पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८६

← अध्यायः ०८५ पद्मपुराणम्
अध्यायः ०८६
वेदव्यासः
अध्यायः ०८७ →

महादेव उवाच-
श्रावणे मासि संप्राप्ते पवित्रारोपणो विधिः ।
यस्मिन्कृते तु देवेशि दिव्यभक्तिः प्रजायते १।
पवित्रारोपणं विष्णोः कर्तव्यं श्रद्धया बुधैः ।
संपूर्णा जायते तस्य पूजा पार्वति वार्षिकी २।
पवित्रारोपणे विष्णोर्जायते सुखमात्मनः ।
संपूजिते सदा विष्णौ नानासुखमवाप्नुयात् ३।
सूत्रं वाससमानीय ब्राह्मण्या कर्तितं तथा ।
स्वेनैव कर्तितं सूत्रं तेनैव च प्रकारयेत् ४।
सच्छूद्र्या कर्तितं सूत्रं तद्ग्राह्यं वा तथैव च ।
अन्यथा विक्रयेणापि ग्राह्यं चापि यथातथम् ५।
क्षौमेनैव प्रकर्तव्यः पवित्रारोपणो विधिः ।
रूप्येण वा तथा कार्यं पवित्रं विष्णुदैवतम् ६।
सौवर्णेनापि देवेशि कर्तव्यं विधिपूर्वकम् ।
अभावे सर्वधातूनां ग्राह्यं सूत्रं तथा बुधैः ७।
कृत्वा तु त्रिवृतं सूत्रं प्रक्षाल्यमुदकेन तु ।
लिंगे लिंगप्रमाणं च प्रतिमायां यथाविधिः ८।
पादौ वै जानुपर्यंतं तथा नाभिसमं स्मृतम् ।
ज्येष्ठं मध्यं कनिष्ठं च पवित्रं कारयेद्बुधः ९।
संवत्सरदिनैस्तद्वत्तदर्द्धार्द्धेन संख्यया ।
सूत्रेणैव प्रकर्त्तव्यं ग्रंथिनाष्टोत्तरं शतम् १०।
तदर्द्धसंख्यकेनापि युक्तं वा तत्र पार्वति ।
लिंगे वै लिंगसंज्ञं तु गंगानागैश्च संयुतम् ११।
प्रतिमायां तथा देवि पवित्रं वनमालकम् ।
यथाशोभा तथा कार्यं येन विष्णुः प्रसीदति १२।
एकं वै सुपवित्रं तु गंधाख्यं कारयेत्सदा ।
तंतुना यच्च संयुक्तं कर्त्तव्यं वैष्णवैर्नरैः १३।
देवानां च तथा प्रोक्तं पवित्रं विष्णुदैवतम् ।
अंबरीषाद्या भक्ताश्च अन्येऽपि च ध्रुवादयः १४।
पवित्राणि ततः पश्चाद्दातव्यानीह पार्वति ।
प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः १५।
लक्ष्म्या देव्या द्वितीया तु तिथीनामुत्तमा तिथिः ।
तृतीया तु तव प्रोक्ता चतुर्थी गणपस्य च १६।
पंचमी चंद्रमसश्चैव षष्ठी वै कार्त्तिकस्य च ।
सप्तमी च रवेः प्रोक्ता दुर्गायाश्चाष्टमी स्मृता १७।
नवमी चैव मातॄणां यमस्य दशमी तथा ।
एकादशी तु सर्वेषां द्वादशी माधवस्य च १८।
त्रयोदशी तु कामस्य शर्वस्योक्ता चतुर्दशी ।
तद्वत्पंचदशी ख्याता धातुर्वै ह्यर्चने पुनः १९।
एता वै तिथयः प्रोक्ताः पवित्रारोपणोचिताः ।
कनिष्ठे द्वादश प्रोक्ता मध्यमे द्विगुणा स्मृताः २०।
त्रिगुणाश्चोत्तमे चैव ग्रंथयश्च पवित्रके ।
कर्पूरकेसराभ्यां वा चंदनेन हरिद्रया २१।
रंजयित्वा तु तत्सर्वं स्थाप्यं नवकरंडके ।
देवस्य यजनं यत्र स्थाप्यानि देववत्तदा २२।
आदौ देवार्चनं कृत्वा वासनं सपवित्रकम् ।
अधिवासिते पवित्रे तु ततो वै पूजनं स्मृतम् २३।
पवित्रेषु च यद्देवास्तेषां निकटमाचरेत् ।
ब्रह्माविष्णुस्तथा रुद्रस्त्रयो वै सूत्रदेवताः २४।
क्रिया च पौरुषी वीरा चतुर्थी चापराजिता ।
जया च विजया चैव मुक्तिदा च सदाशिवा २५।
मनोन्मनी तु नवमी दशमी सर्वतोमुखी ।
ग्रंथीनां देवताश्चैव सूत्रेषु विनिवेशयेत् २६।
आवाहनमुद्रया वै शास्त्रोक्तविधिना ततः ।
आवाह्य तत्र ताः सम्यक्संनिधीकरणं स्मृतम् २७।
संनिधीकरणमुद्रया संनिधीकरणम् ।
रक्ष्यामुद्रया संरक्ष्य धेनुमुद्रया अमृतीकृत्य ।
आनीय देवस्याग्रे कलशोदकं गृहीत्वा ।
आगमोक्तेन मंत्रेण प्रोक्षणं विधाय क्लीं कृष्णाय इति मंत्रेण प्रोक्षणं गंधधूपदीप।
नैवेद्यादिकं दत्त्वा तांबूलादिकं दत्त्वा षोडशोपचारादिना पवित्रदेवता।
अभ्यर्च्य गंधपवित्रं धूपितं कृत्वा देवाभिमुखः सन् ।
नमस्कारमुद्रया देवं अभिमंत्रयीत ।
आमंत्रितो महादेव सार्द्धं देव्या गणादिभिः ।
मंत्रैर्वा लोकपालैश्च सहितः परिवारकैः २८।
आगच्छ भगवन्विष्णो विधिसंपूर्णहेतवे ।
प्रातस्त्वत्पूजनं कुर्मः सान्निध्यं नियतं कुरु २९।
तद्गंधं च पवित्रं च देवस्य राघवस्य च ।
श्रीविष्णोश्चरणे तत्नि क्षिप्य प्रातः ।
स्वक्रियां विधाय पुण्याहस्वस्तिवाचन जयजय शब्दैर्घंटादि वादित्र।
निर्घोषतूर्यादिशब्दैः पवित्रैः पूजां कुर्यात् ।
ततः प्रथमं ज्येष्ठं ततो मध्यमं कनिष्ठं च ।
एभिः सर्वैर्यथाक्रमेण पूजां कुर्यात् ।
ॐवासुदेवाय विद्महे विष्णुदेवाय धीमहि ।
तन्नो देवः प्रचोदयात् ।
इति पवित्रदानं अथवा स्वमंत्रैः ।
ततो वै महतीं पूजां विष्णोः कुर्यात्प्रसादिनीम् ।
यया वै कृतया देवि विष्णुरात्मा प्रसीदति ३०।
समंताद्दीपमाला च कत्तर्व्या च विधानतः ।
चतुर्विधं तथा चान्नं नैवेद्यं कारयेद्बुधः ३१।
पवित्राणि ततो दद्यात्पूजितानि तु शोभने ।
भक्त्या चैव विशेषेण श्रीगुरुं पूजयेत्ततः ३२।
वस्त्रालंकारविधिना पूजनीयो गुरुर्महान् ।
पूजयित्वा गुरुं तत्र पवित्रं धारयेत्ततः ३३।
अथ ये वैष्णवाः संति तेभ्यस्तांबूलादिकं दत्त्वा पूर्णाहुतिमग्नये दत्त्वा श्रीनिवासाय श्रीकृष्णाय कर्म निवेदयेत् ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं तु केशव ।
यत्पूजितो मया सम्यक्संपूर्णं यातु मे ध्रुवम् ३४।
तत उद्वास्य इष्टबंधुभिस्तथा वैष्णवैर्विप्रैर्वा सहितः सन्मृष्टमन्नं स्वयं भुंजीत ।
एतत्पूजनकं दिव्यं ये शृण्वंति द्विजोत्तमाः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परं पदम् ३५।
यावत्तपति वै चंद्रो यावत्तपति वै रविः ।
पवित्रारोपकस्तद्वत्तप्यते नात्र संशयः ३६।
पृथिव्यां यानि दानानि नियमाश्च तथा पुनः ।
सर्वे वै पूर्णतां यांति पवित्रारोपणे कृते ३७।
उत्सवानां च राजायं पवित्रारोपणो विधिः ।
ब्रह्महा शुध्यते तत्र नात्र कार्या विचारणा ३८।
सत्यं सत्यं पुनः सत्यं यदुक्तं नगनंदिनि ।
पवित्रारोपणे पुण्यं दर्शने तु तथा स्मृतम् ३९।
शूद्रैर्वाथ महाभागे पवित्रारोपणो विधिः ।
कृतो यैर्भक्तिभावेन ते वै धन्यतमाः स्मृताः ४०।
धन्योऽहं कृतकृत्योऽहं सौभाग्यो धरणीतले ।
मया तु या कृता भक्तिर्वैष्णवी मुक्तिदायिनी ४१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे पवित्रारोपणंनाम षडशीतितमोऽध्यायः ८६।