बृहज्जातकम्
अध्यायः १ - राशिप्रभेदाध्यायः
वराहमिहिरः
अध्यायः २ →

मूर्तित्वे परिकल्पित: शशभृतो वर्त्त्माऽपुनर्जन्मनामात्मेत्यात्मविदां क्रतुश्च यजतां भर्तामरज्योतिषाम् ।।
लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा य: श्रुतौ वाचं न: स ददात्वनेककिरणस्त्रैलोक्यदीपो रवि: ।। १.१ ।।

भूयोभि: पटुबुद्धिभि: पटुधियां होराफलज्ञप्तये
शब्दन्यायसमन्वितेषु बहुश: शास्त्रेषु दृष्टेष्वपि ।।
होरातन्त्रमहार्णवप्रतरणे भग्नोद्यमानामहं
स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ।। १.२ ।।

होरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वापरवर्णलोपात् ।।
कर्मार्जितं पूर्वभवे सदादि यत्तस्य पक्तिं समभिव्यनक्ति ।। १.३ ।।

कालाङ्गानि वराङ्गमाननमुरो हृत्क्रोडवासोभृतो वस्तिर्व्यञ्जनमूरुजानुयुगले जङ्घे ततोऽङ्घ्रिद्वयम् ।।
मेषाश्विप्रथमानवर्क्षचरणाश्चक्रस्थिता राशयो राशिक्षेत्रगृहर्क्षभानि भवनं चैकार्थसम्प्रत्यया: ।। १.४ ।।

मत्स्यौ घटी नृमिथुनं सगदं सवीणं चापी नरोऽश्वजघनो मकरो मृगास्य: ।।
तौली ससस्यदहना प्लवगा च कन्या शेषा: स्वनामसदृशा: खचराश्च सर्वे ।। १.५ ।।

क्षितिजसितज्ञचन्द्ररविसौम्यसितावनिजा: सुरगुरुमन्दसौरिगुरवश्च गृहांशकपा: ।।
अजमृगतौलिचन्द्रभवनादिनवांशविधिर्भवनसमांशकाधिपतय: स्वगृहात् क्रमश: ।। १.६ ।।

कुजरविजगुरुज्ञशुक्रभागा: पवनसमीरणकौर्पिजूकलेया: ।।
अयुजि युजि तु भे विपर्ययस्था: शशिभववनालिझषान्तमृक्षसन्धि: ।। १.७ ।।

क्रियताबुरिजितुमकुलीरलेयपाथोनजूककौर्प्याख्या: ।।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ।। १.८ ।।

दृक्काणहोरानवभागसंज्ञास्त्रिंशांशकद्वादशसंज्ञिताश्च ।।
क्षेत्रं च यद्यस्य स तस्य वर्गो होरेति लग्नं भवनस्य चार्द्धम् ।। १.९ ।।

गोऽजाश्विकर्किमिथुना: समृगा निशाख्या: पृष्ठोदया विमिथुना: कथितास्त एव ।
शीर्षोदया दिनबलाश्च भवन्ति शेषा लग्नं समेत्युभयत: पृथुरोमयुग्मम् ।। १.१० ।।

क्रूर: सौम्य: पुरुषवनिते ते चरागद्विदेहा: प्रागादीशा: क्रियवृषनृयुक्कर्कटा: सत्रिकोणा: ।।
मार्तण्डेन्द्वोरयुजि समभे चन्द्रभान्वोश्च होरे दृक्काणा: स्यु: स्वभवनसुतत्रित्रिकोणाधिपानाम् ।। १.११ ।।

केचित्तु होरां प्रथमां भपस्य वाच्छन्ति लाभाधितेर्द्वितीयाम् ।।
द्रेक्काणसंज्ञामपि वर्णयन्ति स्वद्वादशैकादशराशिपानाम् ।। १.१२ ।।

अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गा: ।।
दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचा: ।। १.१३ ।।

वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यन्तत: शुभफला नवभागसंज्ञा ।।
सिंहो वृष: प्रथमषष्ठहयाङ्गतौलिकुम्भास्त्रिकोणभवनानि भवन्ति सूर्यात् ।। १.१४ ।।

होरादयस्तनुकुटुम्बसहोत्थबन्धुपुत्रारिपत्निमरणानि शुभास्पदाया: ।।
रिःफाख्यमित्युपचयान्यरिकर्मलामदुश्चिक्यसज्ञितगृहाणि न नित्यमेके ।। १.१५ ।।

कल्पस्वविक्रमगृहप्रतिभाक्षतानि चित्तोत्थरन्ध्रगुरुमानभवव्ययानि ।।
लग्नाच्चतुर्थनिधने चतुरस्त्रसंज्ञे द्यूनं च सप्तमगृहं दशमर्क्षमाज्ञा ।। १.१६ ।।

कण्टककेन्द्रचतुष्टयसंज्ञा: सप्तमलग्नचतुर्थखभानाम् ।।
तेषु यथाभिहितेषु बलाढ्या: कीटनराम्बुचरा: पशवश्च ।। १.१७ ।।

केन्द्रात्परं पणपरं परतश्च सर्वमापोक्लिमं हिबुकमम्बुसुखञ्च वेश्म |
जामित्रमस्तभवनं सुतभं त्रिकोणं मेषूरणं दशममत्र च कर्म विद्यात् ।। १.१८ ।।

होरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटा
केन्द्रस्था द्विपदादयोऽह्नि निशि च प्राप्ते च सन्ध्याद्वये ।।
पूर्वार्धे विषयादय: कृतगुणा मानं प्रतीपं च तद्
दुश्चिक्यं सहजं तपश्च नवमं त्र्याद्यं त्रिकोणं च तत् ।। १.१९ ।।

रक्त: श्वेत: शुकतनुनिभ: पाटलो धूम्रपाण्डुश्चित्र: कृष्ण: कनकसदृश: पिङ्गल: कर्बुरश्च ।।
बभ्रु: स्वच्छ: प्रथमभवनाद्येषु वर्णा: प्लवत्वं स्वाम्याशाख्यं दिनकरयुताद्भाद्द्वितीयञ्च वेशि:।।१.२०।।

इति श्रीवराहमिहिराचार्यविरचिते बृहज्जातके राशिप्रभेदाध्याय: सम्पूर्ण: ।