← अध्यायः ११ बृहज्जातकम्
अध्यायः १२
वराहमिहिरः
अध्यायः १३ →


अथ नाभसयोगाध्याय: ।। १२ ।।

नवदिग्वसवस्त्रिकाग्निवेदैर्गुणिता द्वित्रिचतुर्विकल्पजा: स्यु ।।
यवनैस्त्रिगुणा हि षट्शती सा कथिता विस्तरतोऽत्र तत्समास ।। १२.१।।

रज्जुर्मुशलं नलश्चराद्यै: सत्यश्चाश्रयजाञ्जगाद योगान् ।।
केन्द्रै: सदसद्युतैर्दलाख्यौ स्त्रक्सर्पौ कथितौ पराशरेण ।। १२.२ ।।

योगा व्रजन्त्यात्श्रयाजा: समत्वं यवाब्जवज्राण्डजगोलकाद्यै: ।।
केन्द्रोपगै: प्रोक्तफलौ दलाख्यावित्याहुरन्ये न पृथक्फलौ तौ ।। १२.३ ।।

आसन्नकेन्द्र भवनद्व यगैर्गदाख्यस्तन्वस्तगेषु शकटं विहग: खबन्ध्वो: ।।
शृं गाटकं नवमपञ्चमलग्नसंथैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञा: ।। १२.४ ।।

शकटाण्डजवच्छुभाशुभैर्वज्रं तद्विपरीतगैर्यव: ।।
कमलं तु विमिश्रसंस्थितैर्वापी तद्यदि केन्द्रबाह्यत: ।। १२.५ ।।

पूर्वशास्त्रानुसारेण मया वज्रादय: कृता: ।।
चतुर्थे भवने सूर्याज्ज्ञसितौ भवत: कथम् ? ।। १२.६ ।।

कण्टकादिप्रवृत्तैस्तु चतुर्गृहगतैर्गहै: ।।
यूपेषुशक्तिदण्डाख्या होराद्यै: कण्टकै: क्रमात् ।। १२.७ ।।

नौकूटच्छत्रचापानि तद्वत्सप्तर्क्षसंस्थितै: ।।
अर्द्धचन्द्रस्तु नावाद्यै: प्रोक्त:त्वन्यर्क्षसंस्थितै: ।। १२.८ ।।

एकान्तरगतैरर्थात्समुद्र: षड्गृहाश्रितै: ।।
विलग्नादिस्थितैश्चक्रमित्याकृतिजसंग्रह: ।। १२.९ ।।

सङ्ख्यायोगा: स्यु:सप्त सप्तर्क्ष संस्थैरेकापायाद्वल्लकी दामिनी च ।।
पाश: केदार: शूलयोगो युगं च गोलश्चान्यान्पूर्वमुक्तान्विहाय ।। १२.१० ।।

ईर्ष्युर्विदेशनिरतोऽध्वरुचिश्च रज्ज्वां मानी धनी च मुशले बहुकृत्यसक्त: ।।
व्यङ्ग: स्थिराढ्यनिपुणो नलज: स्त्रगुत्थो भोगान्वितो भुजगजो बहुदु:खभाक्स्यात् ।। १२.११ ।।

आश्रयोक्तास्तु विफला भवन्त्यन्यैर्विमिश्रिता: ।।
मिश्रा यैस्ते फलं वद्यु रमिश्रा स्वफलप्रदा: ।। १२.१२ ।।

यज्वार्थभाक्सततमर्थरुचिर्गदायां तद्वृत्तिभुक्छकटज: सरुज: कुदार: ।।
दूतोऽटन: कलहकृद्विहगे प्रदिष्ट: शृङ्गाटके चिरसुखी कृषिकृद्धलाख्ये ।। १२.१३ ।।

वज्रेन्त्यपूर्वसुखिन: सुभगोऽतिशूरो विर्यान्विताऽप्यथ यवे सुखितो वयोऽन्त: ।।
विख्यात्कीर्त्यमितसौख्यगुणश्च पद्मे वाप्यां तनुस्थिरसुखो निधिकृन्न दाता ।। १२.१४ ।।

त्यागात्मवान्क्रतुवरैर्यजते च यूपे हिंस्त्रोऽथ गुप्त्यधिकृत: शरकृच्छराख्ये ।।
नीचोऽलस: सुखधनैर्वियुतश्च शक्तौ दण्डे प्रियैर्विरहित: पुरुषोऽन्त्यवृत्ति: ।। १२.१५ ।।

कीत्?र्यायुतश्चलसुख: कृपणश्च नौज: कूटेऽनृतप्लवनबन्धनपश्च जात: ।।
छत्रोद्भव: स्वजनसौख्यकरोऽन्त्यसौख्य: शूरश्च कार्मुकभव: प्रथमान्त्यसौख्य: ।। १२.१६ ।।

अर्धेन्दुज: सुभगकान्तवपु: प्रधानस्तोयालये नरपतिप्रतिमस्तु भोगी ।।
चक्रे नरेन्द्रमुकुटद्युतिरञ्जिताङ्घ्रिर्वीणोद्भवश्च निपुण: प्रियगीतनृत्य: ।। १२.१७ ।।

दातान्यकार्यनिरत: पशुपश्च दाम्नि पाशे धनार्जनविशीलसभृत्य बन्धु: ।।
केदारज: कृषिकर: सुबहूपयोज्य: शूर: क्षतो धनरुचिर्विधनश्च शूले ।। १२.१८ ।।

धनविरहित: पाखण्डी वा युगे त्वथ गोलके विधनमलिनौऽज्ञानोपेत: कुशिल्प्यलसोऽटन: ।।
इति निगदिता योगा: सार्द्धं फलैरिह नाभसा नियतफलदाश्चिन्त्या ह्ये ते समस्तदशास्वपि ।।१२.१९।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके नाभसयोगाध्य: सम्पूर्ण: ।। १२ ।।