पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५५

← अध्यायः ०५४ पद्मपुराणम्
अध्यायः ०५५
वेदव्यासः
अध्यायः ०५६ →

युधिष्ठिर उवाच।
श्रावणस्य सिते पक्षे किं नामैकादशीभवेत् ।
कथयस्व प्रसादेन ममाग्रे मधुसूदन १।
श्रीकृष्ण उवाच-
शृणुष्वावहितो राजन्कथां पापहरां पराम् ।
यस्याः श्रवणमात्रेण वाजपेयफलं भवेत् २।
द्वापरस्य युगस्यादौ पुरा माहिष्मती पुरे ।
राजा महीजिदाख्यातो राज्यं पालयति स्वकम् ३।
पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् ।
अपुत्रस्य सुखं नास्ति इहलोके परत्र च ४।
चिंतयास्य सुतस्यैवं कालो बहुतरो गतः ।
न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम् ५।
दृष्ट्वात्मानं प्रवयसं राजा चिंतापरोऽभवत् ।
तदागतः प्रजामध्ये इदं वचनमब्रवीत् ६।
इहजन्मनि भो लोका न मया पातकं कृतम् ।
अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि ७।
ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित् ।
न्यासापहारो न कृतः परस्य बहुपापदः ।
पुत्रवत्पालितो लोको धर्मेण विजिता मही ८।
दुष्टेषु पातितो दंडो बंधुपुत्रोपमेष्वपि ।
शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः ९।
इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः ।
कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम् १०।
इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः ।
मंत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम् ११।
इतस्ततश्च पश्यंत आश्रमानृषिसेवितान् ।
नृपतेर्हितमिच्छंतो ददृशुर्मुनिसत्तमम् १२।
तप्यमानं तपो घोरं निरालंबं निरामयम् ।
निराहारं जितात्मानं जितक्रोधं सनातनम् १३।
लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम् ।
दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम् १४।
कल्पेकल्पे गते तस्य एकं लोम विशीर्यते ।
अतो लोमशनामायं त्रिकालज्ञो महामुनिः १५।
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम् ।
यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम् १६।
विनयावनताः सर्वे ऊचुस्ते च परस्परम् ।
अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः ।
तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः १७।
लोमश उवाच-
किमर्थमिह संप्राप्तः कथयध्वं सकारणम् ।
दर्शनाद्धृष्टमनसः स्तुवंतश्चैव मां किमु १८।
असंशयं करिष्यामि भवतां यद्धितं भवेत् ।
परोपकृतये जन्म मादृशानां न संशयः १९।
जना ऊचुः -
श्रूयतामभिधास्यामो वयं स्वागमकारणम् ।
संशयच्छेदनार्थाय तव सान्निध्यमागताः २०।
पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते ।
अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम् २१।
महीजिन्नाम राजासौ पुत्रहीनोऽस्ति सांप्रतम् ।
वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः २२।
तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः ।
तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम् २३।
तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम ।
महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम् २४।
उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत् ।
इति तेषां वचः श्रुत्वा मुहूर्त्तं ध्यानमास्थितः ।
प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम् २५।
लोमश उवाच-
पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत् ।
वाणिज्यकर्मनिरतो ग्रामाद्ग्रामांतरं भ्रमन् २६।
ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा ।
मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम् २७।
कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे ।
सद्यस्ततः सवत्सा च धेनुस्तत्र समागता २८।
तृष्णातुरा निदाघार्ता तस्यामंबुपपौ तु सा ।
पिबंतीं वारयित्वा तामसौ तोयं पपौ स्वयम् २९।
कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत् ।
कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकंटकम् ३०।
लोका ऊचुः -
पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने ।
पुण्योपदेशं कथय येन पापक्षयो भवेत् ।
यथा भवत्प्रसादेन पुत्रो भवति भूपतेः ३१।
लोमश उवाच-
श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता ।
एकादशी वांच्छितदा कुरुध्वं तद्व्रतं जनाः ३२।
इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम् ।
यथाविधियथान्यायं कृतं तैर्जागरान्वितम् ३३।
तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः ।
दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम् ३४।
प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम् ।
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ३५।
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ।
हेम रौप्य ताम्र क्षौमैः सूत्रैः कौशेयपद्मजैः ३६।
कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः ।
स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत् ३७।
गोदोहांतरिते काले पूर्वेद्युरधिवासनम् ।
ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च ३८।
गीतमंगलनिर्घोषः कुर्याज्जागरणं ततः ।
ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च ३९।
स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् ।
ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम् ४०।
ब्राह्मणान्वैष्णवांश्चैव गंधपुष्पादिनार्चयेत् ।
अतो देवेति मंत्रेण द्विजो विष्णौ निवेदयेत् ४१।
शूद्रस्तु मूलमंत्रेण यथा विष्णौ तथा शिवे ।
वर्षेवर्षे प्रकर्त्तव्यं पवित्रारोपणं नरैः ४२।
भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे ।
न करोति विधानेन पवित्रारोपणं तु यः ४३।
तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु ।
श्रुत्वा माहात्म्यमेतस्या नरः पापात्प्रमुच्यते ।
इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत् ४४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिता।
यामुत्तरखंडे उमापतिनारदसंवादे श्रावणशुक्लापवित्रारोपणी पुत्रदैकादशीनाम पंचपंचाशत्तमोऽध्यायः ५५।