः ।
सुस्निग्धचारुनयनो गोक्षीरसमविग्रहः १३१।
कोटिकंदर्पलावण्यः सर्वाभरणभूषितः ।
स्वपार्श्वस्थितनार्यंसे प्रसारितभुजद्वयः १३२।
गायन्मंदतया साकमुमया पटुता यथा ।
अथ तां पार्वतीं शंभुः करेणाकृष्य च स्मयन् १३३।
विन्यस्य हस्तौ वनिता द्वयांसे गायन्समस्ताभरणः प्रसन्नदृक् ।
ननर्त चानंदसमृद्धगात्रो मुनींद्र गीतश्च सकालवेलम् १३४।
एतादृशं शिवं ध्यात्वा जन्मकोटिशतेष्वपि ।
न दुःखं जायते तस्य सदा हर्षश्च जायते १३५।
अथ स्तुतो मुनिवरैर्नारीं कृत्वा हरिं ततः ।
अथ सा पार्वती तुष्टा देवं प्राह पिनाकिनम् १३६।
पार्वत्युवाच-
किमित्येतादृशं भावमास्थाय त्वमिहागतः ।
नारीं कृत्वा तथा विष्णुं किं प्रकृत्या न चागतौ १३७।
शिवः प्राह व्रते चात्र ह्यतिथेर्भोजनं शुभम् ।
जाने सिद्धिमथो येषां विषादो नाभिजायते १३८।
जाते विषादे तु व्रतमसम्यगिति निश्चयः ।
सोमवाराः समायांति यावंतोब्दशतानि तु १३९।
तावंति मत्पुरे देवि सर्वभोगसमन्वितः ।
सभार्य्यपुत्रबंधुश्च वेदोक्तायुष्यजीवितः १४०।
पश्चाद्वाराणसीं गत्वा मृतो मुक्तिमवाप्स्यति ।
शंभुरुवाच-
अथ देवे स्थिते तत्र मुनयस्त्रिः प्रदक्षिणम् १४१।
कृत्वा पंचनमस्कारान्पुनः कृत्वा प्रदक्षिणम् ।
पुनश्च दंडवद्भूत्वा विसृष्टा निर्ययुस्ततः १४२।
अथ शोणः शोभितांगीं भार्यामाप ह्यनिंदिताम् ।
राज्यं च भारते वर्षे धर्मेणापालयद्द्विजः १४३।
मानुषानखिलान्भोगान्बुभुजे शिवभक्तिमान् ।
नित्यं देवार्चनपरो नित्यं ब्राह्मणपूजकः १४४।
नित्यदाता नित्ययाजी नित्यश्रोता पुराणकम् ।
मृतः स गतवांल्लोकं शंकरस्य विभोः शुभम् १४५।
शंभुरुवाच-
नामकीर्तनमाहात्म्यं प्रसंगात्परिकीर्तितम् ।
शृण्वतां सर्वपापघ्नं भक्तानां च तथा नृप १४६।
सर्वकल्याणदं नित्यं सुभार्य्या राज्यदं शिवम् ।
शिवभक्तिप्रदं गोप्यं यस्य कस्यापि नेरयेत् १४७।
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे शिवनाममाहात्म्ये द्वादशोत्तरशततमोऽध्यायः ११२ ।