पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६३

← अध्यायः ०६२ पद्मपुराणम्
अध्यायः ०६३
वेदव्यासः
अध्यायः ०६४ →

युधिष्ठिर उवाच -
श्रुतानि बहुधर्माणि व्रतानि च जगत्प्रभो ।
एकादशीसमं किंजिच्छ्रुतं नैव जनार्दन १।
पुनस्त्वेकादशीं ब्रूहि पापघ्नीं पुण्यदायिनीम् ।
यां कृत्वा मनुजो लोके प्राप्नुयात्परमं पदम् २।
श्रीकृष्ण उवाच-
शुक्ले वा यदि वा कृष्णे यदा चैकादशी भवेत् ।
न त्याज्या जगतीपाल मोक्षसौख्यविवर्द्धनी ३।
एकादशी कलौ राजन्भवबंधविमोचनी ।
कामदा सर्वकामानां पापानां पापहा भुवि ४।
रविवारेऽथ मांगल्ये संक्रमे वा नृपोत्तम ।
एकादशी सदोपोष्या पुत्रपौत्रविवर्द्धनी ५।
एकादशीव्रतं क्वापि न त्याज्यं विष्णुवल्लभैः ।
आयुः कीर्तिप्रदं नित्यं संतानारोग्यवित्तदम् ६।
मोक्षदं रूपदं राज्यं नित्यमेकादशीव्रतम् ।
ये कुर्वंति महीपाल श्रद्धया परया युताः ७।
यथोक्तविधिना लोके ते नरा विष्णुरूपिणः ।
जीवन्मुक्तास्तु भूपाल दृश्यंते नात्र संशयः ८।
युधिष्ठिर उवाच-
जीवन्मुक्ताः कथं कृष्ण विष्णुरूपाः कथं पुनः ।
पापरूपाश्च दृश्यंते परं कौतूहलं हि मे ९।
श्रीकृष्ण उवाच-
ये च राजन्कलौ भक्त्या निर्जलं व्रतमुत्तमम् ।
एकादश्याः प्रकुर्वंति विधिदृष्टेन कर्मणा १०।
न कथं विष्णुरूपास्ते जीवन्मुक्ताः कथं नहि ।
सर्वपापहरं पुण्यं व्रतमेकादशीसमम् ११।
न किंचिद्विद्यते राजन्सर्वकामप्रदं नृणाम् ।
एकाशनं दशम्यां च नंदायां निर्जलं व्रतम् १२।
पारणं चैव भद्रायां कृत्वा विष्णुसमा नराः ।
श्रद्धावान्यस्तु कुरुते कामदाया व्रतं शुभम् १३।
वांछितं लभते सोऽपि इहलोके परत्र च ।
पवित्रा पावनी ह्येषा महापातकनाशिनी १४।
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ।
कामदायां विधानेन पूजयेत्पुरुषोत्तमम् १५।
पुष्पधूपादिभिश्चैव नैवेद्यैर्विविधैस्तथा ।
कांस्य मांसमसूरांश्च चणकान्कोद्रवांस्तथा १६।
शाकं मधु परान्नं च पुनर्भोजन मैथुनम् ।
वैष्णवो व्रतकर्त्ता च दशम्यां दश वर्जयेत् १७।
द्यूतं क्रीडां तथा निद्रा तांबूलं दंतधावनम् ।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् १८।
क्रोधं च वितथं वाक्यमेकादश्यां विवर्जयेत् ।
कांस्यं मांसंमसूरांश्च तैलं वितथभाषणम् १९।
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् ।
वृषपृष्ठं परान्नं च शाकं च द्वादशीदिने २०।
अनेन विधिना राजन्विहिता यैश्च कामदा ।
रात्रौ जागरणं कृत्वा पूजितः पुरुषोत्तमः २१।
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् २२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पुरुषोत्तममासस्य शुक्ला कामदानामैकादशीनाम त्रिषष्टितमोऽध्यायः ६३।