पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६१

← अध्यायः ०६० पद्मपुराणम्
अध्यायः ०६१
वेदव्यासः
अध्यायः ०६२ →

युधिष्ठिर उवाच-
श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम् ।
कार्तिके शुक्लपक्षे या तां मे कथय मानद १।
श्रीकृष्ण उवाच-।
शृणु राजन्प्रवक्ष्यामि शुक्ले चोर्जदले तु या ।
सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा २।
नारद उवाच -
प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम ।
यस्यां जागर्ति गोविंदो धर्मकर्मप्रवर्त्तकः ३।
ब्रह्मोवाच-
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।
मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ४।
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि च ।
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ५।
तावद्गर्जंति विप्रेंद्र गंगाभागीरथी क्षितौ ।
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ६।
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः ७।
यद्दुर्ल्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम् ।
तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी ८।
ऐश्वर्यं संपदं प्रज्ञां राज्यं च सुखसंपदः ।
ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी ९।
मेरुमन्दरमात्राणि पापान्युक्तानि यानि च ।
एकेनैवोपवासेन दहते पापनाशिनी १०।
पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम् ।
निशि जागरणं चास्या दहते तूलराशिवत् ११।
उपवासं प्रबोधिन्यां यः करोति स्वभावतः ।
विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् १२।
यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः ।
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम् १३।
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम् ।
अणुमात्रं तदाप्नोति फलं धर्मस्य नारद १४।
ये ध्यायंति मनोवृत्या ये करिष्यंति बोधिनीम् ।
वसंति पितरो हृष्टा विष्णुलोके च तस्य वै १५।
विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम् ।
कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः १६।
कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः ।
दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः १७।
प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे ।
आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा कांचनं महीम् १८।
तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः ।
जातः स एव सुकृती कुलं तेनैव पावितम् १९।
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी ।
यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाध्रुवम् २०।
इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम् ।
यानि कानि च तीर्थानि त्रैलोक्ये संभवंति च २१।
तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम् ।
किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी २२।
पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी ।
स ज्ञानी च स योगी च स तपस्वी जितेंद्रियः २३।
भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम् ।
विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी २४।
यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः ।
प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः २५।
सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद ।
कर्मणा मनसा वाचा पापं यत्समुपार्जितम् २६।
तत्क्षालयति गोविंदः प्रबोधिन्यां तु जागरे ।
स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम् २७।
नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम् ।
येर्चयंति नरास्तस्यां भक्त्या देवं च माधवम् २८।
समुपोष्य प्रमुच्यंते पापैस्तैः शतजन्मजैः ।
महाव्रतमिदं पुत्र महापापौघनाशनम् २९।
प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत् ।
व्रतेनानेन देवेशं परितोष्य जनार्दनम् ३०।
विराजयन्दिशः सर्वाः प्रयाति हरिमंदिरम् ।
कर्तव्यैषा प्रयत्नेन नरैः कांतिधनार्थिभिः ३१।
बाल्ये यत्संचितं पापं यौवने वार्द्धके तथा ।
शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु ३२।
तत्क्षालयति गोविंदश्चास्यामभ्यर्चितो नृणाम् ।
धनधान्यवहा पुण्या सर्वपापहरा परा ३३।
तामुपोष्य हरेर्भक्त्या दुर्ल्लभं न भवेत्क्वचित् ।
चंद्रसूर्योपरागे च यत्फलं परिकीर्तितम् ३४।
तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे ।
स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः ३५।
तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत् ।
जन्मप्रभृतियत्पुण्यं नरेणोपार्जितं भवेत् ३६।
वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम् ।
अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः ३७।
न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद ।
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ३८।
उपसेवेत विप्रेंद्र सर्वकामफलप्रदम् ।
परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः ३९।
परान्नवर्जनाद्वत्स चांद्रायणफलं लभेत् ।
नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः ४०।
स दहेत्सर्वपापानि यज्ञायुतफलं लभेत् ।
न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः ४१।
यथा शास्त्रकथालापैः कार्तिके मधुसूदनः ।
ये कुर्वंति कथां विष्णोर्ये शृण्वंति शुभान्विताः ४२।
श्लोकार्द्धं श्लोकपादं वा कार्तिके गोशतं फलम् ।
सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः ४३।
शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने ।
श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम् ४४।
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम् ।
नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम् ४५।
कार्तिके तु विशेषेण गोसहस्रफलं लभेत् ।
प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम् ४६।
सप्तद्वीपवती दाने तत्फलं लभते मुने ।
श्रुत्वा विष्णुकथां दिव्यां येऽर्चयंति कथाविदम् ४७।
स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः ।
गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः ४८।
न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय ।
गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने ४९।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ।
बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुंकुमैः 6.61.५०।
हरेः पूजा विधातव्या कार्तिके बोधवासरे ।
यस्मात्पुण्यमसंख्यातं प्राप्यते मुनिसत्तम ५१।
फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे ।
शंखे तोयं समादाय अर्घो देयो जनार्दने ५२।
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ।
तत्फलं कोटिगुणितं दत्त्वार्घं बोधवासरे ५३।
गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः ।
दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः ५४।
भागवतं शृणुते यस्तु पुराणं च पठेन्नरः ।
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ५५।
कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम् ।
यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला ५६।
केतक्या एकपत्रेण पूजितो गरुडध्वजः ।
समाः सहस्रं सुप्रीतो भवति मधुसूदनः ५७।
अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम् ।
दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति ५८।
मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः ।
ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा ५९।
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् ।
कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ६०।
तुलसीदलानि पुष्पाणि ये यच्छंति जनार्दने ।
कार्तिके सकलं वत्स पापं जन्मायुतं दहेत् ६१।
दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता ।
रोपिता सिंचिता नित्यं पूजिता तुलसी शुभा ६२।
नवधा तुलसीभक्तिं ये कुर्वंति दिनेदिने ।
युगकोटिसहस्राणि तन्वंति सुकृतं मुने ६३।
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने ।
रोपिता तुलसी पुंभिर्वर्द्धते वसुधातले ६४।
तेषां वंशे तु ये जाता ये भविष्यंति ये गताः ।
आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे ६५।
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद ।
तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत् ६६।
संप्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः ।
पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः ६७।
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः ।
तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने ६८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्त्तिके शुक्लैकादशीमाहात्म्यंनामैकषष्टितमोऽध्यायः ६१।