← अध्यायः १८ बृहज्जातकम्
अध्यायः १९
वराहमिहिरः
अध्यायः २० →

अथ दृष्ठिफलाध्याय: ।। १९ ।।

चन्द्रे भूपबुधौ नृपोपमगुणी स्तेनोऽधनश्चाजगे
नि: स्व: स्तेननृमान्यभूपधनिन: प्रेष्य: कुजाद्यैर्गवि ।।
नृस्थेऽयोव्यवहारिपार्थिवबुधाभीस्तन्तुवायोऽधन:
स्वर्क्षे योद्धृकविज्ञभूमिपतयोऽयोजीविदृग्रोगिणौ ।। १९.१ ।।

ञ्योतिर्ज्ञाढ्यनरेन्द्रनापितनृपक्ष्मेशा बुधाद्यैर्हरौ तद्वद्भूपचमूपनैपुणयुता: षष्ठेऽशुभै: स्त्र्याश्रय: ।।
जूके भूपसुवर्णकारवणिज: शेषेक्षिते नैकृती कीटे युग्मपिता नतश्च रजको ब्यङ्गोऽधनौ भूपति:।।१९.२।।

ज्ञातुर्वीशजनाश्रयश्च तुरगे पापै: सदम्भ:
शठश्रात्युर्वीशनरेन्द्रपण्डितधनी द्रव्योनभूपो मृगे ।।
भूपो भूपसमोऽन्यदारनिरत: शेषैश्च कुम्भस्थिते
हास्यज्ञो नृपतिर्बुधश्च झषगे पापेक्षिते ।। १९.३ ।।

होरेशर्क्ष दलाश्रितै: शुभकरो दृष्ट: शशी तद्गतस्त्र्यंशे
तत्पतिभि: सुहृद्भवनगैर्वा वीक्षित: शस्यते ।।
यत्प्रोक्तं प्रतिराशिवीक्षणफलं तद्द्वाशांशे स्मृतं
सूर्याद्यैरवलोकितेऽपि शशिनि ज्ञेयं नवांशेष्वत: ।। १९.४ ।।

आरक्षिको वधरुचि: कुशलो नियुद्धे धूपोऽर्थवान्कलहकृत्क्षितिजांशसस्थे ।।
मूर्खोऽन्यदारनिरत: सुकवि: शितांशे सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ।। १९.५ ।।

बौधे हि रङ्गचरचौरकवीन्द्रमंत्री गेयज्ञशिल्पनिपुण: शशिनि स्थितेंऽशे ।।
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्य: स्त्रीपोष्यकृत्यनिरतश्चनिरीक्ष्यमाणे ।। १९.६ ।।

सक्रोधो नरपतिसम्मतो निधीश: सिंहाशे प्रभुरसुतोऽतिहिंस्त्रकर्मा ।।
जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञ: सचिवविकामवृद्धशील: ।। १९.७ ।।

अल्पापत्यो दु:?खित: सत्यपि स्वे मानास्क्त: कर्मणि स्वेऽनुरक्त: ।।
दुष्टस्त्रीष्ट: कृपणश्चार्किभागे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ।। १९.८ ।।

वगोंत्तमस्वपरगेषु शुभं युदुक्तं तत्पुष्टमध्यलघुताशुभमुत्क्रमेण ।।
वीर्यान्वितोंऽशकपतिर्निरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलंददाति ।। १९.९ ।।

इति श्रीवराहमिहिराचार्यविरचिते बृहज्जातके दृष्टिफलाध्याय: समपूर्ण: ।। १९ ।।