पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०४

← अध्यायः १०३ पद्मपुराणम्
अध्यायः १०४
वेदव्यासः
अध्यायः १०५ →

नारद उवाच-
ततो जलंधरो दृष्ट्वा रुद्रमद्भुतविक्रमम् ।
चकार मायया गौरीं त्र्यबकं मोहयंस्तदा १।
रथोपरिगतां दृष्ट्वा रुदंतीं च तदा शिवः ।
शुंभनिशुंभदैत्यैश्च वध्यमानां ददर्श सः २।
गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः ।
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम् ३।
ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ।
आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे ४।
ततो जज्ञे स तां मायां विष्णुना संप्रबोधितः ।
रौद्ररूपधरो जातो ज्वालामालातिभीषणः ५।
तस्यातीवमहारौद्रं रूपं दृष्ट्वा महासुराः ।
न शेकुः प्रमुखे स्थातुं भेजिरे च दिशो दश ६।
ततः शापं ददौ देवस्तयोः शुंभनिशुंभयोः ।
मम युद्धादपक्रांतौ गौर्यावध्यौ भविष्यथः ७।
पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः ।
बांणांधकारसंच्छन्नं यथा भूमितलं महत् ८।
यावद्रुद्रः प्रचिच्छेद तस्यबाणांस्त्वरान्वितः ।
तावत्स परिघेणाशु जघान वृषभं बली ९।
वृषस्तेन प्रहारेण परावृत्तो रणांगणात् ।
रुद्रेणाकृष्यमाणोऽपि न तस्थौ रणभूमिषु १०।
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्द्धरः ।
चक्रं सुदर्शनं वेगाच्चिक्षेपादित्यवर्चसम् ११।
प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ।
जहार तच्छिरः कायान्महदायतलोचनम् १२।
रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ।
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् १३।
दृष्ट्वा देहोद्भवं तेजस्तद्गौरीशे लयं गतम् ।
अथ चेंद्रादयो देवा हर्षादुत्फुल्ललोचनाः १४।
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ।
देवा ऊचुः।
महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात् १५।
किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ।
वृंदालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः १६।
ईश्वर उवाच।
गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये ।
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति १७।
नारद उवाच।
इत्युक्त्वांतर्दधे देवः सहभूतगणैस्तथा ।
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् १८।
देवा ऊचुः ।
यदुद्भवाः सत्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारणम् ।
यदिच्छया विश्वमिदं भवाभवौ तनोति शुद्धां प्रकृतिं नताः स्म ताम् १९।
ये हि त्रयोविंशतिभेदिसंज्ञिता जगत्यशेषे समधिष्ठिता पुरा ।
यद्रूपकर्माणि जडास्त्रयोऽपि ते देवा विदुर्न प्रकृतिं नताः स्म ताम् २०।
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यव्यामोहपराभवादिकम् ।
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव विष्णोः प्रकृतिं नताः स्म ताम् २१।
नारद उवाच।
स्तोत्रमेतत्त्रिसंध्यं यः पठेदेकाग्रमानसः ।
दारिद्र मोहदुःखानि न कदाचित्स्पृशंति तम् २२।
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थिताम् ।
ददृशुर्गगने तत्र ज्वालाव्याप्तदिगंतराम् २३।
तन्मध्याद्भारतीं सर्वे ददृशुर्व्योमचारिणीम् ।
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः २४।
गौरीलक्ष्मीस्वरा चेति रजःसत्त्वतमोगुणैः ।
तत्र गच्छत तं कार्यं विधास्यंति च वः सुराः २५।
नारद उवाच-
शृण्वतामिति देवानामंतर्द्धानमगान्महः ।
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप २६।
ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः ।
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः २७।
ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः ।
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप २८।
देव्य ऊचुः।
इमानि क्षेत्रबीजानि विष्णुर्यत्रावतिष्ठति ।
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरवधोनाम चतुरधिकशततमोऽध्यायः १०४।