पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३२

← अध्यायः १३१ पद्मपुराणम्
अध्यायः १३२
वेदव्यासः
अध्यायः १३३ →

पार्वत्युवाच।
अनंतवासुदेवस्य कीदृशं स्मरणं स्मृतम् ।
यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते १।
महादेव उवाच।
दृष्टतत्वेन देवेशि स्मरंति विष्णुं नित्यशः ।
तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् २।
हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा ।
तद्वदेव तु वै विष्णुं स्मरंति विबुधादयः ३।
पतिव्रता यथा नारी पतिं स्मरति नित्यशः ।
तथा स्मरंति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ४।
भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम् ।
पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ५।
दूरस्थोऽपि यथा गेहं चातको माधवं यथा ।
ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ६।
हंसा मानसमिच्छंति ऋषयः स्मरणं हरेः ।
भक्ताश्च भक्तिमिच्छंति तथा विष्णुं स्मराम्यहम् ७।
प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठति ।
आयुर्वांच्छंति ये जीवास्तथा विष्णुं स्मराम्यहम् ८।
भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम् ।
यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ९।
अंधेनाकुलिता लोका दीपं वांच्छंति वै यथा ।
तथा वै पुरुषा लोके स्मरणं केशवस्य च १०।
यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथा ।
गतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ११।
मातंगाः पार्वतीं भूमिं सिंहा वनगजादिकम् ।
तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः १२।
सूर्यकांते रवेर्योगाद्वह्निस्तत्र प्रजायते ।
एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते १३।
शीतरश्मेर्यथा कांतश्चंद्रयोगादपः श्रयेत् ।
एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती १४।
कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासते ।
तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् १५।
यथानलायाः संत्रस्ता भ्रमरी स्मरणं चरेत् ।
तेन स्मरणयोगेन नलासारूप्यतामियात् १६।
गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम् ।
ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् १७।
केऽपि वै दुष्टभावेन च्छद्मभावेन केचन ।
के चापि लोभभावेन चिंतयंति जनार्दनम् १८।
भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः ।
केऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् १९।
येनकेनापि भावेन चिंतयंति जनार्दनम् ।
इहलोके सुखं भुक्त्वा यांति विष्णोः सनातनम् २०।
अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम् ।
यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् २१।
न धनेन समृद्धेन विपुलाविद्यया तथा ।
एकेन भक्तियोगेन समीपे दृश्यते क्षणात् २२।
सांनिध्येऽपि स्थितो दूरे नेत्रयोरंजनं यथा ।
भक्तियोगेन दृश्येन भक्तैश्चैव सनातनः २३।
इदं तत्वमिदं तत्वं मोहितो देवमायया ।
भक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् २४।
इंद्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुंदरि ।
तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना २५।
भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते ।
वैकुंठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ २६।
वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशः ।
एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् २७।
अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत् ।
तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् २८।
प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः ।
विष्णुभक्तिं विना धर्मानुपदिशंति ये जनाः ।
ते पतंति सदा घोरे नरके नात्र संशयः २९।
बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवांछति ।
संसारसागरं तद्वद्विष्णुभक्तिं विना नरः ३०।
विष्णुभक्तिं च रक्षंति कर्मणा पात्यते यदि ।
अकिंचनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ३१।
तव भक्तौ तथा देव मया हि क्रियते स्पृहा ।
जन्मांतरे हि सा भक्तिर्मामकी यत्करोति हि ३२।
वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम् ।
तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ३३।
शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते ।
तेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ३४।
बुद्धिं परेषां दास्यंति लोके बहुविधा जनाः ।
स्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ३५।
पूजया हस्यते भक्तिर्जयेन परिहस्यते ।
एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ३६।
सागरे च यथा पातः कूपे त्राणोपवेशनम् ।
यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ३७।
मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते ।
भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ३८।
पानीयहारिणा यद्वत्घटे चित्तं प्रधीयते ।
तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ३९।
शैशवे च यथा माता गुडं स्तोकं ददाति वै ।
पुनर्याचति वै बालो गुडं वै लोभकारणात् ४०।
नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम् ।
तद्वद्भेदं न पश्यंति विष्णुभक्तिप्रसादतः ४१।
भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा ।
भक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ४२।
अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन् ।
पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ४३।
दिवारात्रौ च ये भक्ता नाममात्रोपजीविनः ।
वैकुंठवासिनस्ते वै तत्र वेदा हि साक्षिणः ४४।
अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते ।
तत्फलं तु समग्रं वै भुक्त्वा वै संपतंति च ४५।
विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः ।
वैकुंठं प्राप्य वा तेषां पुनरागमनं कदा ४६।
विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ ।
दृष्टांतं पश्य देवेशि विष्णुभक्तिप्रसादतः ४७।
ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः ।
विना जलं सोमकांतो विष्णुभक्तस्य मानसम् ४८।
दर्दुरो वसते नीरे षट्पदो हि वनांतरे ।
गंधं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ४९।
गंगातटे वसंत्येके एके वै शतयोजनम् ।
कश्चिद्गंगाफलं वेत्ति विष्णुभक्तिं परस्तथा 6.132.५०।
कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशः ।
मध्यगंधं न जानाति तथा विष्णुं बहिर्मुखाः ५१।
मृगाः शालं हि जिघ्रंति कस्तूरीगंधमिच्छवः ।
स्वनाभिस्थं न जानंति तथा विष्णुं बहिर्मुखाः ५२।
उपदेशो हि मूर्खाणां वृथा वै नगनंदिनि ।
तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ५३।
अहिना च पयः पीतं तत्पयो हि विषायते ।
तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ५४।
चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च ।
समीपस्था न पश्यंति तथा विष्णुं बहिर्मुखाः ५५।
पावको हि यथा धूमैरादर्शोपि मलेन च ।
यथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ५६।
दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदा ।
चराचरे तथा विष्णुर्दृश्यते नगनंदिनि ५७।
एकसूत्रे मणिगणा धार्यंते बहवो यथा ।
एवं ब्रह्मादिभिर्विश्वं संप्रोतं ब्रह्मचिन्मये ५८।
यथा काष्ठे स्थितो वह्निर्मंथनादेव दृश्यते ।
एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ५९।
आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशः ।
एवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ६०।
यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा ।
दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ६१।
मारुतः प्रकृतिस्थोऽपि नानागंधवहः सदा ।
ईश्वरः सर्वजीवस्थो भुंक्ते प्रकृतिजान्गुणान् ६२।
शर्करा विषसंयोगान्नीरं भवति यादृशम् ।
संभूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ६३।
उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते ।
प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ६४।
गजे वै मशके चैव देवे वा मानुषेऽपि वा ।
नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ६५।
ब्रह्मादिस्तंबपर्यंता ये चात्र भुवि मानवाः ।
देवा यज्ञास्तथा नागा गंधर्वाः किन्नरादयः ६६।
तेषु सर्वेषु दृश्यंते जले चंद्रमसो यथा ।
स सच्चिदानंदशिवः स महेशो हि दृश्यते ६७।
स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः ।
वेदांतवेद्यः सर्वेशः कालातीतो ह्यनामयः ६८।
एवं तं वेत्ति यो देवि स भक्तो नात्र संशयः ।
एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ६९।
नामरूपविभेदेन जल्प्यते बहुधा भुवि ।
चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ७०।
परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदा ।
घटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ७१।
रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलः ।
यथा काष्ठमयं रूपं पतते प्रभुणा विना ७२।
क्रिमिभेदमयो देहो पतते चात्मना विना ।
हेम्नो भवंति वर्णाश्च वह्निना यांति पूर्ववत् ७३।
तद्वज्जीवाः प्रपद्यंते भक्ता वै पूर्वरूपताम् ।
स्वघनेनावृतं सूर्यं मूढाः पश्यंति निष्प्रभम् ७४।
तथाऽज्ञानधियो मूढा न जानंति तमीश्वरम् ।
निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ७५।
निराकाराच्च साकारं स्वेच्छया च प्रकाशते ।
तस्मात्संजातमाकाशं निःशब्दं गुणवर्जितम् ७६।
आकाशान्मारुतो जातः सशब्दं च तदाऽभवत् ।
वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ७७।
तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक् ।
तस्य नाभिसरोजे च ब्रह्मांडानां च कोटयः ७८।
प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत् ।
तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ७९।
सात्विकी विष्णुसंभूतिर्ब्रह्मा वै राजसः स्मृतः ।
शिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ८०।
एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः ।
तया संहरते विष्णुः सर्वलोकानुशेषतः ८१।
तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः ।
एवं सर्वगतो विष्णुरादिमध्यांत एव च ८२।
अविद्यया न जानंति लोका वै कर्मनिश्चिताः ।
वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ८३।
यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम् ।
वेदांतशास्त्रे मुनिभिः सर्वदैव विचार्यते ८४।
ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तये ।
शुभाशुभस्य कार्यं च कारणं मन एव हि ८५।
मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम् ।
मन एव सदा बंधुर्मन एव सदा रिपुः ८६।
मनसा तारिताः केचिन्मनसा यातिताश्च के ।
मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ८७।
एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते ।
पद्मपत्रं यथा नीर लेशैरपि न लिप्यते ८८।
अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम् ।
यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ८९।
योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि ।
भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ९०।
वेदांतैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च ।
तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ९१।
बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम् ।
सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ९२।
आलिंग्यते यथा कांता यथा भावस्तथा फलम् ।
उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ९३।
बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत् ।
दुग्धेन सिक्तो निंबोऽपि कटुभावं न तु त्यजेत् ९४।
प्रकृतिं यांति भूतानि उपदेशो निरर्थकः ।
छित्वा वै सहकारं च फलं पत्रं कथं लभेत् ९५।
इंद्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् ।
स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ९६।
दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत् ।
निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ९७।
त्यक्त्वा वैकुंठनाथं तमन्यमार्गे कथं रमेत् ।
भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ९८।
श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते ।
स्वकरे कंकणं बद्ध्वा दर्पणैः किं प्रयोजनम् ९९।
ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाः ।
अर्पितं नैव गृह्णंति प्रभोश्चैव तु किंचन 6.132.१००।
अकिंचनाय भक्ताय दातुं नालं गतो वरम् ।
निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् १०१।
साकारं बहवो दृष्ट्वा गता भक्त्या च तत्पदम् ।
पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः १०२।
शून्यमार्गे कथं याति आधारेण विना नरः ।
साकारो यः स्वयं स्वामी निराकारः स वै प्रभुः १०३।
साकारो हि सुखेनैव निराकारो न दृश्यते ।
सेवारसश्च साकारे निराकारेण वैरसः १०४।
साकारेण निराकारो ज्ञायते स्वयमेव हि ।
हरिस्मृतिप्रसादेन रोमांचित तनुर्यदा १०५।
नयनानंदसलिलं मुक्तिर्दासी भवेत्तदा ।
बाल्ये च यत्कृतं पापं तत्कथं न विनश्यति १०६।
पूजादानव्रतैस्तीर्थैर्जपहोमैस्त्वदर्पितैः ।
निजधर्मं परित्यज्य तपो घोरं कथं चरेत् १०७।
स्वधर्मे निधनं श्रेयः परमधर्मो भयावहः ।
विधिं संत्यज्य शास्त्रीयं तपो घोरं कथं चरेत् १०८।
आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयात् ।
ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः १०९।
स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यते ।
शुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितम् ११०।
स्वल्पेनापि महत्पुण्यं तस्य संख्या न विद्यते ।
नीचसंगेन यद्द्रव्यमानीतं गृहकर्मसु १११।
तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः ।
तत्फलं न भवेत्ते वै नैव तत्फलभागिनः ११२।
यादृशं कुरुते कर्म इंद्रियाणां सुखेच्छया ।
तादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः ११३।
इह यत्कुरुते कर्म तत्परत्रोपभुज्यते ।
पुण्यमाचरतः पुंसो यदि दुःखं प्रजायते ११४।
तदा तापो न कर्त्तव्यस्तत्कर्म पूर्वदेहजम् ।
पापमाचरतः पुंसो जायते दुःखमेव च ११५।
न कर्त्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि ।
रज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा ११६।
नीयंते कर्मबंधेन मनुजा अपि भूतले ।
शाखामृगो वनचरो नृत्यते च गृहे गृहे ११७।
एवं च कर्मणा जीवा नीयंते सर्वयोनिषु ।
क्रीडता कंदुको यद्वत्प्रेर्यते प्रभुणेच्छया ११८।
कर्मणा वा तथा जंतुर्नीयते सुखदुःखयोः ।
प्राणी स्वकर्मभिर्बद्धो न शक्तो बंधनिग्रहे ११९।
देवा वै कर्मभिर्बद्धा ऋषयश्च तथापरे ।
कैलासे रुद्रदेहस्था भुजंगा विषभोजिनः १२०।
असमर्थाः सुधा भोक्तुं कर्मयोनिर्बलीयसी ।
नीरोगदेहदाता यो बुधैः सूर्यो हि कथ्यते १२१।
तद्रथे सारथिः पंगुः कर्मयोनिर्बलीयसी ।
इंद्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः १२२।
समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृता ।
रुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये १२३।
ते सर्वे कर्मबद्धाश्च विचरंति महीतले ।
कर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा १२४।
तत्कर्मकेशवाधीनं रामनाम्ना विनश्यति ।
सर्वत्रापि स्थितं तोयं मुक्तिदं तु सितासिते १२५।
एवमाचरतां कर्म मुक्तिदं केशवार्चनम् ।
इंद्रियाणां सुखार्थाय यः कर्म मनसाचरेत् १२६।
अहं कृतेन मन्येत केवलं देहमेव हि ।
मनसा संस्मरन्जंतुः प्रायश्चित्तं समाचरेत् १२७।
स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्द्धते ।
प्रशंसंति ग्रहान्केचित्केचित्प्रेतपिशाचकान् १२८।
केचिद्देवान्प्रशंसंति ह्योषधीः केचिदूचिरे ।
केचिन्मंत्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् १२९।
उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथा ।
अहंकर्मप्रशंसाभिः सर्वे कामानुवर्तिनः १३०।
इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः ।
यदा पुण्यमयो जंतुः पापं किंचिन्नः विद्यते १३१।
ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत् ।
पापं पुण्यं समं यस्य तदा कर्मसु विद्यते १३२।
समं योगं यदा द्वंद्वं तदानंदपदं व्रजेत् ।
बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेत् १३३।
तद्वृथाचरितं तस्य तेन तत्पापभोगिनः ।
बाह्ये करोति कर्माणि मनसा निःस्पृहो भवेत् १३४।
त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत् ।
बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलंबनम् १३५।
त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्ल्लभः ।
क्रोधात्सर्वं त्यजंत्येके केचिद्वादप्रभावतः १३६।
कष्टात्सर्वं त्यजंत्येके त्यागाः सर्वेनुमध्यमाः ।
सुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशंगतः १३७।
कर्मणां ह्यवलिप्तोऽपि सुगतिं याति मानवः ।
शुचीनां श्रीमतां गेहे धीमतां योगिनामपि १३८।
योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वके ।
स्वल्पेनैव तु कालेन पूर्णं योगं च विंदति १३९।
चिदानंदपदं गच्छेद्योगभक्तिप्रसादतः ।
पंकेनैव यथा पंकं रुधिरं रुधिरेण वै १४०।
हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः ।
हिंसाकर्ममयोयज्ञः कथं कर्मक्षये क्षमः १४१।
स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाः ।
अनित्यानि तु सौख्यानि भवंति च बहून्यपि १४२।
नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित् ।
सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् १४३।
अन्यत्किंचिन्न वांछामि गर्भवासाद्बिभेम्यहम् ।
ग्रावा वै भिद्यते लोहैर्माणिक्यं नैव भिद्यते १४४।
नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यते ।
बको जलचरान्भुंक्ते मंडूकादींश्च वर्जयेत् १४५।
तथा यमः सर्वहंता वर्जयेत्कृष्णसेवकान् ।
यो रक्षति स हर्ता च स वै पालक उच्यते १४६।
अपराधशतैर्युक्तं स्वं स्थाने यत्र वासिता ।
यथा कृतापराधस्य कृष्णस्तस्य कृपाकरः १४७।
फलं च लभते वाद्य रक्षकः किं करोति चेत् ।
एवमात्मा च देहेस्मिन्परवश्यकृपाकरः १४८।
प्राप्तो न पारः शनकैर्मल्लैर्युक्ता न वापि ता ।
व्याधस्य मुक्तिदाता च कुब्जका तारिता स्वयम् १४९।
ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमंदिरे ।
गोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् 6.132.१५०।
योगिभिर्गीयते नित्यं परमात्मा जनार्दनः ।
अव्ययः पुरुषः श्रीमान्दृष्ट्वा तैर्देवि विस्मये १५१।
एतत्स्मरणकं दिव्यं ये पठंति दिने दिने ।
सर्वपापविनिर्मुक्ता यांति विष्णोः सनातनम् १५२।
अनया भावबुद्ध्या च पठनं विष्णुसन्निधौ ।
इहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् १५३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुस्मरणंनाम द्वात्रिंशाधिकशततमोऽध्यायः १३२।