पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०९

← अध्यायः १०८ पद्मपुराणम्
अध्यायः १०९
वेदव्यासः
अध्यायः ११० →

गणावूचतुः ।
कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विजः ।
पाककर्माकरोद्यावदहरत्कोप्यलक्षितः १।
तमदृष्ट्वाप्यसौ पाकं पुनर्नैवाकरोत्तदा ।
सायंकालार्चनस्यासौ व्रतभंगभयाद्द्विजः २।
द्वितीयेऽह्नि ततः पाकं कृत्वा यावत्स विष्णवे ।
उपहारार्पणं कर्तुं तावत्कोप्यहरत्पुनः ३।
एवं सप्तदिनं तस्य पाकं कोप्यहरद्द्विज ।
जातः सविस्मयः सोऽथ मनस्येव व्यचारयत् ४।
अहो नित्यं समभ्येत्य कः पाकं हरते मम ।
क्षेत्रसंन्यासिनां स्थानमत्याज्यं सर्वथा मया ५।
पुनः पाकं विधायात्र भुज्यते यदि चेन्मया ।
सायंकालार्चनं चैतत्परित्याज्यं कथं मया ६।
किंचित्पाकं विधायैतद्भोक्तव्यं तु मया नहि ।
अनिर्वेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते ७।
उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितः ।
अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् ८।
इति पाकं विधायासौ तत्रैवालक्षितः स्थितः ।
तावद्ददर्श चांडालं पाकान्नहरणे स्थितम् ९।
क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम् ।
तमालोक्य द्विजाग्र्योभूत्कृपयापन्नमानसः १०।
विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत ।
कथमत्ति भवान्रूक्षं घृतमेतद्गृहाण भोः ११।
इत्थं ब्रुवंतं विप्राग्र्यं आयांतं च विलोक्य सः ।
वेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह १२।
भीतं तं मूर्च्छितं दृष्ट्वा चांडालं स द्विजोत्तमः ।
वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् १३।
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ।
साक्षान्नारायणं देवं शंखचक्रगदाधरम् १४।
पीतांबरं चतुर्बाहुं श्रीवत्सांकं किरीटिनम् ।
अतसीपुष्पसंकाशं कौस्तुभोरःस्थलं विभुम् १५।
तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः ।
स्तोतुं चापि नमस्कर्तुं तदानालं बभूव सः १६।
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ।
गंधर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा १७।
विमानशतसंकीर्णं देवर्षिगणसंकुलम् ।
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा १८।
ततो विष्णुः समालिंग्य स्वभक्तं सात्विकं तथा ।
सायुज्यमात्मनो दत्त्वानयद्वैकुंठमंदिरम् १९।
विमानवरसंस्थानमास्थितं विष्णुसन्निधौ ।
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श ह २०।
वैकुंठभवनं यांतं विष्णुदासं विलोक्य सः ।
स्वगुरुं मुद्गलं वेगादाह्वयेत्थं वचोऽब्रवीत् २१।
चोल उवाच।
यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम् ।
स विष्णुरूपधृग्विप्रो याति वैकुंठमंदिरम् २२।
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्विष्णवे त्वया ।
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः २३।
नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवम् ।
भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः २४।
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ।
भक्तिरेव परं तस्य निदानं दर्शने विभोः २५।
गणावूचतुः ।
इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने ।
आबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः २६।
तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः ।
स्वस्रेया एव जायंते तत्कृताचारवर्तिनः २७।
यज्ञवाटं ततोऽभ्येत्य वह्निकुंडाग्रतः स्थितः ।
त्रिरुच्चैर्व्याजहाराशु विष्णुं संबोधयंस्तदा २८।
विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः ।
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् २९।
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ।
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाभवन् ३०।
तावदाविरभूद्विष्णुः कुंडाग्नौ भक्तवत्सलः ।
तमालिंग्य विमानाग्र्यं समारोहयदच्युतः ३१।
तमालिंग्यात्मसारूप्यं दत्त्वा वैकुंठमंदिरम् ।
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ३२।
नारद उवाच।
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशील नामा ।
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ३३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानंनाम नवाधिकशततमोऽध्यायः १०९।