पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९३

← अध्यायः ०९२ पद्मपुराणम्
अध्यायः ०९३
वेदव्यासः
अध्यायः ०९४ →

नारद उवाच-
नाडीद्वयावशिष्टायां रात्रौ गच्छेज्जलाशयम् ।
तिलगंधाक्षतैः पुष्पैर्दीपाद्यैः सहितः शुचिः १।
मानुषे देवखाते च नद्यां नद्योश्च संगमे ।
क्रमाद्दशगुणं स्नानं तीर्थेऽनंतफलं स्मृतम् २।
विष्णुं स्मृत्वा ततः कुर्यात्संकल्पं सवनस्य तु ।
तीर्थादिदेवतादिभ्यः क्रमादर्घादि दापयेत् ३।
ॐनमः कमलनाभाय नमस्ते जलशायिने ।
नमस्तेऽस्तु हृषीकेश गृहाणार्घं नमोऽस्तु ते ४।
वैकुंठे च प्रयागे च तथा बदरिकाश्रमे ।
यतो विष्णुर्विचक्रमे त्रेधा स निदधे पदम् ५।
अतो देवा मामवंतु यतो विष्णुर्विचक्रमे ।
तैरेव सहितैः सर्वैर्मुनिदेवसमन्वितैः ६।
कार्तिकेऽहं करिष्यामि प्रातःस्नानं सुरोत्तम ।
प्रीत्यर्थं देवदेवेश दामोदर मया सह ७।
ध्यात्वाहं त्वां च देवेश जलेऽस्मिन्स्नातुमुद्यतः ।
तव प्रसादात्पापं मे दामोदर विनश्यतु ८।
नित्यनैमित्तिके कृष्णे कार्तिके पापनाशने ।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे ९।
व्रतिना कार्तिके मासि स्नातस्य विधिवन्मम ।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे १०।
स्मृत्वा भागीरथीं विष्णुं शिवं सूर्यं जले विशेत् ।
नाभिमात्रे जले तिष्ठन्व्रती स्नायाद्यथाविधि ११।
तिलामलकचूर्णेन गृही स्नानं समाचरेत् ।
वनस्थानां यतीनां च तुलसीमूलमृत्तिका १२।
सप्तमी दर्श नवमी द्वितीया दशमीषु च ।
त्रयोदश्यां च न स्नायाद्धात्रीफल तिलैः सह १३।
आदौ कुर्यान्मलस्नानं मंत्रस्नानं ततः परम् ।
स्त्री शूद्राणां न वेदोक्तैर्मंत्रैस्तेषां पुराणजैः १४।
स्नान मन्त्राः ।
त्रिधाभूद्देवकार्याय यः पुरा भक्तिभावतः ।
स विष्णुः सर्वपापघ्नः पुनातु कृपयात्र माम् १५।
विष्णोराज्ञामनुप्राप्य कार्तिकव्रतकारणात् ।
रक्षंतु देवास्ते सर्वे मां पुनंतु सदैव ते १६।
वेदमंत्राः सबीजास्तु सरहस्याः सवीर्यकाः ।
कश्यपाद्याश्च मुनयो मां पुनंतु सदैव ते १७।
गंगाद्याः सरितः सर्वास्तीर्थानि जलदा नदाः ।
ससप्तसागराः सर्वे मां पुनंतु जलाशयाः १८।
पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः ।
ओषध्यः पर्वताश्चाशु मां पुनंतु त्रिलोकजाः १९।
एभिः स्नात्वा व्रती मंत्रैर्हस्तन्यस्तपवित्रकः ।
देवर्षीन्मानवपितॄंस्तर्पयेच्च यथाविधि २०।
यावंतः कार्तिके मासि वर्तंते पितृतर्पणे ।
तिलास्तत्संख्यकाब्दानि पितरः स्वर्गवासिनः २१।
ततो जलाद्विनिष्क्रम्य शुचिवस्त्रावृतो व्रती ।
प्रातःकालोदितं कर्म समाप्यार्चेद्धरिं पुनः २२।
तीर्थादिदेवान्संस्मृत्य पुनरर्चां प्रदापयेत् ।
गंधपुष्पफलैर्युक्तो भक्तितत्परमानसः २३।
अर्घमंत्रः ।
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ।
गृहाणार्घ्यं मया दत्तं दनुजेंद्र निषूदन २४।
ततश्च ब्राह्मणान्भक्त्या भोजयेद्वेदपारगान् ।
गंधपुष्पैः सतांबूलैः प्रणमेच्च पुनः पुनः २५।
तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः ।
सर्वांगे संस्थिता देवाः पूजिताः स्युर्द्विजार्चनात् २६।
अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि ।
नावमान्या नो विरोध्याः कदाचिच्छुभमिच्छता २७।
तां वै हरिप्रियां देवि तुलसीमर्चयेद्व्रती ।
प्रदक्षिणनमस्कारान्कुर्यादेकाग्रमानसः २८।
देवैस्त्वं निर्मिता पूर्वमर्चितासि मुनीश्वरैः ।
नमो नमस्ते तुलसि पापं हर हरिप्रिये २९।
ततो विष्णुकथां श्रुत्वा पौराणीं स्निग्धमानसः ।
तं ब्राह्मणं मुनिं विप्रं पूजयेद्भक्तिमान्व्रती ३०।
एवं पूर्णविधिं सम्यक्पूर्वोक्तं भक्तिमान्नरः ।
करोति यः स लभते नारायणसलोकताम् ३१।
रोगापहं पापविनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनम् ।
मुक्तेर्निदानं न हि कार्तिकव्रताद्विष्णुप्रियादन्यतमं हि भूतले ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे स्नानविधिवर्णनोनाम त्रिनवतितमोऽध्यायः ९३।