← अध्यायः ७ बृहज्जातकम्
अध्यायः ८
वराहमिहिरः
अध्यायः ९ →

अथ दशान्तर्दशाध्याय: ।। ८ ।।

उदयरविशशाङ्कप्राणिकेन्द्रादिसंस्था:
प्रथमवयसि मध्येऽन्त्ये च दद्यु: फलानि ।।
न हि फलविपाक: केन्द्रसंस्थाद्यभावे
भवति हि फलपक्ति: पूर्वमापोक्लिमेऽपि ।। ८.१ ।।

आयु: कृतं येन हि यत्तदेव कल्प्या दशा सा प्रबलस्य पूर्वम् ।।
साम्ये बहूनां बहुवर्षदस्य तेषां च साम्ये प्रथमोदितस्य ।। ८.२ ।।

एकर्क्षगोऽर्द्धंमपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोणगृहग: स्मरग: स्वरांशम् ।।
पादं फलस्य चतुरस्त्रगत: सहोरास्त्वेवं परस्परगता: परिपाचयन्ति ।। ८.३ ।।

स्थानान्यथैतानि सर्णयित्वा सर्वाण्यधश्छेदविवर्जितानि ।।
दशाब्द पिण्डे गुणका यथांशं छेदस्तदैक्यैन दशाप्रभेद: ।। ८.४ ।।

सम्यग्बलिन: स्वतुङ्गभागे सम्पूर्णा बलवर्जितस्य रिक्ता ।।
नीचांशगतस्य शत्रुभागे ज्ञेयानिष्टफला दशा प्रसूतौ ।। ८.५ ।।

भ्रष्टस्य तुङ्गादवरोहिसञ्ज्ञा मध्या भवेत्सा सुहृदुच्चभागे ।।
आरोहिणी निम्नपरिच्युतस्य नीचारिभांशेष्वधमा भवेत्सा ।। ८.६ ।।

नीचारिभांशे समवस्थितस्य शस्ते गृहे मिश्रफला प्रदिष्टा ।।
सञ्ज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथोपयोगम् ।। ८.७ ।।

उभयेऽधममध्यपूजिता द्रेष्काणैश्चभेषु चोत्क्रमात् ।।
अशुभेष्टसमा: स्थिरे क्रमाद्धोराया: परिकल्पिता दशा ।। ८.८ ।।

एकं दौ नवर्विशतिधृतिकृती पञ्चादेषां
क्रमाच्चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समा: ।।
स्वै: स्वै: पुष्टफला निसर्गजनितै: पक्तिर्दशाया: क्रमादन्ते
लग्नदशा शुभेति यवना नेच्छन्ति केचित्तथा ।। ८.९ ।।

पाकस्वामिनि लग्नगे सुहृदि वा वर्गेऽस्यसौम्येऽपि वा प्रार
ब्धा शुभदा दशा त्रिदशषङ्लाभेषु वा पाकपे ।।
मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्र:
सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा ।। ८.१० ।।

प्रारब्धा हिमगौ दशा स्वगृहगे मानार्थसौख्यावहा
कौजे दूषयति स्त्रियं बुधगृहे विद्यासुहृद्वित्तदा ।।
दुर्गारण्यपथालये कृषिकरी सिंहे सितर्क्षेऽन्नदा
कुस्त्रीदा मृगकुम्भयोर्गृरुगृहे मानार्थसौख्यावहा ।। ८.११ ।।
सौर्यां स्वन्नखदन्तचर्मकनकक्रौर्याध्वभूपाहवैस्तैक्ष्ण्यं

धैर्यमजस्त्रमुद्यमरति: ख्याति: प्रतापोन्नति: ।।
भार्यापुत्रधनारिशस्त्रहुतभुग्भूपोद्भवा व्यापदस्त्यागी
पापरति: स्वभृत्यकलहो हृत्क्रोडपीडामया: ।। ८.१२ ।।

इन्दो: प्राप्य दशां फलानि लभते
मन्त्रद्विजात्युद्भवानीक्षुक्षीरविकारवस्त्रकुसुमक्रीडातिलान्नश्रमै: ।।
निद्रालस्यमृदुद्विजामररति: स्त्रीजन्म मेधाविता
कीर्त्यर्थोपचयक्षयौ च बलिभिर्वैरं स्वपक्षे ण च ।। ८.१३ ।।

भौमस्यारिविमर्दभूपसहजक्षित्याविकाजैर्धनं प्रद्वेष:
सुतमित्रदारसहजैर्विद्वद्गुरुद्वेषट्टता ।।
तृष्णासृग्ज्वरपित्तभङ्खजनिता रोगा: परस्त्रीकृता:
प्रीति: पापरतैरधर्मनिरति: पारुष्यतैक्ष्ण्यानि च ।। ८.१४ ।।

बौध्यां दौत्यसुहृद्गुरुद्विजधनं विद्वत्प्रशंसा यशो
युक्तिद्रव्यसुवर्णवेसरमहीसौभाग्यसौख्याप्तय: ।।
हास्योपासनकौशलं मतिचयो धर्मक्रियासिद्धय:
पारुष्यं श्रमबन्धमानसशुच: पीडा च धातुत्रयात् ।। ८.१५ ।।

जैव्यां मानगुणोदयो मतिचय: कान्तिप्रतापोन्नति-
र्माहात्म्योद्यममन्त्रनीतिनृपतिस्वाध्यायमन्त्रैर्धनम् ।।
हेमाश्वात्मजकुञ्जराम्बरचय: प्रीतिश्च सद्भूमिपै:
सूक्ष्मोहागहनाश्रम: श्रवणरुग्वैरं विधर्माश्रितै: ।। ८.१६ ।।

शौक्र्यां गीतरतिप्रमोदसुरभिद्रव्यान्नपानाम्बर-
स्त्रीरत्नद्युतिमन्मथोपकरणज्ञानेष्टमित्रागम: ।।
कौशल्यं क्रयविक्रये कृषिनिधिप्राप्तिर्धनस्यागमो
वृन्दोर्वीशनिषादधर्मरहितैवैरं शुच: स्नेहत: ।। ८.१७ ।।

सौरीं प्राप्य खरोष्ट्रपक्षिमहिषीवृद्धाङ्गनावाप्तय:
श्रेणीग्रामपुराधिकारजनिता पूजा कुधान्यागम: ।।
श्लेष्मेर्ष्यानिलकोपमोहमलिनव्यापत्तितन्द्राश्रमा-
न्भृत्यापत्यकलत्रभर्त्‌सनमपि प्राप्नोति च व्यङ्गताम् ।। ८.१८ ।।

दशासु शस्तासु शुभानि कुर्वन्त्यनिष्टसञ्झास्वशुभानि चैवम् ।।
मिश्रासु मिश्राणि दशाफलानि होराफलं लग्नपते: समानम् ।। ८.१९ ।।

संज्ञाध्याये यस्य यद्दद्रैव्यमुक्तं कर्माजीवो यश्च यस्योपदिष्ट: ।।
भावस्थानालोकयोगोद्भवं च तत्तत्सर्वं तस्य योज्यं दशायाम् ।। ८.२० ।।

छायां महाभूतकृतां च सर्वेऽभिव्यञ्जयन्ति स्वदशामवाप्य ।।
क्वम्बवग्निवाय्वम्बरजान्गुणांश्च नासास्वदृक्त्वक्छ्रवणानुमेयान् ।। ८.२१ ।।

शुभफलददशायां तादृगेवान्तरात्मा
बहु जनयति पुंसा सौख्यमर्थागमं च ।।
कथितफलविपाकैस्तर्कयेद्वर्त्तमानां
परिणमति फलोक्ति: स्वप्नचिन्तास्ववीर्यै: ।। ८.२२ ।।

एकग्रहस्य सदृशे फलयोर्विरोधे नाशं वदेद्यधिकं परिपच्यते तत् ।।
नान्यो ग्रह: सदृशमन्यफलं हिनस्ति स्वां स्वां दशामुपगता: स्वफलप्रदा: स्यु: ।। ८.२३ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके दशान्तर्दशाध्याय: संपूर्ण: ।। ८ ।।

<poem>