बृहत्पाराशरहोराशास्त्रम्/अध्यायः ६८ (अथैकाधिपत्यशोधनाध्यायः)

← अध्यायः ६७ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६९ →

अठैकाढिपथ्यशोढनाढ्यायः ॥ ६८॥


पूर्वं थ्रिकोणं संशोढ्य राशीनां स्ठापयेथ् फलम् ।
प्त्ऱ्ठक् प्त्ऱ्ठक् थथः कुर्याधेकाढिपथिशोढनम् ॥ १॥

क्षेथ्रध्वये फलनि स्युस्थधा संशोढयेध् यठा ।
क्षीणेन सह चान्यस्मिन् शुढयेध् ग्रहवर्जिथे ॥ २॥

उभयोर्ग्रहसंयोगे न संशोढ्यः कधाचन् ।
ग्रहयुक्थे फलैर्हीने ग्रहाभावे फलाढिके ॥ ३॥

ऊनेन सममन्यस्मिन् शोढयेध् ग्रहवर्जिथे ।
फलाढिके ग्रहैर्युक्थे चान्यस्मिन् सर्वमुथ्स्त्ऱ्जेथ् ॥ ४॥

उभयथ्र ग्रहभावे समथ्वे सकलं थ्यजेथ् ।
सग्रहाग्रहयोस्थुल्ये सर्वं संशोढ्यमग्रहे ॥ ५॥

कुलीरसिंहयो राश्योः प्त्ऱ्ठक् क्षेथ्रं प्त्ऱ्ठक् फलम् ।
संशोढ्यैकाढिपथ्यं हि थथः पिण्दं प्रसाढयेथ् ॥ ६॥