← अध्यायः २७ बृहज्जातकम्
अध्यायः २८
वराहमिहिरः

अथ उपसंहाराध्याय: ।। २८ ।।

राशिप्रभेदो ग्रहयोनिभेदो वियोनिजन्माऽथ निषेककाल: ।।
जन्माथ सद्यो मरणं तथायुर्दशाविपाकोऽष्टकवर्गसञ्ज्ञ: ।। २८.१ ।।

कर्माजीवो राजयोगा: खयोगाश्चान्द्रा योगा द्विग्रहाद्याश्च योगा: ।।
प्रवज्याथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथ प्रकीर्ण: ।। २८.२ ।।

नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान्नष्टजन्मा दृकाण ।।
अध्यायानां विंशति: पञ्चयुक्ता जन्मन्येतद्यात्रिकं चाभिधास्ये ।। २८.३ ।।

प्रश्नास्तिथिर्भं दिवस: क्षणश्च चन्द्रो विलग्नं त्वथ लग्नभेद: ।।
शुद्धिर्ग्रहाणामथ चापवादो विमिश्रकाख्यं तनुवेपनं च ।। २८.४ ।।

अत: परं गुह्यकपूजनं स्यात्स्वप्नं तत: स्नानविधि: प्रदिष्ट: ।।
यज्ञो ग्रहाणामथ निर्गमश्च क्रमाच्च दिष्ट: शकुनोपदेश: ।। २८.५ ।।

विवाहकाल: करणं ग्रहाणां प्रोक्तं पृथक्तद्विपुलाऽथ शाखा ।।
स्कन्धैस्त्रिभिर्ज्योंतिषसङ्ग्रहोऽयं मया कृतो दैवविदां हिताय ।। २८.६ ।।

पृथुविरचितमन्यै: शास्त्रमेतत्समस्तं तदनु लघु मयेदं तत्प्रदेशार्थमेव ।।
कृतमिह हि समर्थं धीविषाणामलत्वे मम यदिह यदुक्तं सज्जनै: क्षम्यतां तत् ।। २८.७ ।।

ग्रन्थस्य यत्प्रचरतोऽस्य विनाशमेति लेख्याद्बहुश्रु तमुखाधिगमक्रमेण ।।
यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा पिरहृत्य रागम् ।। २८.८ ।।

आवन्तिको मुनिमतान्यवलोक्य सम्यग्घोरां वराहमिहिरो रुचिरां चकार ।। २८.९ ।।
आदित्यदासतनयस्तदवाप्तबोध: कापित्थके सवितृलब्धवरप्रसाद: ।।

दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदम् ।।
शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्य: ।। २८.१० ।।

इति श्री वराहमिहिराचार्यप्रणीतेबृहज्जातके उपसंहाराध्याय: सम्पूर्ण: ।। २८ ।।