पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३३

← अध्यायः १३२ पद्मपुराणम्
अध्यायः १३३
वेदव्यासः
अध्यायः १३४ →

पार्वत्युवाच।
द्वीपेऽस्मिन्यानि तीर्थानि तानि मे वद सुव्रत ।
द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः ।
संख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि १।
महादेव उवाच।
सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि ।
सप्तलोकेषु यत्किंचिद्दृश्यते सचराचरम् २।
तत्वं तेन विना देवि न दृष्टं न श्रुतं मया ।
अतो विष्णुर्महादेवः केशवः क्लेशनाशनः ।
तीर्थरूपेण वर्तेत द्वीपे ह्यस्मिन्सुरेश्वरि ३।
तानि तीर्थानि वक्ष्यामि सांप्रतं नात्र संशयः ।
प्रथमं पुष्करं क्षेत्रं तीर्थानां प्रवरं शुभम् ।
वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकम् ४।
तृतीयं नैमिषं क्षेत्रमृषीणां पावनं स्मृतम् ।
प्रयागं वै चतुर्थं तु तीर्थानामुत्तमं स्मृतम् ५।
कार्मुकं पंचमं प्रोक्तं उत्पन्नं गंधमादने ।
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ६।
सप्तमं विश्वकायं तु अवरे पर्वते शुभे ।
अष्टमं गौतमाख्यं च मंदरे निर्मितं पुरा ७।
मदोत्कटं तु नवमं दशमं रथचैत्रकम् ।
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ८।
द्वादशं मलयं चैव कुब्जाम्रकमतः परम् ।
विश्वेश्वरं गिरिकर्णं केदारं गतिदायकम् ९।
बाह्यं हिमवतः पृष्ठे गोकर्णे गोपकं तथा ।
स्थानेश्वरं हिमाद्रौ च बिल्वके बिल्वपत्रिकम् १०।
श्रीशैले माधवं तीर्थं भद्रं भद्रेश्वरे तथा ।
वाराहे विजयं प्रोक्तं वैष्णवं वैष्णवे गिरौ ११।
रौद्रं तु रुद्रकोटे तु पैत्र्यं कालिजरे गिरौ ।
कंपिले कापिलं तीर्थं मुकुटे कर्कोटकं तथा १२।
शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि ।
नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम् १३।
उत्पलाक्षं सहस्राक्षं जातं वै रैवते गिरौ ।
गंगायां पितृतीर्थं च विष्णुपादोद्भवं तथा १४।
विपाशायां विपापा च पाटले पुंड्रवर्द्धनम् ।
नारायणं सुपार्श्वे तु त्रिकूटे विष्णुमंदिरम् १५।
विपुले विपुलं नाम कल्याणं मलयाचले ।
कौरवं कोटितीर्थे च सुगंधं गंधमादने १६।
कुब्जाम्रके त्रिसंध्यं तु गंगांद्वारे हरिप्रियम् ।
शैलं विंध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतम् १७।
कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतम् ।
चांद्रं चंद्रप्रदेशे तु रमणं तीर्थनायकम् १८।
यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम् ।
विनायके पर्वते वै उमाख्यं तीर्थमेव च १९।
आरोग्यं भास्करे देशे महाकाले महेश्वरम् ।
तीर्थं अभयदं नामामृताख्यं विंध्यकंधरे २०।
मंडपे विश्वरूपं च स्वाहाख्यं ईश्वरे पुरे ।
वैगलेयं प्रचंडायां चांडिकंमरकंटके २१।
सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा ।
देवमात्रं सरस्वत्यां पारावततटे स्थितम् २२।
महालयं महापद्मे पयोष्ण्यां पिंगलेश्वरम् ।
सिंहिकायां तथा तीर्थं सौरवेरविसंज्ञकम् २३।
कार्तिकं कृत्तिकाक्षेत्रे शांकरं शंकरे गिरौ ।
उत्पलाख्यं ततो दिव्यं सुभद्रा सिंधुसंगमे २४।
गाणपत्यं ततश्चैव पर्वतो विष्णुसंज्ञके ।
जालंधरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यत् २५।
तारे वै तारकं प्रोक्तं पर्वते विष्णुसंज्ञके ।
देवदारुवने पौंड्रं पौष्कं काश्मीरमंडले २६।
भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः ।
कपालमोचनं तीर्थं जातं मायापुरे तथा २७।
शंखोद्धारं ततश्चैव देवं वै शंखधारकम् ।
पिंडे वै पिंडनामानं सिद्धे वैखानसं भवेत् २८।
अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम् ।
औषध्यं चोत्तरेकूले कुशद्वीपे कुशोदकम् २९।
मन्मथं हेमकूटे तु कुमुदे सत्यवादनम् ।
वदंत्यावाश्वकं तीर्थं विंध्ये वै मातृकं स्मृतम् ३०।
चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतम् ।
एतेषां सर्वतीर्थानामुत्तमं शृणु सुंदरि ३१।
विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति ।
ब्रह्महा हेमहारी वा बालहा गोघ्न एव च ३२।
मुच्यते नाममात्रेण प्रसादात्केशवस्य तु ।
कलौ द्वारवती रम्या धन्यो देवो जनार्दनः ३३।
ये पश्यंति नरा देवं मुक्तिस्तेषां सुनिश्चला ।
एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम् ३४।
चिंतयामि महादेवि विद्वत्संस्थो जनार्दनम् ।
अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम् ३५।
यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम् ३६।
सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम् ।
जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम् ३७।
ये गच्छंति नरश्रेष्ठास्तेपि यांति परां गतिम् ।
शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि ३८।
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ।
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः ३९।
देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति ४०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे जंबूद्वीपतीर्थवर्णनंनाम त्रयस्त्रिंशाधिकशततमोऽध्यायः १३३।