← अध्यायः १९ बृहज्जातकम्
अध्यायः २०
वराहमिहिरः
अध्यायः २१ →

अथ भावाध्याय: ।। २० ।।

शूर: स्तब्धो विकलनयनो निर्घृणोऽर्के तनुसथे
मेषे सस्वस्तिमिरनयन: सिंहसस्थे निशान्ध: ।।
नीचेऽन्धोऽस्व: शशिगृहगते बुद्बुदाक्ष: पतंगे
भूरिद्रव्यो नृपहृतधनो वक्त्ररोगी द्वितीये ।। २०.१ ।।

मतिविक्रमवांस्तृतीयगेऽर्के विसुख: पीडितमानसश्चतुर्थे ।।
असुतो धनवर्जितस्त्रिकोणे बलवाच्छत्रुजितश्व शत्रुयाते ।। २०.२ ।।

मूकोन्मत्तजडान्धहीनबधिरप्रेष्?या: शशाङ्कोदये
स्वर्क्षाजोच्चगते धनी बहुसुत: सस्व: कुटुम्बी धने ।।
हिंस्त्रो भ्रातृगते सुखे सतनये तत्प्रोक्तभावान्वितो
नैकारिर्मुदुकायवह्लिमदनस्तीक्षणोऽलसश्चारिगे ।। २०.४ ।।

ईर्ष्युस्तीव्रमदो बहुमतिर्व्याध्यर्दितश्चाष्टमे
सौभाग्यात्मजमित्रबन्धुधनभाग् घर्मस्थिते शीतगौ ।।
निष्पतिं समुपैति धर्मधनधीशौयैर्युत: कर्मगे
ख्यातो भावगुणान्वितो भगवते क्षुद्रोऽङ्गहीनो व्यये ।। २०.५ ।।

लग्ने कुजे क्षततनुर्धनगे कदन्नो धर्मेऽघवान् दिनकरप्रतिमोऽन्यसंस्थ: ।।
विद्वान् धनी प्रबलपण्डितमन्त्र्यशत्रुधर्मज्ञविश्रुतगुण: परतोऽर्क वज्झे ।। २०.६ ।।

विद्वान्सुवाच्य: कृपण: सुखी च धीमानशत्रु: पितृतोऽधिकश्च ।।
नीचस्तपस्वी सधन: सलाभ: खलश्च जीवे क्रमशो विलग्नात् ।। २०.७ ।।

स्मरनिपुण: सुखितश्च विलग्ने प्रियकलहोऽस्तगते सुरतेप्सु: ।।
तनयगते सुखितो भृगुपुत्रे गुरुवदतोऽन्यगृहे सधनोऽन्त्ये ।। २०.८ ।।

अदृष्टार्थो रोगी मदनवशगोऽत्यन्तमलिन:
शिशुत्वे पीडार्त्त: सवितृसुतलग्नेत्यलसवाक् ।।
गुरुस्वर्क्षोच्चस्थे नृपतिसदृशो ग्रामपुरप:
सुविद्वांश्चार्वङ्गों दिनकरसमोऽन्यत्र कथित: ।। २०.९ ।।

सुहृदरिपरकीयस्वर्क्षयुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदेहादिभावै: ।।
समुपचयविपत्ती सौम्यपापेषु सत्य: कथयति विपरीतं रि:फषष्ठाष्टमेषु ।। २०.१० ।।

उच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगै: ।।
शुभं सम्पूर्णंपादोनदलपादाल्पनिष्फलम् ।। २०.११. ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातकके भावाध्याय: सम्पूर्ण: ।। २० ।।