पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५४

← अध्यायः ०५३ पद्मपुराणम्
अध्यायः ०५४
वेदव्यासः
अध्यायः ०५५ →

युधिष्ठिर उवाच-
श्रावणस्य सिते पक्षे किंनामैकादशीभवेत् ।
तन्नः कथय गोविंद वासुदेव नमोऽस्तु ते १।
श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम् ।
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै २।
नारद उवाच-
भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन ।
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत् ३।
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो ।
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ४।
ब्रह्मोवाच-
शृणु नारद ते वच्मि लोकानां हितकाम्यया ।
श्रावणैकादशी कृष्णा कामिका नाम नामतः ५।
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।
अस्यां यजति देवेशं शंखचक्रगदाधरम् ६।
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् ।
पूजयेद्ध्यायते यो वै तस्य पुण्यंफलं शृणु ७।
न गंगायां न काश्यां च नैमिषे न च पुष्करे ।
तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात् ८।
गोदावर्यां गुरौ सिंहे व्यतीपाते च दंडके ।
यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ९।
ससागरवनोपेतां यो ददाति वसुंधराम् ।
कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ १०।
प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः ।
तत्फलं समवाप्नोति कामिकाव्रतकारकः ११।
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः ।
तेनैव पूजिता देवा गंधर्वोरगपन्नगाः १२।
तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः ।
पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः १३।
ये संसारार्णवे मग्नाः पापपंकसमाकुले ।
तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम् १४।
नातः परतरा काचित्पवित्रा पापहारिणी ।
एवं नारद जानीहि स्वयमाह परो हरिः १५।
अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः ।
ततो बहुतरं विद्धि कामिकाव्रतसेविनाम् १६।
रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः ।
न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् १७।
न पश्यति कुयोनिं च कामिकाव्रतसेवनात् ।
कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः १८।
तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः ।
तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम् १९।
न लिप्यते स पापेन पद्मपत्रमिवांभसा ।
सुवर्णभारमेकं तु रजतं च चतुर्गुणम् २०।
तत्फलं समवाप्नोति तुलसीदलपूजनात् ।
रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः २१।
न तुष्यति तथा विष्णुस्तुलसीदलतो यथा ।
तुलसीमंजरीभिश्च पूजितो येन केशवः २२।
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी।
रोगाणामभिवंदितानि रसिनी सिक्तांतकत्रासिनी ।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता।
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः २३।
दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने ।
तस्य पुण्यस्य संख्यातुं चित्रगुप्तो न वेत्त्यलम् २४।
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने ।
पितरस्तस्य तृप्यंति अमृतेन दिवि स्थिताः २५।
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ।
प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः २६।
अयं तवाग्रे कथितः कामिकामहिमा मया ।
अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी २७।
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी ।
वैष्णवस्थानदात्री च महापुण्यफलप्रदा २८।
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः ।
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पंचाशत्तमोऽध्यायः ५४।