पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९२

← अध्यायः ०९१ पद्मपुराणम्
अध्यायः ०९२
वेदव्यासः
अध्यायः ०९३ →

पृथुरुवाच-
महाफलं त्वया प्रोक्तं मुने कार्त्तिकमाघयोः ।
तयोः स्नानविधिं सम्यङ्नियमानपि नारद ।
उद्यापनविधिं चैवं यथावद्वक्तुमर्हसि १।
नारद उवाच-
त्वं विष्णोरंशसंजातो नाज्ञातं विद्यते तव ।
तथापि वदतः सम्यङ्माहात्म्यं शृणु वेनज २।
आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।
कार्तिकव्रतनियमं तस्यां कुर्यादतंद्रितः ३।
रात्र्यां तुर्यांशशेषायां मुदो तिष्ठत्सदा व्रती ।
नैरृत्यां संव्रजेद्वासाद्बहिः सोदकभाजनः ४।
दिवासंध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः ।
अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा ५।
वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ६।
गृहीतशिश्नश्चोत्थाय गृहीत्वा शुचिमृत्तिकाम् ।
गंधलेपक्षयकरं शौचं कुर्यादतंद्रितः ७।
एका लिंगे गुदे पंच तथा वामकरे दश ।
उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः ८।
एतद्द्वि त्रिगुणं प्रोक्तं ब्रह्मचारि वनस्थयोः ।
यतेश्चतुर्गुणं रात्रौ तदर्द्धं शौचमाचरेत् ९।
तदर्द्धमपि मार्गस्थः स्त्रीशूद्राणां तदर्द्धकम् ।
शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः १०।
मुखशुद्धिविहीनस्य नो मंत्राः फलदाः स्मृताः ।
दंत जिह्वा विशुद्धिं च ततः कुर्यात्प्रयत्नतः ११।
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते १२।
इति मंत्रं समुच्चार्य द्वादशांगुलकं सदा ।
समिधा क्षीरवृक्षास्य क्षयाहोपोषणं विना १३।
प्रतिपद्दर्श नवमी षष्ठीश्चार्कदिनं विना ।
चंद्रसूर्योपरागे च न कुर्याद्दंतधावनम् १४।
कंटकीवृक्षकार्पास निर्गुंडी ब्रह्मवृक्षजम् ।
बिल्वैरंडविगंधाढ्यं वर्जयेद्दंतधावनम् १५।
ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः ।
गंधपुष्पसुतांबूलान्गृहीत्वा भक्तितत्परः १६।
तत्र देवस्य पाद्यार्घाद्युपचारान्पृथक्पृथक् ।
कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमंगलम् १७।
तालवेणुमृदंगादि ध्वनियुक्तान्सनृत्तकान् ।
पुष्पैर्गंधैः सतांबूलैर्गायनानपि चार्चयेत् १८।
देवालये गानपरा यतस्ते विष्णुमूर्त्तयः ।
तपांसि यज्ञदानानि कृतानि च जगद्गुरोः १९।
तुष्टिदानि कलौ नित्यं भक्त्या देवस्य सत्पतेः ।
क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव २०।
विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः ।
नाहं वसामि वैकुंठे योगिनां हृदये न च २१।
मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद ।
सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम् २२।
नेच्छंति ये नरा मूढा मद्द्वेष्यास्ते भवंति हि ।
तेषां पूजादिकं गंधपुष्पादि क्रयते नरैः२३।
तेन प्रीतिं तथा यामि न तथा मत्प्रपूजनात् ।
शिरीषोन्मत्तगिरिजा मल्लिका शाल्मलीभवैः २४।
अर्कजैः कर्णिकारैश्च विष्णुर्नार्च्यस्तथाक्षतैः ।
जपा कुंद शिरीषैश्च यूथिका मालती भवैः २५।
केतकीभव पुष्पैश्च नैवार्च्यः शंकरस्तथा ।
गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया २६।
मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेत् ।
सुगंधीनि प्रशस्तानि पूजायां सर्वदैव तु २७।
एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत् ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर २८।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।
ततःप्रदक्षिणंकृत्वादंडवत्प्रणिपत्यच २९।
पुनःक्षमापयेद्देवंगायनाद्यंक्षमापयेत् ।
विष्णोः शिवस्यापि च पूजनादिकं कुर्वंति सम्यङ्निशि कार्तिके ये ।
निर्धूतपापाः सह पूर्वजैस्ते प्रयांति विष्णोर्भवनं मनुष्याः ३०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः ९२।