बृहत्पाराशरहोराशास्त्रम्/अध्यायः १ (सृष्टिक्रमकथा)

ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः २ →

<poem>

॥ ॐ ॥

श्रीगणेशाय नमः ॥

अथ बृहत्पाराशरहोराशास्त्रम् ॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपंकजम् ॥

सृष्टिक्रमकथनाध्यायः ॥ १ ॥

अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् ।
पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥ १ ॥

भगवन्परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।
त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥ २ ॥

एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ।
त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ ३ ॥

कथं सृष्टिरियं जाता जगतश्च लयः कथम् ।
खस्थानां भूस्थितानां च सम्बन्धं वद विस्तरात् ॥ ४ ॥

साधु पृष्टं त्वया विप्र लोकानुग्रहकारिना ।
अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ ५ ॥

सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् ।
वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ ६ ॥

शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।
आस्तिकाय प्रदतव्यं ततः श्रेयो ह्यवाप्स्यति ॥ ७ ॥

न देयं परशिष्याय नास्तिकाय शठय वा ।
दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ ८ ॥

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः ।
शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ ९ ॥

संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।
एकांशेन जगत्सर्व सृजत्यवति लीलया ॥ १० ॥

त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदऋइअनः ।
विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ ११ ॥

व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते ।
यदव्यक्तात्मको विष्णुः शक्तितद्वयसमन्वितः ॥ १२ ॥

व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् ।
सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा ॥ १३ ॥

शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी ।
वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ १४ ॥

संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।
तमःशक्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः ॥ १५ ॥

प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः ।
महान्संकर्षणाज्जातः प्रद्युम्नाद्यदहंअकृतिः ॥ १६ ॥

अनिरुद्धात्स्वयं जातो ब्रह्माहंकाकमूर्तिधृक् ।
सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ १७ ॥

अहंकारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् ।
सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः ॥ १८ ॥

देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि ।
तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥ १९ ॥

श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ २० ॥

सर्वेषु चैव जीवेषु परमात्मा विराजते ।
सर्वं हि तदिदं ब्रह्मन्स्थितं हि परमात्मनि ॥ २१ ॥

सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् ।
जीवांशो ह्यधिकस्तद्वत्परमात्मांशकः किल ॥ २२ ॥

सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।
एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ २३ ॥

शक्तयश्च तथैतेषमधिकांशाः श्रियादयः ।
स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ २४ ॥