← अध्यायः ९ बृहज्जातकम्
अध्यायः १०
वराहमिहिरः
अध्यायः ११ →

अथ कर्माजीवाध्याय: ।। १० ।।

अर्थाप्ति: पितृपितृपत्निशत्रुमित्रभ्रातृस्त्रीभृतकजनाद्दिवाकराद्यै: ।।
होरेन्द्वोर्दशमगतैर्विकल्पनीया भेन्द्वर्कास्पदपतिगांशनाथवृत्या।।१।।

अर्कांशे तृणकनकोर्णभेषजाद्यैश्चन्द्रांशे कृषिजलजाङ्गनाश्रयाच्च ।।
धात्वग्निप्रहरणसाहसै: कुजांशे सौम्यांशे लिपिगणितादिकाव्यशिल्पै: ।। १०.२ ।।

जीवांशे द्विजविबुधाकरादिधर्मै: काव्यांशे मणिरजतादिगोमहिष्यै: ।।
सौरांशे श्रमवध भारनीचशिल्पै: कर्मेशाध्युषितनवांशकर्मसिद्धि: ।। १०.३ ।।

मित्रारिस्वगृहगतैर्ग्रहैस्ततोऽर्थं तुङ्गस्थे बलिनि च भास्करे स्वीवीर्यात् ।।
आयस्थैरुदयधनाश्रितैश्च सौम्यै: स?ञ्चिन्त्यं बलसहितैरनेकधा स्वम् ।। १०.४ ।।

इति श्री वराहमिहिराचार्य प्रणीते बृहज्जातके कर्माजीवाध्यायो सम्पूर्ण: ।। १० ।।