← अध्यायः २६ बृहज्जातकम्
अध्यायः २७
वराहमिहिरः
अध्यायः २८ →

अथ द्रेष्काणाध्याय: ।। २७ ।।

क्रट्यां सितवस्त्रावेष्टित: कृष्ण: शक्त इवाभिरक्षितुम् ।।
रौद्र: परशुं समुद्यतं धत्ते रक्तविलोचन: पुमान् ।। २७.१ ।।

रक्ताम्बरा भूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता ।।
एकेन पादेन च मेषमध्ये द्रेष्काणरूपं यवनोपदिष्टम् ।। २७.२ ।।

क्रूर: कलाज्ञ: कपिल: क्रियार्थीं भग्नब्रतोऽम्युद्यतदण्डहस्त: ।।
रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीय कथितस्त्रिभाग: ।। २६.३ ।।

कुञ्चितलूनकचा घटदेहा दग्धपटा तृषिताशनचित्ता ।।
आभरणान्यभिवाच्छति नारी रूपमिदं वृषभे प्रथमस्य ।। २६.४ ।।

क्षेत्रधान्यगृहधेनुकलाज्ञो लाङ्गले सशकटे कुशलश्च ।।
स्कन्धमुद्वहति गोपतितुल्यं क्षुत्परोऽजवदनो मलवासा: ।। २७.५ ।।

द्विपसमकाय: पाण्डुरदष्ट्रे: शरभसमाङ्घ्रि: पिङ्गलमूर्ति: ।।
अविमृगलोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोऽयम् ।। २७.६ ।।

सूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताभरणकार्यकृतादरा च ।।
हीनप्र जोच्छ्रितभुजर्तुमती त्रिभागमाद्यं तृतीयभवनस्य वदन्ति तज्ज्ञा: ।। २६.७ ।।

उद्यानसंस्थ: कवची धनुष्माञ्छूरोऽस्त्रधारी गरुडाननश्च ।।
क्रीडात्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशे: ।। २६.८ ।।

भूषितो वरुणवद्वहुरत्नो बद्धतूणकवच: सधनुष्क: ।।
नृत्यवादितकलासु च विद्वान् काव्यकृन्मिथुनराश्यवसाने ।। २७.९ ।।

पत्रमूलफलभृद्द्विपकाय: कानने मलयग: शरभाङ्घ्रि: ।।
क्रोडतुल्यवदनो हयकण्ठ: कर्कटे प्रथमरूपमुशन्ति ।। २७.१० ।।

पह्मार्चिता मूर्धनि भोगियुक्ता स्त्री कर्कशारण्यगता विरौति ।।
शाखां पलाशस्य समाश्रिता च मध्ये स्थिता कर्कटकस्य राशे: ।। २७.११ ।।

भार्याभरणार्थमर्णवं नौ स्थो गच्छति सर्पवेष्टित: ।।
हेमैश्च युतो विभूषणैश्चिपिटासयोऽन्त्यगतश्च मर्कटे ।। २७.१२ ।।

शाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्च मलिनाम्बरान्वित: ।।
रौति मातृपितृविप्रयोजित: सिंहरूपमिदमाद्यमुच्यते ।। २७.१३ ।।

हयाकृति: पाण्डूरमाल्यशेखरो बिभर्ति कृष्णाजिनकम्बलं नर: ।।
दुरासद: सिहं इवात्तकार्मुको नताग्रनासो मृगराजमध्यम: ।। २७.१४ ।।

ऋक्षाननो वानरतुल्यचेष्टो बिभर्ति दण्डं फलमामिषं च ।।
कूर्ची मनुष्य: कुटिलैश्च केशैर्मु गेश्वरस्यान्त्यगतस्त्रिभाग: ।। २७.१५ ।।

पुष्पप्रपूर्णेच घटेन कन्या मलप्रदिग्धाम्बरसंवृताङ्गी ।।
वस्त्रार्थसँय्योगमभीष्टमाना गुरो: कुलं वाञ्छति कन्यकाद्य: ।। २७.१६ ।।

पुरुष: प्रगृहीतलेखनि: श्यामो वस्त्रशिरा व्ययायकृत् ।।
विपुलं च बिभर्तिं कार्मुकं रोमव्याप्ततनुश्च मध्यम: ।। २७.१७ ।।

गौरी सुधौताग्रदुकूलगुप्ता समुछ्रिता कुम्भकटच्छुहस्ता ।।
देवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्यगतस्त्रिभाग: ।। २७.१८ ।।

वीथ्यन्तरापणगत: पुरुषस्तुलावानुन्मानमानकुशल: प्रतिमानहस्त: ।।
भाण्डं विचिन्तयति तस्य च मूल्यमेतद्रूपं वदन्ति यवना: प्रथमं तुलाया: ।। २७.१९ ।।

कलशं परिगृह्य विनिष्पतितुं समभीप्सति गृध्रमुख: पुरुष: ।।
क्षुधितस्तृषितश्च कलत्रसुतात् मनसैति तुलाधरमध्यगत: ।। २७.२० ।।

विभीषयँस्तिष्ठति रत्नचित्रितो वने मृगान्काञ्चनतूणवर्मभूत् ।।
फलामिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृत: ।। २७.२१ ।।

वस्त्रैविंहीनाभरणैश्च नारी महासमुद्रात्समुपैतिकूलम् ।।
स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्व: ।। २७.२२ ।।

स्थानसुखान्यभिवाञ्छति नारी भर्तृकृते भुजगावृतदेहा ।।
कच्छपकुम्भसमानशरीरा बृश्चिकमध्यमरूपमुशन्ति ।। २७.२३ ।।

पृथुलचिपिटकूर्मतुल्यवक्त्र: श्वमृगवराहशृगालभीषकारी ।।
अवति च मलयाकरप्रदेशं मृगपतिन्त्यगतस्य वृश्चिकस्य ।। २७.२४ ।।

मनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगुह्यायतमाश्रमस्थ: ।।
क्रतूपयोज्यानि तपस्विनश्च ररक्ष आद्यो धनुषस्त्रिभाग: ।। २७.२५ ।।

मनोरमा चम्पकहेमवर्णा भद्रासने तिष्ठति मध्यरूपा ।।
समुद्ररत्नानि विघट्टयन्ती मध्यत्रिभांगो धनुष: प्रदिष्ट: ।। २७.२६ ।।

कूर्ची नरो हाटकचम्पकाभो वरासने दण्डधरो निषष्ण: ।।
कौशेयकाव्युद्वहतेऽजिनं च तृतीयरूपं नवमस्य राशे: ।। २७.२७ ।।

रोमचितो मकरोपमदृंष्ट्र: सूकरकायसमानशरीर: ।।
योक्त्रकजालकबन्धनधारी रौद्रमुखो मकरप्रथमस्तु ।। २७.२८ ।।

कलास्वभिज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गमाणा ।।
र्विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्य मध्ये ।। २७.२९ ।।

किन्नरोपमतनु: सकम्बलस्तूणचापकवचै: सम?न्वित: ।।
कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मकरराशिपश्चिम: ।। २७.३० ।।

स्नेहमद्यजलभोजनागमव्याकुलाकृतमना: सकम्बल: ।।
कोशकारवसनोऽजिनान्वितो गृध्रतुल्यवदनो घटादिग: ।। २७.३१ ।।

दग्धे शकटे सशाल्मले लोहान्याहरतेऽङ्गना वने ।।
मलिनेन पटेन संव्वृता भाण्डैर्मुध्निं गतैश्च मध्यम: ।। २७.३२ ।।

श्याम: सरोमश्रवण: किरीटी त्वक्पत्र निर्यासफलैर्बिभर्ति ।।
भाण्डानि लोहव्यतिमिश्रितानि सञ्तारयत्यंन्तगतो घटस्य ।। २७.३३ ।।

स्रुग्भाण्डमुक्तामणिशङ्खमिश्रैर्व्याक्षिप्तहस्त: सविभूषणश्च ।।
भार्याविभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य ।। २७.३४ ।।

अत्युच्छिरुतध्वजपताकमुपैति पोतं कूलं प्रयाति जलधे: परिवारयुक्ता ।।
वर्णेन चम्पकमुखा प्रमदा त्रिभागो मीनम्य चैष कथितो मुनिभिर्द्वितीय: ।। २७.३५ ।।

श्वभ्रान्तिके सर्पनिवेष्टिताङ्गो वस्त्रैर्विहीन: पुरुषस्त्वटव्याम् ।।
चौरानलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ।। २७.३६ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके द्रेष्काणस्वरूपाध्याय: सम्पूर्ण: ।। २७ ।।