← अध्यायः १२ बृहज्जातकम्
अध्यायः १३
वराहमिहिरः
अध्यायः १४ →

अथ चन्द्रयोगाध्याय: ।। १३ ।।

अधमसमवरिष्ठान्यर्क्केन्द्रादिसंस्थे
शशिनि विनयवित्तज्ञानधीनैपुणानि ।।
अहनि निशि च चन्द्रे स्वेऽधिमित्रांशके वा
सुरगुरुसितदृष्टे वित्तवान्स्यात्सुखी च।। १३.१ ।।

सौम्यै: स्मरारिनिधनेष्वधियोग ईन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म ।।
सम्पन्नसौख्यविभवाहतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाता: ।। १३.२ ।।

हित्वार्कं सुनफानफादुरुधुरा: स्वान्त्योभयस्थैर्ग्र है:
शीतांशो: कथितोऽन्यथा तु बहुभि: केमद्रु मोऽन्यैस्त्वसौ ।।
केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रु मो नेष्यते
केचित्केन्द्रनवांशकेषु च वदन्त्युक्तिप्रसिद्धा न ते ।। १३.३ ।।

त्रिंशत्सरूपा सुनफानफाख्या: षष्टित्रयं दौरुधरे प्रभेदा: ।।
इच्छाविकल्पै: क्रमशोऽभिनीय नीते निवृत्ति: पुनरन्यनीति: ।। १३.४ ।।

स्वयमधिगतवित्त: पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च ।।
प्रभुरगदशशीर: शीलवान्ख्यातर्कीतिर्विषयसुखसुवेषो निर्वृ तश्चानफायाम् ।। १३.५ ।।

उत्पन्नभोगसुखमुभुग्धनवाहनढ्यस्त्यागान्वितो दुरुधुराप्रभव: सुभृत्य: ।।
केमद्रु मे ?मलिनदु: खितनीचनि: स्वा: प्रेष्या: खलाश्च नृपतेरपि वंशजाता ।। १३.६ ।।

उत्साहशौर्यधनसाहसवान्महीज: सौम्य: पटु सुवचनो निपुण कलासु ।।
जीवोऽर्थधर्मसुखभाङ्नृपपूजितश्च कामी भृगुर्बहुधनो विषयोपभोक्ता ।। १३.७ ।।

परविभवपरिच्छदोपभोक्ता रवितनयो बहुकार्यकृद्गणेश: ।।
अशुभकृदुडुपोऽह्नि दृश्यमूतिर्गलिततनुश्च शुभोऽन्यथान्यदूह्यम् ।। १३.८ ।।

लग्नादतीव वसुमान्वसुमाञ्छशाङ्कात्सौम्यग्रहैरुपचयोपगतै: समस्तै: ।।
द्वाभ्यां समोऽल्पबसुमांश्च तदूनतायामन्येष्वसत्स्वपि फलेप्विदमुत्कटेन ।। १२.९ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके चन्द्रयोगाध्याय: सम्पूर्ण: ।। १३ ।।