← अध्यायः २ बृहज्जातकम्
अध्यायः ३ - वियोनिजन्माध्यायः
वराहमिहिरः
अध्यायः ४ →

क्रूरग्रहै: सुबलिभिर्विबलैश्च सोम्यै: क्लीबे चतुष्टयगते तदवेक्षणाद्वा ।।
चन्द्रोपगद्विरसभागसमनरूपं सत्त्वं वदेद्यदि भवेत्स वियोनिसंज्ञ: ।। ३.१ ।।

पापा बलिन: स्वभागगा: पारक्ये विबलाश्च शोभना: ।।
लग्नं च वियोनिसंज्ञकं दृष्ट्रवात्रापि वियोनिमादिशेत् ।। ३.२ ।।

क्रियां शिरो वक्त्रगलो वृषोऽन्ये पादोडसकं पुष्ठमुरोऽथ पार्श्वे ।।
कुक्षित्स्वपानाङध्र्यथ मेढ्रमुष्कौ स्फिक्पुच्छमित्याह चतुषपदार्ङे ।। ३.३ ।।

लग्रांशकाद् ग्रहयोगेक्षणाद्वा वर्णान्वदेद्वलयुक्ताद्वियोनौ ।।
दृष्ट्या समानान्प्रवदेत्स्वसङख्यया रेखां वदेत्स्मरसंस्थैश्च पृष्ठे ।। ३.४ ।।

खगे दृकाणे बलसय्युँतेन वा ग्रहेण युक्ते चरभांशकोदये ।।
बुधांशके वा विहगा: स्थलाम्बुजा: शनैश्चरेन्द्वीक्षणयोगसंभवा: ।। ३.५ ।।

होरेन्दुसूरिरविभिर्विबलैस्तरूपाणां तो यस्थले तरुभवोंऽशकृत: प्रभेद: ।।
लग्नाद्ग्रह: स्थलजलर्क्षपतिग्तुयावांस्तवन्त एव तरव:स्थलतोयजाता: ।। ३.६ ।।

अन्त:साराञ्जनयति रविर्दुर्भगान्सूर्यसूनु: क्षारोपेतांस्तुहिनकिरण: कण्टकाढ्यांश्च भौम: ।।
वागीशज्ञौ सफलविफलान् पुष्पवूक्षांश्च शुक्र: स्निग्धानिन्दु: कटुकविटपान्भूमिपुत्रश्च भूय: ।। ३.७ ।।

इति वराहर्मिहिरकृतेबृहज्जातके वियोनिजन्माध्यायस्तृतीय: ।। ३ ।।