← अध्यायः ८ बृहज्जातकम्
अध्यायः ९
वराहमिहिरः
अध्यायः १० →

अथाष्टवर्गाध्याय: ।। ९ ।।
स्वादर्क: प्रथमायबन्धुनिधनद्व्याज्ञातपोद्यूनगो
वक्रात्स्वादिव तद्ववेव रविजाच्छुक्रात्स्मरान्त्यारिषु ।।
जीवाद्धर्मसुतायशत्रषु दशत्र्यायारिग: शीतगो-
रेष्वेवान्त्यतप: सुतेषु च बुधाल्लग्नात्स बन्ध्वन्त्यग:।।९.१।।

लग्नात्षट्त्रिदशायग: सधनधीधर्मेषु चाराच्छशी
स्वात्सास्तादिषु साष्टसप्तसु रवे: षट् त्र्यायधीस्थो यमात् ।
धीत्र्यायाष्टमकण्टकेषु शशिजाज्जीवाद्व्ययायाष्टग:
केन्द्रस्थश्च सितात्तु धर्मसुखधीत्र्यायास्पदानङ्गग: ।। ९.२ ।।

वक्रस्तूपचयेष्विनात्सतनयेष्वाद्यादिकेषूदया-
च्चन्द्राद्दिग्विफलेषु केन्द्रनिधनप्राप्त्यर्थग: स्वाच्छुभ: ।।
धर्मायाष्टमकेन्द्रगोऽर्कतनयाज्ज्ञात्षट्त्रिधीलाभग:
शुक्रात्षङ्व्ययलाभमृत्युषु गुरो: कर्मान्त्यलाभारिषु ।। ९.३ ।।

द्व्याद्यायाष्टत्तप:सुखेषु भृगुजासत्र्यात्मजेष्विन्दुंज: ।
साज्ञास्तेषु यमारयोर्व्ययरिपुप्राप्त्यष्टगो वाक्पते: ।।
धर्मायारिसुतव्ययेषु सवितु: स्वात्साद्यकर्मत्रिग: ।
षट्स्वायाष्टसुखास्पदेषु हिमगो: साद्येषु लग्नाच्छुभ: ।। ९.४ ।।

दिक्स्वाद्याष्टमदायबन्धुषु कुजात्स्वात्सत्रिकेष्वङ्गिरा: ।
सूर्यात्सत्रिनवेषु धीस्वनवदिग्लाभारिगो भार्गवात् ।।
दिग्धीषट् स्वसुखायपूर्वनवगो ज्ञात्सस्मरश्चोदयात् ।। ९.५ ।।

लग्नादासुतलाभरन्ध्रनवग: सान्त्य: शशाङ्कात्सित: ।
स्वात्साज्ञेषु सुखत्रिधीनवदशच्छिद्रान्तिग: सूर्यजात् ।।
रन्ध्रायव्ययगो रवैर्नवदशप्राप्त्यष्टधीस्थो गुरो-
र्ज्ञाद्धीत्र्यायनवारिगस्त्रिनवषट् पुत्रायसान्त्य: कुजात् ।। ९.६ ।।

मन्द: स्वात्त्रिसुतायशत्रुषु शुभ: साज्ञान्त्यगो भूमिजात्
केन्द्रायाष्टधनेष्विनादुपचयेष्वाद्ये सुखे चोदयात् ।
धर्मायारिदशान्त्यमृत्युषु बुधाच्चन्द्रात्?ित्रषड्लाभग:
षष्ठायान्त्यगत: सितात्सुरगुरो: प्राप्तन्त्यधीशत्रुषु ।। ९.७ ।।

इति निगदितमिष्टं नेष्टमन्यद्विशेषादधिकफलविपाकं जन्मभात्तत्र दद्यु: ।
उपचयगृहमित्रस्वोच्चगै: पुष्टमिष्टं त्वपचयगृहनीचारातिगैनेष्टसम्पत् ।। ९.८ ।।

इतिश्रीवराहमिहिराचार्यप्रणीते बृहज्जातकेअष्टवर्गाध्याय: सम्पूर्ण: ।। ९ ।।