← अध्यायः १ बृहज्जातकम्
अध्यायः २ - ग्रहयोनिभेदाध्यायः
वराहमिहिरः
अध्यायः ३ →

कालात्मा दिनकृन्मनस्तुहिनगु: सत्वं कुजो ज्ञो बचो
जीवो ज्ञानसुखे सितज्ञ्च मदनो दु:खं दिनेशात्मज: ।।
राजानौ रविशीतमगू क्षितिसुतो नेता कुमारो बुध:
सूरिर्दानवपूजितश्च सचिवौ प्रेष्य: सहस्त्रांशुज: ।। २.१ ।।

हेलि: सूर्यश्चन्द्रमा: शीतर?श्मिर्हेम्ना विज्जो विज्ज्ञो बोधनश्चेन्दुपुत्र: ।।
आरो वक्र: क्रूरदृक्चावनेय: कोणो मन्द: सूर्यपुत्रोऽसितश्च ।। २.२ ।।

जीवोऽङ्?ि गरा: सुरगुरुर्वचसां पतोज्य: शुक्रो भृगुर्भृगुसुत: सित आस्फु?जिच्च । ।
राहुस्तमोऽगुरसुरश्च शिखीति केतु: पर्यायमन्यमुपलभ्य वदेच्च लोकात् ।। २.३ ।।

रक्तश्यामो भास्करो गौर इन्द्रुर्नात्युच्चाङ् गो रक्तगौरश्च वक्र: ।।
दूर्वांश्यामो ज्ञो गुरुगौरगात्र: श्याम: शुक्रो भास्करि: कृष्णदेह: ।। २.४ ।।

वर्णास्ताम्रसितारिक्तहरितव्यापीतचित्रासिता वह्ल्यम्ब्बग्निजकेशवेन्द्रशचिका: सूर्यादिनाथाःक्रमात ।।
प्रागाद्या रविशुक्रलाहितम सोरेन्द्रवित्सूरय क्षीणेन्द्वर्कमहीसुतार्कतनया: पापा बुधस्तैर्युत: ।। २.५ ।।

बुधसूर्यसुतौ नपुंसकाख्यौ शशिशुक्रौ युवती नराश्र्च शेषा: ।।
शिखिभूखपयोमरुद्गणानां वशिनो भूमिसुतादय: क्रमेण ।। २.६ ।।

विप्रादित: शुक्रगुरू कुजार्कौ शशी बुधश्चत्यसितोऽन्त्यजानाम् ।।
चन्द्रार्कजीवा ज्ञसितौ कुजार्की यथाक्रमं सत्त्वरजस्तमांसि ।। २.७ ।।

मधुपिङ्खलदृक्चतुरस्त्रतनु: पित्तप्रकृति: सविताल्पकच: ।।
तनुवृत्ततर्बहुवातकफ: प्राज्ञश्च शशी मृदुवाक् शुभदृक् ।। २.८ ।।

कूरदक्तरुणमूर्तिरुदार: पैत्तिक: सुचपल: कृशमध्य: ।।
क्लिष्टवाक्सततहास्यरुचिर्ज्ञ:पित्तमारुतकफप्रकृतिश्च ।। २.९ ।।

बृहत्तनु: पिङ्लमूर्धंजेक्षणो बृहस्पति: श्रेष्ठमति: कफात्मक: ।।
भृगु: सुखी कान्तवपु: सुलोचन: कफानिलात्मासितवक्रमूर्द्धज: ।। २.१० ।।

मन्दोऽलस: कपिलदृक्कृशदीर्घगात्रा स्थूलद्विज: परुषरोमकचोऽनिलात्मा ।।
स्नाय्वस्स्थसृक्त्वगथ शुक्रवसे च मज्जामन्दार्कचन्द्रबुधशुक्रसुरेज्यभौमा: ।। २.११ ।।

देवाम्बवग्निविहारकोशशयनक्षित्युत्करेशा: क्रमाद्
वस्त्रं स्थूलमभुक्तमग्निकहतं मध्यं दृढं स्फाटितम् ।।
ताम्रं स्यान्मणिहेमयुक्तिरजतान्यर्काच्च मुक्तायसी
द्रेष्काणै: शिशिरादय: शशुरुचाग्वादिषूद्यत्सु वा ।। २.१२ ।।

त्रिदशत्रिकोणचतुरस्त्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धित: ।।
रविजामरेज्यरुधिरा: परे च ये क्रमशो भवन्ति किल वीक्षणेऽधिका: ।। २.१३ ।।

अयनक्षणवासरर्तवो मासोऽर्द्धं च समाश्च भास्करात् ।।
कटुकलवणतिक्तमिश्रिता मधुराम्लौ च कषाय इत्यपि ।। २.१४ ।।

जीवो जीवबुंधौ सितेन्दुतनयौ व्यर्का विभौम: क्रमाद्वीन्द्वर्का धिकुजेन्द्विनाश्च सुहृके: केषा?ञ्चिदेवं मतम् ।
सत्योक्ते सुहृदस्त्रिकोणभवनात्स्वात्स्वान्त्यधीर्मपा: स्वोच्चायु:सुखपा: स्वलक्षणविधेर्नान्यैर्विरोधादिति ।। २.१५ ।।

शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेस्तीक्ष्णांशुर्हिमरश्मिजश्चसुहृदौ शेषा: समा: शेतगो: ।।
जीर्वेन्दूष्णकरा: कुजस्य सुहृदो ज्ञोऽरि: सितार्की समौ मित्रे सूर्यसितौ बुधस्य हिमगु: शत्रु: समाश्चापरे ।। २.१६ ।।

सूरे: सौम्यसिसावरी रविसुतो मध्योऽपरे त्वन्यथा सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य श्?ोषाबरी ।।
शुक्राज्ञौ सुहृदौ सम: सुरगुरु: सौरस्य चान्येऽरयो ये प्रोक्ता: स्वत्रिकोणभादिषु पुनस्?तेऽमी मया कीर्तिता: ।। २.१७ ।।

अन्योन्स्य धनव्ययायसहजव्यापारबन्धुस्थितास्तत्काले सुहृद: स्वतुङ्गभवनेऽप्येकेऽयस्त्वन्यथा ।।
द्वेयेकानुक्तभपान् सुहृत्समरिपून्स?ञ्चिन्त्य नैसर्गिकांस्तत्काले च पुनस्तु तानधिसुहृन्मित्रादिभि: कल्पयेत् ।। २.१८ ।।

स्वोच्चसुहृत्स्वत्रिकोणनवांशै: स्थानबलं स्वगृहोपगतैश्च ।।
दिक्षु बुधाङ्गिरसौ रविभौमौ सूर्यसुत: सितशीतकरौ च ।। २.१९ ।।

उदगयने रविशीतमयूखौ वक्रसमागमगा: परिशेषा: ।।
विपुलकरा युधि चेत्तिरसंस्थाश्चेष्टितवीर्ययुता: परिकल्प्या: ।। २.२० ।।

निशि शशिकुजसौरा: सर्वदा ज्ञोऽह्नि चान्ये बहुलसितगत: स्यु: क्रूर सौम्या: क्रमेण ।
द्व्ययनदिवसहोरामासपै: कालवीर्यं शरुबुगुशुचसाद्या वृद्धितो वीर्यवन्त: ।। २.२१ ।।

इति ग्रहयोनिभेदाऽध्याय: सम्पूर्ण: ।