पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८५

← अध्यायः ०८४ पद्मपुराणम्
अध्यायः ०८५
वेदव्यासः
अध्यायः ०८६ →

महादेव उवाच-
वैशाख्यां पूर्णमास्यां वै जलस्थं जगदीश्वरम् ।
पूजयेद्वैष्णवो भक्त्या कृतोत्साहो मुदान्वितः १।
गीतं वाद्यं तथा नृत्यं कृत्वा पुण्यं महोत्सवम् ।
एकादश्यां सुरश्रेष्ठं पश्येद्वाथ प्रहर्षितः २।
गीतं गायन्हरेर्भक्त्या कर्त्तव्यः सोत्सवः शुभः ।
शयनं कुरु देवेश जलेऽस्मिन्वै सुरेश्वर ३।
त्वयि सुप्ते जगत्सुप्तं भवत्येव न संशयः ।
घनागमे प्रकुर्वंति जलस्थ वै जनार्दनम् ४।
ये नरास्तु सुरश्रेष्ठे न दाहो नरके भवेत् ।
स्वर्णपात्रे तथा रौप्ये ताम्रे वा च सुरेश्वरि ५।
मृन्मये वाथ कर्त्तव्यं शयनं विष्णुसंज्ञकम् ।
तत्र तोयं च संस्थाप्य शीतलं गंधवासितम् ६।
तस्मिंस्तोये ततो विष्णोः स्थापनं कारयेद्बुधः ।
गोपालनाम्नी मूर्त्तिश्च रामनाम्नी तथापि वा ७।
शालग्राम शिला वापि स्थापनीया विशेषतः ।
प्रतिमां वा महाभाग तस्य पुण्यमनंतकम् ८।
यावद्धराधरालोका यावच्चंद्र दिवाकरौ ।
तावत्तस्य कुले कश्चिन्न भवेद्देवि नारकी ९।
तस्माज्ज्येष्ठे महादेवि तोयस्थं पूजयेद्धरिम् ।
वीततापो नरस्तिष्ठेद्यावदाभूतसंप्लवम् १०।
सुशीतले तथा तोये तुलसीदलवासितम् ।
शुचिशुक्रगते काले पूजयेद्धरणीधरम् ११।
शुचिशुक्रगते काले येऽर्चयिष्यंति केशवम् ।
जलस्थं विविधैः पुष्पैर्मुच्यंते यमपीडनात् १२।
जलप्रेष्ठो यतो विष्णुर्जलशायी जलप्रियः ।
तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् १३।
नीरमध्ये स्थितं कृत्वा शालग्रामसमुद्भवम् ।
येनार्चितो महाभक्त्या स भवेत्कुलपावनः १४।
कर्कराशि गते सूर्ये मिथुनस्थे विशेषतः ।
येनार्चितो हरिर्भक्त्या जलमध्ये तु सुंदरि १५।
द्वादश्यां तु विशेषेण जलस्थ जलशायिनः ।
येनार्चनं कृतं तेन कोटियज्ञशतं कृतम् १६।
निक्षिप्य जलपात्रे तु मासे माधवसंज्ञके ।
माधवं येऽर्चयिष्यंति देवास्ते तु नरा भुवि १७।
पात्रे गंधोदकं कृत्वा यः क्षिपेद्गरुडध्वजम् ।
द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेत्तु सः १८।
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।
हेतुनिष्ठश्च पंचैते न पूजाफल भागिनः १९।
तथा महादेवि प्रभुं जलस्थं जगदीश्वरम् ।
पूजयेद्यो नरो नित्यं महापापैः प्रमुच्यते २०।
ॐह्री ह्रीं रामाय नमः ।
इति मंत्रेण देवेशि पूजनं तत्र वै स्मृतम् ।
ॐ क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय नमः ।
इति मंत्रेण गिरिजे उदकं चाभिमंत्रयेत् ।
देवदेव महाभाग श्रीवत्सकृत लांछन २१।
महादेव नमस्तेऽस्तु नमस्ते विश्वभावन ।
अर्घं गृहाण भो देव मुक्तिं मे देहि सर्वदा २२।
नानाविधैः सुपुष्पैश्च पूजयेद्गरुडासनम् ।
सर्वबाधाविनिर्मुक्तो विष्णोः सायुज्यतामियात् २३।
रात्रौ जागरणं तत्र द्वादश्यां सुसमाहितः ।
भक्तिपूर्वं भजेद्देवं विष्णुमव्ययमक्षयम् २४।
एवं वैशाख संबंधी भक्तिभावेन तत्परैः ।
उत्सवो विष्णुसंज्ञस्तु कर्त्तव्यो भक्तिमिच्छुभिः २५।
आगमोक्तेन मंत्रेण विधिं तत्र प्रकारयेत् ।
कृते सति महादेवि कोटियज्ञसमं फलम् २६।
रागद्वेषविनिर्मुक्तो महामोहनिवर्त्तकः ।
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् २७।
ब्राह्मणो भक्तिभावेन यः करोत्युत्सवं भुवि ।
सर्वपापविनिर्मुक्तो वैकुंठं गच्छते ध्रुवम् २८।
वेदाध्ययनहीनोऽपि शास्त्राध्ययनवर्जितः ।
हरिभक्तिं तु संप्राप्य लभते वैष्णवं पदम् २९।
आत्मारामः सदा मुक्तो विजितात्मा भवेत्तु सः ।
स वै विष्णुपदं याति यावच्चंद्र दिवाकरौ ३०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे शयनमहोत्सवोनाम पञ्चाशीतितमोऽध्यायः ८५।