पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२४

← अध्यायः ०२३ पद्मपुराणम्
अध्यायः ०२४
वेदव्यासः
अध्यायः ०२५ →

महादेवउवाच-
प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम् ।
महादानपराः पुण्यकर्माणो यत्र संति हि १।
यत्र गंगा च यमुना यत्र चैव सरस्वती ।
तं देवतीर्थप्रवरं देवानामपि दुर्लभम् २।
ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति ।
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ३।
तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् ।
प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत् ४।
महापापाद्विनिर्मुक्तः स याति परमं पदम् ।
देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता ५।
यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् ।
धनिको दीर्घजीवी च जायते नात्र संशयः ६।
यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः ।
तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति ७।
स चाक्षयवटः ख्यातः कल्पांतेपि च दृश्यते ।
शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः ८।
तत्र पूजां प्रकुर्वंति मानवा विष्णुवल्लभाः ।
सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत् ९।
माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः ।
तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते १०।
यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः ।
स्वस्वस्थानं समाश्रित्य तत्र तिष्ठंति नित्यशः ११।
गोघ्नो वापि च चांडालो दुष्टो वा दुष्टचेतनः ।
बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा १२।
स वै चतुर्भुजो भूत्वा वैकुंठे वसते चिरम् ।
प्रयागे तु नरो यस्तु माघस्नानं करोति च १३।
न तस्य फलसंख्यास्ति शृणु देवर्षिसत्तम ।
आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम १४।
तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः ।
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी १५।
मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु ।
मकरस्थे रवौ माघे प्रातःकाले तथामले १६।
गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि ।
योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे १७।
अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम् ।
पंच वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम् १८।
चंद्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम ।
चराचराश्च ये जीवास्तथैव मनुजादयः १९।
प्रयागं तीर्थमाश्रित्य वैकुंठं यांति तेऽचिरात् ।
ये वसिष्ठादयस्तत्र ऋषयः सनकादयः २०।
तेऽपि प्रयागजं तीर्थं सेवंते च पुनःपुनः ।
यत्र विष्णुश्च रुद्रश्च यत्रेंद्रश्च तथा पुनः २१।
तेऽपि सर्वे वसंतीह प्रयागे तीर्थसत्तमे ।
दानं तत्र प्रशंसंति नियमांश्च तथैव च २२।
तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते २३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः २४।