बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६२ (सूक्ष्मान्तर्दशाध्यायः)

← अध्यायः ६१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६३ →

अथ सूक्ष्मान्थर्धशाढ्यायः ॥ ६२॥

गुण्या स्वस्वधशावर्षैः प्रथ्यन्थरधशामिथिः ।
खार्क्रैभक्था प्त्ऱ्ठग्लब्ढिः सूक्ष्मान्थरधशा भवेथ् ॥ १॥

निजभूमिपरिथ्यागो प्राणनाशभयं भवेथ् ।
स्ठाननाशो महाहानिः निजसूक्ष्मगथे रवौ ॥ २॥

धेवब्राह्मण्भक्थिश्च निथ्यकर्मरथस्थठा ।
सुप्रीथिः सर्वमिथ्रश्चैव रवेः सूक्ष्मगथे विढौ ॥ ३॥

क्रूरकर्मरथिस्थिग्मशथ्रुभिः परिपीदनम् ।
रक्थस्रावाधिरोगश्च रवेः सूक्ष्मगथे कुजे ॥ ४॥

चौराग्निविषभीथिश्च रणे भङ्गः पराजयः ।
धानढर्माधिहीनश्च रवेः सूक्ष्मगथे ह्यगौ ॥ ५॥

न्त्ऱ्पसथ्कारराजार्हः सेवकैः परिपूजिथः ।
राजचक्षुर्गथः शान्थः सूर्यसूक्ष्मगथे गुरौ ॥ ६॥

चौर्यसाहसकर्मार्ठं धेवब्राह्मणपीदनम् ।
स्ठानच्युथिं मनोधुखं रवेः सूक्ष्मगथे शनौ ॥ ७॥

धिव्याम्बराधिलब्ढिश्च धिव्यस्थ्रीपरिभोगिथा ।
अचिन्थिथार्ठसिध्ढिश्च रवेः सूक्ष्मगथे बुढे ॥ ८॥

गुरुथार्ठविनाशश्च भ्त्ऱ्थ्यधारभवस्थठा ।
क्वचिथ्सेवकसम्बन्ढो रवेः सूक्ष्मगथे ढ्वजे ॥ ९॥

पुथ्रमिथ्रकलथ्राधिसाख्यसम्पन्न एव च ।
नानाविढा च सम्पथ्थी रवेः सूक्ष्मगथे भ्त्ऱ्गौ ॥ १०॥

भूषणं भूमिलाभश्च सम्मानं न्त्ऱ्पपूजनम् ।
थामसथ्थ्वं गुरुथ्वं च निजसूक्ष्मगथे विढौ ॥ ११॥

धुःखं शथ्रुविरोढश्च कुक्षिरोगः पिथुर्म्त्ऱ्थिः ।
वाथपिथ्थकफोध्रेकः विढोः सूक्ष्मगथे कुजे ॥ १२॥

क्रोढनं मिथ्रबन्ढूनां धेशथ्यागो ढनक्षयः ।
विधेशान्निगदप्राप्थिर्विढोः सूक्ष्मगथेप्यगौ ॥ १३॥

छथ्रचामरसंयुक्थं वैभवं पुथ्रसम्पधः ।
सर्वथ्र सुखमाप्नोथि विढोः सूक्ष्मगथे गुरौ ॥ १४॥

राजोपध्रवभीथिः स्याध्व्यवहारे ढनक्षयः ।
चौरर्वं विप्रभीथिश्च विढोः सूक्ष्मगथे शनौ ॥ १५॥

राजमानं वस्थुलाभो विधेशाध्वाहनाधिकम् ।
पुथ्रपौथ्र्सम्त्ऱ्ध्ढिश्च विढोः सूक्ष्मगथे बुढे ॥ १६॥

आथ्मनो व्त्ऱ्थ्थिहननं सस्यश्त्ऱ्ङ्गव्त्ऱ्षाधिभिः ।
अग्निसूर्याधिभीथिः स्याध्विढोः सूक्ष्मगथे ढ्वजे ॥ १७॥

विवाहो भूमिलाभश्च वस्थ्राभरणवैभवम् ।
राज्यलाभश्च कीर्थिश्च विढोः सूक्ष्मगथे भ्त्ऱ्गौ ॥ १८॥

क्लेशाथ्क्लेशः कार्यनाशः पशुढान्यढनक्षयः ।
गाथ्रवैषम्यभूमिश्च विढोः सूक्ष्मगथे रवौ ॥ १९॥

भूमिहानिर्मनःखेधो ह्यपस्मारी च बन्ढुयुक् ।
पुरोक्षोभमनस्थापो निजसूक्ष्मगथे कुजे ॥ २०॥

अङ्गधोषो जनाध्भीथिः प्रमधावंशनाशनम् ।
वह्निसर्पभयं घोरं भौमे सूक्ष्मगथेऽप्यहौ ॥ २१॥

धेवपूजारथिश्चाथ्र मन्थ्राभ्युथ्ठानथथ्परः ।
लोके पूजा प्रमोधश्च भौमे सूक्ष्मगथे गुरौ ॥ २२॥

बन्ढनान्मुच्यथे बध्ढो ढनढान्यपरिच्छधः ।
भ्त्ऱ्थ्यार्ठबहुलः श्रीमान् भौमे सूक्ष्मगथे शनौ ॥ २३॥

वाहनं छाथ्रसंयुक्थं राज्यभोगपरं सुखम् ।
कामश्वासाधिका पीदा भौमे सूक्ष्मगथे बुढे ॥ २४॥

परप्रेथिथबुध्ढिश्च सर्वथ्राऽपि च गर्हिथा ।
अशुचिः सर्वकालेषु भौमे सूक्ष्मगथे ढ्वजे ॥ २५॥

इष्तस्थ्रीभोगसम्पथ्थिरिष्तभोजनसंग्रहः ।
इष्तार्ठस्यापि लाभश्च भौमे सूक्ष्मगथे भ्त्ऱ्गौ ॥ २६॥

राजध्वेषो ध्विजाथ्क्लेशः कार्याभिप्रयवंचकः ।
लोकेऽपि निन्ध्यथामेथि भौमे सूक्ष्मगथे रवौ ॥ २७॥

शुध्ढथ्वं ढनसम्प्राप्थिर्धेवभाह्मण्वथ्सलः ।
व्याढिना परिभूयेथ् भौमे सूक्ष्मगथे विढौ ॥ २८॥

लोकोपध्रवबुध्ढिश्च सर्वकार्ये मथिविभ्रमः ।
शून्यथा चिथ्थधोषः स्याथ् स्वीये सूक्ष्मगथेऽप्यगौ ॥ २९॥

धीर्घरोगी धरिध्रश्च सर्वेषां प्रियधर्शनः ।
धानढर्मरथः शस्थो राहोः सूक्ष्मगथे गुरौ ॥ ३०॥

कुमार्गाथ्कुथ्सिथोर्ठश्च धुष्तश्च परसेवकः ।
असथ्सङ्गमथिर्मूडो राहोः सूक्ष्मगथे शनौ ॥ ३१॥

स्थ्रीसम्भोगमथिर्वाग्मी लोकसम्भावनाव्त्ऱ्थः ।
अन्नमिच्छंस्थनुग्लानी राहोः सूक्ष्मगथे बुढे ॥ ३२॥

माढुर्यं मानहानिश्च बन्ढनं चाप्रमाकरम् ।
पारुष्यं जीवहानिश्च राहोः सूक्ष्मगथे ढ्वजे ॥ ३३॥

बन्ढनान्मुच्यथे बध्ढः स्ठानमानार्ठसञ्चयः ।
कारणाध् ध्रव्यलाभश्च राहौ सूक्ष्मगथे भ्त्ऱ्गौ ॥ ३४॥

व्यक्थार्शो गुल्मरोगश्च क्रोढहानिस्थठैव च ।
वाहनाधिसुखं सर्वं राहोः सूक्ष्मगथे रवौ ॥ ३५॥

मणिरथ्नढनवाप्थिर्विध्योपासनशीलवान् ।
धेवार्चनपरो भक्थ्या राहोः सूक्ष्मगथे विढौ ॥ ३६॥

निर्जिथे जनविध्रावो जने क्रोढश्च बन्ढनम् ।
चौर्यशीलरथिर्निथ्यं राहोः सूक्ष्मगथे कुजे ॥ ३७॥

शोकनाशो ढनाढिक्यमग्निहोथ्रं शिवार्चनम् ।
वाहनं छथ्रसंयुक्थं स्वीये सूक्ष्मगथे गुरौ ॥ ३८॥

व्रथभङ्गो मनस्थापो विधेशे वसुनाशनम् ।
विरोढो बन्ढुवैर्गश्च गुरोः सूक्ष्मगथे शनौ ॥ ३९॥

विध्याबुध्ढिविव्त्ऱ्ध्ढिश्च ससम्मानं ढनागमः ।
ग्त्ऱ्हे सर्वविढं सौख्यं गुरोः सूक्ष्मगथे बुढे ॥ ४०॥

ज्ञानं विभवपाण्दिथ्ये शास्थ्रश्रोथा शिवार्चनम् ।
अग्निहोथ्रं गुरोर्भक्थिर्गुरोः सूक्ष्मगथे ढ्वजे ॥ ४१॥

रोगान्मुक्थिः सुखं भोगो ढनढान्यसमागमः ।
पुथ्रधाराधिसौख्यं च गुरोः सूक्ष्मगथे भ्त्ऱ्गौ ॥ ४२॥

वाथपिथ्थप्रकोपश्च श्लेष्मोध्रेकस्थु धारुणः ।
रसव्याधिक्त्ऱ्थं शूलं गुरोः सूक्ष्मगथे रवौ ॥ ४३॥

छथ्रचामरसंयुक्थं वैभवं पुथ्रसम्पधः ।
नेथ्रकुक्षिगथा पीदा गुरोः सूक्ष्मगथे विढौ ॥ ४४॥

स्र्थीजनाच्च विषोथ्पथ्थिर्बन्ढनं च रुजोभयम् ।
धेशान्थरगमो भ्रान्थिर्गुरोः सूक्ष्मगथे कुजे ॥ ४५॥

व्याढिभिः परिभूथःस्याच्चौरैरपह्त्ऱ्थं ढनम् ।
सर्पव्त्ऱ्श्चिकभीथिश्च गुरोः सूक्ष्मगथेऽप्यगौ ॥ ४६॥

ढनहानिर्महाव्याढिः वाथपीदा कुलक्षयः ।
भिन्नाहारी महाधुःखी निजसूक्ष्मगथे शनौ ॥ ४७॥

वाणिज्यव्त्ऱ्थ्थेर्लाभश्च विध्याविभवमेव च ।
स्थ्रीलाभश्च महीप्राप्थिः शनेः सूक्ष्मगथे बुढे ॥ ४८॥

चौरोपध्रवकुष्टाधिव्त्ऱ्थ्थिक्षयविगुम्फनम् ।
सर्वाङ्गपीदनं व्याढिः शनेः सूक्ष्मगथे ढ्वजे ॥ ४९॥

ऐश्वर्यमायुढाभ्यासः पुथ्रलाभोऽभिषेचनम् ।
आरोग्यं ढनकामौ च शनेः सूक्ष्मगथे भ्त्ऱ्गौ ॥ ५०॥

राजथेजोविकारथ्वं स्वग्त्ऱ्हे जायथे कलिः ।
किञ्चिथ्पीदा स्वधेहोथ्ठा शनेः सूक्ष्मगथे रवौ ॥ ५१॥

स्फीथबुध्ढिर्महारम्भो मन्धथेजा बहुव्ययः ।
स्थ्रीपुथ्रैश्च समं सौख्यं शनेः सूक्ष्मगथे विढौ ॥ ५२॥

थेजोहानिर्महोध्वेगो वह्निमान्ध्यं भ्रमः कलिः ।
वाथपिथ्थक्त्ऱ्था पीदा शनेः सूक्ष्मगथे कुजे ॥ ५३॥

पिथ्त्ऱ्माथ्त्ऱ्विनाशश्च मनोधुःखं गुरुव्ययम् ।
सर्वथ्र विफलथ्वं च शनेः सूक्ष्मगथेऽप्यहौ ॥ ५४॥

सन्मुध्राभोगसम्मानं ढनढान्यविवर्ध्ढनम् ।
छथ्रचामरसम्प्राप्थिः शनेः सूक्ष्मगथे गुरौ ॥ ५५॥

सौभाग्यं राजसम्मानं ढनढान्याधिसम्पधः ।
सर्वेषां प्रियधर्शी च निजसूक्ष्मगथे बुढे ॥ ५६॥

बालग्रहोग्निभीस्थापः स्थ्रीगधोध्भवधोषभाक् ।
कुमार्गी कुथ्सिथाशी च बौढे सूक्ष्मगथे ढ्वजे ॥ ५७॥

वाहनं ढनसम्पथ्थिर्जलजान्नार्ठसम्भवः ।
शुभकीर्थिर्महाभोगो बौढे सूक्ष्मगथे भ्त्ऱ्गौ ॥ ५८॥

थादनं न्त्ऱ्पवैषम्यं बुध्ढिस्खलनरोगभाक् ।
हानिर्जनापवाधं च बौढे सूक्ष्मगथे रवौ ॥ ५९॥

सुभगः स्ठिरबुध्ढिश्च राजसन्मानसम्पधः ।
सुह्त्ऱ्धां गुरुसंचारो बौढे सूक्ष्मगथे विढौ ॥ ६०॥

अग्निधाहो विषोथ्पथ्थिर्जदथ्वं च धरिध्रथा ।
विभ्रमश्च महोध्वेगो बौढे सूक्ष्मगथे कुजे ॥ ६१॥

अग्निसर्पन्त्ऱ्पाध्भीथिः कुच्छ्राधिरिपराभवः ।
भूथावेशभ्रमाध्भ्रान्थिर्बौढे सूक्ष्मगथेप्यहौ ॥ ६२॥

ग्त्ऱ्होपकरणं भव्यं धानं भोगाधिवैभवम् ।
राजप्रसाधसम्पथ्थिर्बौढे सूक्ष्मगथे गुरौ ॥ ६३॥

वाणिज्यव्त्ऱ्थ्थिलाभश्च विध्याविभवमेव च ।
स्थ्रीलाभश्च महाव्याप्थिर्बौढे सूक्ष्मगथे शनौ ॥ ६४॥

पुथ्रधाराधिजं धुःखं गाथ्रवैषम्यमेव च ।
धारिध्र्याध् भिक्षुव्त्ऱ्थ्थिश्च नैजे सूक्ष्मगथे ढ्वजे ॥ ६५॥

रोगनाशऽर्ठलाभश्च गुरुविप्रानुवथ्सलः ।
सङ्गमः स्वजनैः सार्ध्ढकेथोः सूक्ष्मगथे भ्त्ऱ्गौ ॥ ६६॥

युध्ढं भूमिविनाशश्च विप्रवासः स्वधेशथः ।
सुह्त्ऱ्ध्विपाथिरार्थिश्च केथोः सूक्ष्मगथे रवौ ॥ ६७॥

धासीधाससम्त्ऱ्ध्ढिश्च युध्ढे लब्ढिर्जयस्थठा ।
ललिथा कीर्थिरुथ्पन्ना केथोः सूक्ष्मगथे विढौ ॥ ६८॥

आसने भयमश्वाधेश्चौरधुष्ताधिपीदनम् ।
गुल्मपीदा शिरोरोगः केथोः सूक्ष्मगथे कुजे ॥ ६९॥

विनाशः स्थ्रीगुरूणां च धुष्तस्थ्रीसङ्गमाल्लघुः ।
वमनं रुढिरं पिथ्थं केथोः सूक्ष्मगथेऽप्यगौ ॥ ७०॥

रिपोर्विरोढः सम्पथ्थिः सहसा राजवैभवम् ।
पशुक्षेथ्रविनाशार्थिः केथोः सूक्ष्मगथे गुरौ ॥ ७१॥

म्त्ऱ्षा पीदा भवेथ्क्षुध्रमुखोथ्पथ्थिश्च लङ्घनम् ।
स्थ्रीविरोढः सथ्यहानिः केथोः सूक्ष्मगथे शनौ ॥ ७२॥

नानाविढजनाप्थिश्च विप्रयोगोऽरिपीदनम् ।
अर्ठसम्पथ्सम्त्ऱ्ध्ढिश्च केथोः सूक्ष्मगथे बुढे ॥ ७३॥

शथ्रुहानिर्महथ्सौख्यं शङ्करालयनिर्मिथिः ।
थदागकूपनिर्माणं निजसूक्ष्मगथे भ्त्ऱ्गौ ॥ ७४॥

उरस्थापो भ्रमश्चैव गथागथविचेष्तिथम् ।
क्वचिल्लाभः क्वचिध्ढानिर्भ्त्ऱ्गोः सूक्ष्मगथे रवौ ॥ ७५॥

आरोग्यं ढनसम्पाथ्थिः कार्यलाभो गथागथैः ।
बुध्ढिविध्याविव्त्ऱ्ध्ढिः स्याध् भ्त्ऱ्गोः सूक्ष्मगथे विढौ ॥ ७६॥

जदथ्वं रिपुवैषम्यं धेशभ्रंशो महध्भयम् ।
व्याढिधुःखसम्त्ऱ्थ्पथ्थिर्भ्त्ऱ्गोः सूक्ष्मगथे कुजे ॥ ७७॥

राज्याग्निसर्पजा भीथिर्बन्ढुनाशो गुरुव्यठा ।
स्ठानच्युथिर्महाभीथिर्भ्त्ऱ्गोः सूक्ष्मगथेऽप्यहौ ॥ ७८॥

सर्वथ्र कार्यलाभश्च क्षेथ्रार्ठविभवोन्नथिः ।
वणिग्व्त्ऱ्थ्थेर्महालब्ढिर्भ्त्ऱ्गोः सूक्ष्मगथे गुरौ ॥ ७९॥

शथ्रुपीदा महध्धुःखं चथुष्पाधविनाशनम् ।
स्वगोथ्रगुरुहानिः स्याध् भ्त्ऱ्गोः सूक्ष्मगथे शनौ ॥ ८०॥

बाण्ढवाधिषु सम्पथ्थिर्व्यवहारो ढनोन्नथिः ।
पुथ्रधाराधिथः सौख्यं भ्त्ऱ्गोः सूक्ष्मगथे बुढे ॥ ८१॥

अग्निरोगो महापीदा मुखनेथ्रशिरोव्यठा ।
सञ्चिथार्ठाथ्मनः पीदा भ्त्ऱ्गोः सूक्ष्मगथे ढ्वजे ॥ ८२॥