पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२५

← अध्यायः ०२४ पद्मपुराणम्
अध्यायः ०२५
वेदव्यासः
अध्यायः ०२६ →

नारदउवाच-
एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम् १।
सदाशिव उवाच-
शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः २।
पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः ।
तस्य भार्या च विख्याता चंद्ररूपा महासती ३।
सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम् ।
त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम् ४।
सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम् ।
कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद ५।
नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेंद्रियः ।
व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः ६।
स्वपेन्नियमपूर्वं तु तुलसीवनसंनिधौ ।
ततो मध्याह्नसमये नद्यादौ विमले जले ७।
स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम् ।
सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम् ८।
वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता ।
वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी ।
नवग्रहाणामारंभं शांतिकं विधिपूर्वकम् ९।
श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत् ।
द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः १०।
अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम् ।
पंचरत्नसमोपेतं पल्लवैश्चोषधीयुतम् ११।
तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम् ।
स्थापयेत्तुलसीमूले मंत्रैर्वेदपुराणकैः १२।
पयसा केवलेनैव सिंचयेत्तुलसीवनम् ।
पंचामृतेन संस्नाप्य देवदेवं जगद्गुरुम् १३।
योऽनंतरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति ।
प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी १४।
प्रार्थनामंत्रः ।
आगच्छाच्युत देवेश तेजोराशे जगत्पते ।
सदैव तिमिरध्वंसी पाहि मां भवसागरात् १५।
आवाहनमंत्रः ।
पंचामृतेन सुस्नानं तथा गंधोदकेन च ।
गंगादीनां च तोयेन स्नातोऽनंतःप्रसीदतु १६।
स्नानमंत्रः ।
श्रीखंडागुरुकर्पूरं कुंकुमादिविलेपनम् ।
भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै १७।
विलेपनमंत्रः ।
नारायण नमस्तेऽस्तु नरकार्णवतारण ।
त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे १८।
वस्त्रमंत्रः ।
दामोदर नमस्तेस्तु त्राहि मां भवसागरात् ।
ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम १९।
उपवीतमंत्रः ।
पुष्पाणि च सुगंधीनि मालत्यादीनि वै प्रभो ।
मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम् २०।
पुष्पमंत्रः ।
नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम् ।
सर्वै रसैः सुसंपन्नं गृहाण परमेश्वर २१।
नैवेद्यमंत्रः ।
पूगानि नागपत्राणि कर्पूरसहितानि च ।
मया दत्तानि देवेश तांबूलं प्रतिगृह्यताम् २२।
तांबूलमंत्रः ।
धूपं दत्वा गुरुं भक्त्या गुग्गुलं घृतमिश्रितम् ।
एवं पूजा प्रकर्त्तव्या घृतेन दीपमाचरेत् २३।
विविधं मुनिशार्दूल दीपं कृत्वा समाहितः ।
लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ २४।
अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे ।
नवम्यां नालिकेरेण पुत्रार्थमर्घमुत्तमम् २५।
दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये ।
एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा २६।
सप्तधान्येन संयुक्तं वंशपात्रेण नारद ।
फलसप्तकसंयुक्तं पत्रं पूगसमन्वितम् २७।
वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयेत् ।
मंत्रेणानेन विपेंद्र शृणुष्वैकाग्रमानसः २८।
तुलसीसहितो देव सदा शंखेन संयुतम् ।
गृहाणार्घं मया दत्तं देवदेव नमोस्तुते २९। अर्घमंत्रः ।
एवं संपूज्य देवेशं लक्ष्म्या सह जनार्दनम् ।
प्रार्थयेद्देवदेवेशं व्रतसंपूर्तिसिद्धये ३०।
उपोषितोऽहं देवेश कामक्रोधविवर्जितः ।
व्रतेनानेन देवेश त्वमेवशरणं मम ३१।
गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया ।
सर्वं तदस्तु संपूर्णं त्वत्प्रसादाज्जनार्दन ३२।
नमः कमलपत्राक्ष नमस्ते जलशायिने ।
इदं व्रतं मयाचीर्णं प्रसादात्तव केशव ३३।
अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव ।
प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ३४।
ततो जागरणं रात्रौ गीतपुस्तकवाचनम् ।
नाद नृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः ३५।
विभातायां तु शर्वर्यामुदिते विमले रवौ ।
निमंत्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच्च वैष्णवम् ३६।
भोजयित्वा यथाकामं पायसेन घृतेन च ।
तांबूलपुष्पगंधादि दक्षिणाभिः समन्वितम् ३७।
उपवीतानि वासांसि दत्वा मालां च चंदनम् ।
दांपत्यत्रितयं भोज्यं वस्त्रभूषण कुंकुमैः ३८।
वंशपात्राणि शक्त्या च विरूढैः परिपूरयेत् ।
नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः ३९।
सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत् ।
विभूषणानि दिव्यानि गंधमाल्यैः प्रपूजयेत् ४०।
सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीम् ।
सदक्षिणां सवस्त्रां च तन्मे निगदतः शृणु ४१।
सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम् ।
तत्फलं स लभेत्सर्वं देवदेवप्रसादतः ४२।
भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान् ।
वैष्णवं पदमाप्नोति अंते विष्णोः प्रसादतः ४३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीत्रिरात्रव्रतवर्णनंनाम पंचविंशोऽध्यायः २५।