पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१२

← अध्यायः २११ पद्मपुराणम्
अध्यायः २१२
वेदव्यासः
अध्यायः २१३ →

नारद उवाच-
इत्युक्त्वा तस्य विप्रस्य पितरौ दिव्यरूपिणौ ।
विमानवरमारुह्य गतौ हरिपुरं प्रति १।
तयोः पुत्रस्तु तत्रैव कोशलायां दिनत्रयम् ।
उषित्वा स्वगृहं प्रायात्चिंतयंस्तीर्थवैभवम् २।
इयमेव तु कथ्यंते विबुधैः कोशला नृप ।
कथयिष्यामि तत्तेऽहं श्रवणोत्सुकचेतसे ३।
ते दाक्षिणात्या बटवस्तस्यामूषु मुमूर्षवः ।
समर्थार्थप्रदायिन्यां कोशलायां विपद्यताम् ४।
कश्चिदेकस्तदा तेषु तामनादृत्य कोशलाम् ।
गच्छन्नारायणस्थानं विष्णुना वारितः पथि ५।
वृद्धब्राह्मणरूपेण प्रोक्तं चेति द्विजं प्रति ।
वृद्धब्राह्मण उवाच-
क्व यासि ब्राह्मणश्रेष्ठ त्यक्त्वेमां कोशलां शुभाम् ६।
इंद्रप्रस्थमिदं तीर्थं सर्वतीर्थोत्तमं द्विज ।
कोशला ह्यत्र पुत्रेयं मुक्तिदा विष्णुवल्लभा ७।
यत्र यासि विहायैनां निष्कामपददायिनीम् ।
न सिद्धिर्भविता तत्र विष्णुस्ते च पराङ्मुखः ८।
मुक्तिं चेदिच्छसे विप्र तीर्थेन्या संप्रगृह्य च ।
यस्य यस्येच्छया स्नासि तं तं वर्गं प्रदास्यति ९।
तव दृष्टिपथे विप्र सर्पोऽपि सुरतामियात् ।
अस्याः प्रसादतो मुक्तौ स्वर्गस्थौ विप्रदंपती १०।
संजातप्रत्ययोऽपि त्वमेतन्माहात्म्यदर्शनात् ।
लब्ध्वा भाग्योदयेनापि कथमेनां विमुंचसि ११।
यथा कश्चित्तृषार्तोऽपि लब्ध्वाप्यमृतवारिधिम् ।
तं त्यक्त्वा याति पंकांभस्तद्वत्त्वं मूढ दृश्यसे १२।
यथा चिंतामणिं कश्चित्कूपे क्षिपति मोहितः ।
हस्तस्थं या गतिस्तस्य दृश्यते सा गतिस्तव १३।
आराध्य विष्णुं विश्वेशं यथा कश्चित्पुमान्कुधीः ।
सुखमैंद्रियकं तुच्छं याचते सा गतिस्तव १४।
न याति कोशलामेनां त्यक्त्वा सर्वार्थदायिनीम् ।
स्नातस्यात्र दिव प्राप्तिर्मृतस्यामृतसंस्थितिः १५।
नारद उवाच-
राजन्नाकर्ण्य विप्रोऽसौ द्विजश्रेयभृतो हरेः ।
वाक्यं प्रोवाच विप्राय श्रेष्ठं बदरिकाश्रमम् १६।
विप्र उवाच-
भो भो विप्रवर श्रद्धा तव वाक्येन जायते ।
मम श्रुतवतः पूर्वमल्पग्रामस्य वैभवम् १७।
इंद्रप्रस्थमिदं तीर्थं न कदाचिन्मया श्रुतम् ।
कुतस्तु कोशलावृद्ध एतदंतरवर्तिनी १८।
यत्र नारायणः साक्षान्मुक्ता यत्र च योगिनः ।
मुक्त्वा तमाश्रमं पुण्यं तिष्ठाम्यत्र कथं द्विज १९।
यथागत्य स्वयं विष्णुरित्युक्त्वा मां निवारयेत् ।
बदर्याश्चाधिकं क्षेत्रमिंद्रप्रस्थमिदं द्विज २०।
तदाहं न प्रतिष्ठामि चालितोऽपि तमाश्रमम् ।
मुक्तिकामः स्वसदनान्नान्यथा स्थितिरत्र मे २१।
नारद उवाच-
इत्युक्ते तेन विप्रेण प्रादुरासीच्चतुर्भुजः ।
विहाय प्राकृतं रूपं दिव्यरूपधरो हरिः २२।
उवाच च महाभागं तं द्विजं मोक्षकामुकम् ।
विष्णुरुवाच-
इंद्रप्रस्थमिदं विप्र सर्वतीर्थोत्तमोत्तमम् ।
ब्रह्मज्ञेष्विव सर्वेषु शंभुर्गंगानदीष्विव २३।
हिमवानिव शैलेषु पक्षिराडिव पक्षिषु ।
त्रिदशेषु यथा शक्रो वैष्णवेष्विव नारदः २४।
तेजस्विषु यथा सूर्यः क्षीराब्धिरिव चाब्धिषु ।
यथा वर्णेषु भूदेवः सृष्टिष्विव पितामहः २५।
विष्णोर्यथावतारेषु कौशल्या जनितो वरः ।
तथा समस्ततीर्थेषु शक्रप्रस्थमिदं वरम् २६।
निष्कामो वा सकामो वा याति तीर्थे क्वचिन्नरः ।
तत्र तत्र समस्तात्मा फलदाताहमेव वै २७।
इंद्रप्रस्थांतरगतां त्यक्त्वा यो याति कोशलाम् ।
स नो फलमवाप्नोति भक्तो वरदवृंदपात् २८।
नारद उवाच-
एवं निशम्य तद्वाक्यं दृष्ट्वा तद्रूपमुत्तमम् ।
प्रणिपत्य रमाकांतं तस्यामेवागमद्द्विजः २९।
भगवानपि विश्वात्मा सपद्यंतर्दधे विभुः ।
तत्त्वमुद्दिश्य तं विप्रं तेन भावेन पूजितः ३०।
तत्रागत्य स विप्रोऽसौ कोशलायां नराधिप ।
कथयामास तद्वृत्तं सर्वं सर्वान्स्वसंगिनः ३१।
तेपि श्रुत्वा महाभागा दाक्षिणात्या द्विजातयः ।
तस्यामनशनं कृत्वा तत्यजुः प्राकृतं वपुः ३२।
तदेव गरुडारूढः श्रीविष्णुं समुपागतः ।
विमानैः स्वगणैः सार्द्धं तावद्भिर्दीप्तिभास्वरैः ३३।
ते तं दृष्ट्वा समायांतं विमानं गणसंयुतम् ।
वपुषा दिव्यरूपेण दंडवत्पतिता भुवि ३४।
तुष्टवुश्च द्विजाः सर्वे दिव्यज्ञानवपुर्द्धराः ।
तं दिव्यरूपिणं देवदेववंद्यपदांबुजम् ३५।
ब्राह्मणा ऊचुः -
नमस्तेऽतसीपुष्पसंकाशभासं तनुं बिभ्रते पीतवासो वृताय ।
लसत्कुंडलप्रोतनानोपलाय श्रुतौ चंचला व्यापिनीलांबुदाय ३६।
भक्तिस्त्वदीया किल कल्पवल्ली समाश्रिता यच्छति चित्तवांच्छितम् ।
यथा तथैषा तव कोशला विभो जनैरुभे ते कृपया तवाप्यते ३७।
वंदामहे ते चरणारविंदं वृदांरकैर्वृंदितमीश्वराद्यैः ।
विचिंत्यमानं हृदि योगिवृंदैः कंदं परानंदभुवो विमुक्तेः ३८।
प्राप्ताः कामं श्रीपतेत्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिह्नैः ।
वांच्छामस्ते दासभावं तथापि प्राप्तं सर्वैरादृतं नारदाद्यैः ३९।
यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोंतर्वसंत्याः ।
तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ४०।
मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः ।
अस्मात्तं ते नारदाद्या मुनीशास्त्वद्भक्ताप्तैर्लोकनाथं भजंते ४१।
कामं ब्रह्मानंदमासोंतरात्मा त्वद्दास्ये नो तृप्तिमायाति शंभुः ।
वारंवारं त्वद्गुणानाग्रहीतुं नृत्यत्युच्चैस्त्वत्परो भावयुक्तः ४२।
हेतोरस्माद्देहिनः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः संभवंति ।
त्वच्चिह्नांगौ द्वारपालौ तदीयौ मोहाद्धामप्राप्य तौ तत्स्वकीयम् ४३।
लोकादस्मादंतरेण त्वदिच्छा त्वल्लोकानां नोद्यते चाशुपातः ।
को जानीयात्तावकीमत्र मायां दुर्विज्ञेयां ब्रह्म शर्वादिदेवैः ४४।
नारद उवाच-
एवं तैः स्तूयमानः स प्रभुर्निजपदोन्मुखः ।
उवाच तान्दाक्षिणात्यान्मेघगंभीरया गिरा ४५।
श्रीभगवानुवाच-
भोभो द्विजा भवंतोऽस्या कोशलायाः प्रसादतः ।
सारूप्यमपि मे प्राप्ता दासभावं च यास्यथ ४६।
अद्यप्रभृति मे विप्रास्तीर्थमेतदनुत्तमम् ।
दक्षिणकोशलेत्युच्चैर्नाम्ना ख्यातं भविष्यति ४७।
यत्र दाशरथी भूत्वा निहनिष्यद्दशाननम् ।
सा कथ्यते मुनिवरैः सर्वैरुत्तरकोशला ४८।
विपन्नो ज्ञानवान्यस्या वैकुंठमधिरोहति ।
विनापि तद्वसेद्योऽस्यां सोऽपि स्वर्गं च गच्छति ४९।
इमां ततो दशगुणामाहुर्दक्षिणकोशलाम् ।
एकादशगुणामेके सम्यगाहुर्मुनीश्वराः ५०।
इयानेव विशेषोऽस्ति तस्या अस्या मतिर्मम ।
तस्यां मृतं नयंत्येते वैकुंठं मामका गणाः ५१।
अस्यां मृतं स्वयमहमनन्यवदमानसम् ।
आरोप्य गरुडं दत्त्वा सारूप्यं प्रापयामि तत् ५२।
नारद उवाच-
इत्युक्त्वा तान्द्विजान्विष्णुर्नीत्वा वैकुंठमभ्यगात् ।
महिमानं स्तुवन्नस्य स्वयं तीर्थस्य भूपते ५३।
एतत्ते सर्वमाख्यातं कारणं जगतीपते ।
येनेयं कथ्यते विज्ञैरिह दक्षिणकोशला ५४।
कलिमलकुलहंता शृण्वतां मानवानां कमलनयनपादप्राप्तये वांच्छितश्च ।
नृपवर महिमा ते वर्णितः कोशलाया मधुवनभववृत्तं शृण्वतस्ते वदामि ५५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये कोशलामहिमावर्णनंनाम द्वादशाधिकद्विशततमोऽध्यायः २१२।