← अध्यायः ६ बृहज्जातकम्
अध्यायः ७
वराहमिहिरः
अध्यायः ८ →

अथायुर्दायाध्याय: ।। ७ ।।
मययवनमणित्थशक्तिपूर्वैर्दिवसकरादिषु वत्सरा: प्रदिष्टा: ।।
नवतिथिविषयाश्विभूतरुद्रदशसहिता दशभि: स्वतुङ्गभेषु ।। ७.१ ।।

नीचेऽतोऽर्द्ध ह्रसति' हि ततश्चान्तरस्थेऽनुपातो होरा त्वंशप्रतिममपरे राशितुल्यं वदन्ति ।।
हित्वा वक्रं रिपुगृहगतैर्हीयते स्वत्रिभाग: सूर्योच्छिन्नद्यु तिषु च दलं प्रोज्झ्य शुक्रार्कपुत्रौ ।। ७.२ ।।

सर्वार्द्धत्रिचरणपञ्चषष्ठभागा: क्षीयन्ते व्ययभवनादसत्सु वामम् ।।
सत्स्वर्द्धं ह्रसति तथैकराशिगानामेकोंऽशं हरति बली तथाह सत्य: ।। ७.३ ।।

सार्द्धोऽदितोदितनवांशहतात्समस्ताद्भागोऽष्टयुक्तशतसख्यमुपैतिनाशम् ।।
क्रू रे विलग्नसहिते विधिना त्वनेन सौम्येक्षिते दलमत: प्रलयं प्रयाति ।। ७.४ ।।

समा:षष्टिर्द्विघ्नी मनुजकरिणां पञ्च च निशा हयानां द्वात्रिंशत्खकरभयो: पञ्चककृति: ।।
विरूपा साऽप्यायुर्वृ षमहिषयोर्द्वादश शुनां स्मृतं छागादीनां दशकसहिता: षट् च परमम् ।। ७.५ ।।

अनिमिषपरमांशके विलग्ने शशितनये गवि पञ्चवर्गलिप्ते ।।
भवति हि परमायुष: प्रमाणं यदि सकला: सहिता: स्वतुङ्गभेषु ।। ७.६ ।।

आयुर्दायं विष्णुगुप्तोऽपि चैवं देवस्वामी सिद्धसेनश्च चक्रे ।।
दोषश्चैषां जायतेऽष्टावष्टं हितृवा नायुर्विंशते: स्यादधस्तात् ।। ७.७ ।।

यस्मिन्योगे पूर्णमायु: प्रिदिष्टं तस्मिन्प्रोक्तं चक्रवर्तित्वमन्यै: ।।
प्रत्यक्षोऽयं तेषु दोष: परोऽपि जीवन्त्यायु: पूर्णमर्थैंर्विनापि ।। ७.८ ।।

स्वमर्तेन किलाह जीवशर्मा ग्रहदायं परमायुष: स्वरांशुम् ।।
ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् ।। ७.९ ।।

सत्योक्ते ग्रहमिष्टं लिप्तीकृत्वा शतद्वयेनाप्तम् ।।
मंडलभागविशुद्धेऽब्दा: स्यु: शेषात्तु मासाद्या: ।। ७.१० ।।

स्वतुङ्गचक्रोपगतै स्त्रिसङ्गुणं द्विरुत्तमस्वांशकभत्रिभागै: ।।
इयान्विशेषस्तु भदत्तभाषिते समानमन्यत्प्रथमेऽप्युदीरितम् ।। ७.११ ।।

किन्न्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च होरा ।।
क्रूरोदये चोपचय: स नात्र कार्यं च नाब्दै: प्र थमोपदिष्टै: ।। ७.१२ ।।

सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणाभि: ।।
आचार्यकत्वं च बहुघ्नतायामेकं तु यद्भूरि तदेव कार्यम् ।। ७.१३ ।।

गुरुशशिसहिते कुलीरलग्ने शशितनये भृगुजे च केन्द्रयाते ।।
भवरिपुसहाजोपगैश्च शेषैरमितमिहायुरनुक्रमाद्विना स्यात् ।। ७.१४ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके आयुर्दायाध्याय: सम्पूर्ण: ।। ७ ।।