फलदीपिका/चतुर्विंशोऽध्यायः (प्रष्टकवर्गफलम्)

← अध्यायः २३ ज्योतिषम्
फलदीपिका
अध्यायः २५ →

           
  प्रष्टकवर्गफल
अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः
तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् || १||
सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे |
तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः || २||
तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः |
संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः || ३||
लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः |
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् || ४||
संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् |
द्वादशेन हताच्छेषराशिं याते दिवाकरे || ५||
तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् |
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः || ६||
चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् |
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा || ७||
चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे |
मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः || ८||
भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् |
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च || ९||
गुरुस्थितसुतस्थाने यावतां विद्यते फलम् |
शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः || १०||
गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै |
क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः || ११||
फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि |
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः || १२||
शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः |
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः || १३||
लग्नादिमन्दान्तफलैक्यसंख्या-
वर्षे विपत्तिस्तु तथार्कपुत्रात् |
यावद्विलग्गान्तफलानि तस्मिन्-
नाशो हि तद्योगसमानवर्षे || १४||
अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् |
फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत्
त्रिकोण शोधन
त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् |
एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् || १६||
भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् |
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा || १७||
एकाधिपत्य शोधन
त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् |
क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः || १८||
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके |
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते || १९||
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् |
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् || २०||
उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् |
उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन || २१||
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन |
द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः || २२||
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् |
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् || २३||
राशि गुणक आउर ग्रह गुणक
गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे |
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः || २४||
शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः |
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् || २५||
जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता |
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः || २६||
एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः |
सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि || २७||
द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् |
सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः || २८||
अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् |
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् || २९||
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा |
त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् || ३०||
बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् |
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् || ३१||
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः |
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् || ३२||
एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् |
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः || ३३||
बलो बलिष्तो लवणागमोसुरो
रागी मुररिः शिखरीन्द्रगाथया
भौमो गणेन्द्रो लघुभावतासुरो
गोकर्णरक्ता तु पुरणर्मथिली || ३४||
रुद्रः परं गह्वरंभैरवस्थली
रागी वली भास्वरगीर्भगाचलाः |
गिरौ विवस्वान्बलवद्विवक्षया
शुली मम प्रीतिकरोऽत्र तीर्थकृत् || ३५||
सर्वकर्मफलोपेतमष्टवर्गकमुच्यते |
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् || ३६||
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः |
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् || ३७||
मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये |
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् || ३८||
मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै |
अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् || ३९||
षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् |
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् || ४०||
लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै |
सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् || ४१||
तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् |
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् || ४२||
शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् |
पुत्रवित्तसुखादीनि लभते नात्र संशयः || ४३||
संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह |
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः || ४४||