बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८३ (पूर्वजन्मशापद्योतनाध्यायः)

← अध्यायः ८२ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८४ →

अथ पूर्वजन्मशापद्योतनाध्यायः ॥ ८३॥


महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् ।
अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ १॥

अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने ।
अपुत्रः केन पापेन भवतीति वद प्रभो ॥ २॥

जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् ।
अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ ३॥

साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया ।
यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ ४॥

केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् ।
तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ ५॥

साधु पृष्टं त्वया देवि कथयामि तवाऽधुना ।
सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ ६॥

गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च ।
सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ ७॥

रव्यारराहुशनयः सबलाः पुत्रभावगाः ।
तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ ८॥

पुत्रस्थानगते राहौ कुजेन च निरीक्षिते ।
कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ ९॥

पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने ।
चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ १०॥

कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते ।
लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ ११॥

कारके भौमसंयुक्ते लग्ने च राहुसंयुते ।
पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ १२॥

भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने ।
राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ १३॥

पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते ।
सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ १४॥

पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः ।
निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ १५॥

लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते ।
कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ १६॥

ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता ।
तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ १७॥

स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः ।
नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ १८॥

गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः ।
एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ १९॥

पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते ।
पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ २०॥

पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते ।
क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ २१॥

भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २२॥

लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते ।
पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ २३॥

पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे ।
पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ २४॥

पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः ।
लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ २५॥

पितृस्थानाधिपे दुःस्थे कारके पापराशिगे ।
सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ २६॥

लग्नपञ्चमभावस्था भानुभौमशनैश्चराः ।
रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ २७॥

लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने ।
पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ २८॥

व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे ।
पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ २९॥

रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ ।
कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ ३०॥

तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् ।
ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ ३१॥

अथवा कन्यकादानं गोदानं च समाचरेत् ।
एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ ३२॥

वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा ।
ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ ३३॥

पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे ।
हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ ३४॥

लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे ।
नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ ३५॥

पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे ।
चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ ३६॥

पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते ।
लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ ३७॥

पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते ।
भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ ३८॥

मातृस्थानाधिपे भौमे शनिराहुसमन्विते ।
चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ ३९॥

लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः ।
पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ ४०॥

षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते ।
चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ ४१॥

पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम ।
मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ ४२॥

नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे ।
चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ ४३॥

चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते ।
चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ ४४॥

लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः ।
मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ ४५॥

नाशस्थानं गते जीवे कुजराहुसमन्विते ।
पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ ४६॥

एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता ।
ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ ४७॥

सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका ।
रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ ४८॥

ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् ।
कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ ४९॥

एवं कृते महादेवि शापान्मोक्षो भविष्यति ।
सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ ५०॥

अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् ।
यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ ५१॥

भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते ।
पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ ५२॥

लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे ।
कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ ५३॥

भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि ।
नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ ५४॥

तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि ।
रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ ५५॥

पापमध्यगते लग्ने पापमध्ये सुतेऽपि च ।
लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ ५६॥

कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे ।
पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ५७॥

पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते ।
रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ ५८॥

लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते ।
लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ ५९॥

भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा ।
राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ ६०॥

नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते ।
रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ ६१॥

भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः ।
चान्द्रायण्सं चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ ६२॥

अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् ।
पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ ६३॥

एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः ।
ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ ६४॥

पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते ।
लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ ६५॥

लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ ।
ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ ६६॥

लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने ।
लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ ६७॥

ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते ।
शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ ६८॥

तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् ।
वापीकूपतडागादिखननं सुतबन्धुनम् ॥ ६९॥

पुत्रवृद्धिर्भवेत्तस्य संपद्वृद्धिः प्रजायते ।
इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ ७०॥

बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते ।
तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ ७१॥

गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः ।
धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ ७२॥

धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे ।
जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ ७३॥

धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे ।
राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ ७४॥

जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे ।
पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ ७५॥

पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते ।
पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ ७६॥

मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते ।
पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ ७७॥

लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते ।
व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ ७८॥

तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः ।
ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ ७९॥

पञ्चरत्नानि देयानि सुवर्णसहितानि च ।
ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ ८०॥

एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः ।
मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ ८१॥

दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ ।
पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ ८२॥

नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८३॥

पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ८४॥

कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे ।
पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ ८५॥

भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे ।
लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ ८६॥

भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे ।
गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ ८७॥

पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते ।
व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ ८८॥

सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ ।
लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ ८९॥

धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने ।
शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ ९०॥

नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ ।
कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ ९१॥

लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् ।
रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ ९२॥

शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् ।
कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ ९३॥

दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् ।
शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ ९४॥

ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते ।
कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ ९५॥

तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते ।
अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ ९६॥

पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे ।
लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ ९७॥

पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे ।
कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ ९८॥

लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः ।
पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ ९९॥

लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने ।
गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १००॥

लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा ।
लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०१॥

पुत्रस्थानाधिपे नीचे कारके नीचराशिगे ।
नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ १०२॥

लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते ।
व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ १०३॥

कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते ।
मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ १०४॥

वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते ।
कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ १०५॥

अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् ।
कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ १०६॥

धेनुं रजतपात्रं च तथा नीलमणिं द्विज ।
ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ १०७॥

एवं कृते मनुष्यस्य शापमोक्षा प्रजायते ।
पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ १०८॥

तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् ।
जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ १०९॥

राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् ।
गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ ११०॥

सर्वदोषविनाशाय शुभसन्तानलब्धये ।
हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ १११॥