← अध्यायः ३२ बृहत्संहिता
अध्यायः ३३
वराहमिहिरः
अध्यायः ३४ →

३३ उल्कालक्षणाध्यायः ।।

 दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।
 धिष्ण्याउल्काअशनिविद्युत्तारा इति पञ्चधा भिन्नाः ।। ३३.०१ ।।

 उल्का पक्षेण फलं तद्वद्धिष्ण्याअशनिस्त्रिभिः पक्षैः ।
 विद्युदहोभिः षड्भिः तद्वत्तारा विपाचयति ।। ३३.०२ ।।

 तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या ।
 तिस्रः सम्पूर्णफला विद्युदथौल्काअशनिश्चैति ।। ३३.०३ ।।

 अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
 निपतति विदारयन्ती धरातलं चक्रसंस्थाना ।। ३३.०४ ।।

 विद्युत्सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
 कुतिलविशाला निपतति जीवैन्धनराशिषु ज्वलिता ।। ३३.०५ ।।

 धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यते +अन्तराभ्यधिकम् ।
 ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ।। ३३.०६ ।।

 तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा ।
 तिर्यगधश्चऊर्ध्वं वा याति वियत्युह्यमानाइव ।। ३३.०७ ।।

 उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा ।।
 दीर्घा *च भवति[क्.भवति च] पुरुषं भेदा बहवो भवत्यस्याः ।। ३३.०८ ।।

 प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः ।
 गोधाअहिधूमरूपाः पापा या चौभयशिरस्का ।। ३३.०९ ।।

 ध्वजझष*गिरिकरि[क्.करिगिरि]कमलैन्दुतुरगसन्तप्तरजतहंसाभाः ।
 *श्रीवृक्ष[क्.श्रीवत्स, क्ऽस्त्र्. श्रीवृक्ष]वज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ।। ३३.१० ।।

 अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय ।
 बम्भ्रमती गगनौपरि विभ्रमं आख्याति लोकस्य ।। ३३.११ ।।

 संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च ।
 परचक्रऽगमनृपभयदुर्भिक्षावृष्टिभयजननी ।। ३३.१२ ।।

 पौरैतरघ्नं उल्काअपसव्यकरणं दिवाकरहिमांशवोः ।
 उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ।। ३३.१३ ।।

 शुक्ला रक्ता पीता कृष्णा चौल्का द्विजऽदिवर्णघ्नी ।
 क्रमशश्चैतान्हन्युर्मूर्धौरःपार्श्वपुच्छस्थाः ।। ३३.१४ ।।

 उत्तरदिगादिपतिता विप्रादीनां अनिष्टदा रूक्षा ।
 ऋज्वी स्निग्धाखण्डा नीचौपगता च तद्वृद्ध्यै ।। ३३.१५ ।।

 *श्यावारुण[क्.श्यामा वारुण]नीलासृग्दहनासितभस्मसन्निभा रूक्षा ।
 सन्ध्यादिनजा वक्रा दलिता च परऽगमभयाय ।। ३३.१६ ।।

 नक्षत्रग्रह*घातैस्[क्.घाते] तद्भक्तीनां क्षयाय निर्दिष्टा ।
 उदये घ्नती रवीन्दू पौरैतरमृत्यवे +अस्ते वा ।। ३३.१७ ।।

 भाग्यऽदित्यधनिष्ठामूलेषुउल्काहतेषु युवतीनाम् ।
 विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ।। ३३.१८ ।।

 ध्रुवसौम्येषु नृपाणां उग्रेषु सदारुणेषु चौराणाम् ।
 क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ।। ३३.१९ ।।

 कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् ।
 शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ।। ३३.२० ।।

 आशाग्रहौपघाते तद्देश्यानां खले कृषिरतानाम् ।
 चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ।। ३३.२१ ।।

 द्वारि पुरस्य पुरक्षयं अथैन्द्रकीले जनक्षयो +अभिहितः ।
 ब्रह्मऽयतने विप्रान्विनिहन्याद्गोमिनो गोष्ठे ।। ३३.२२ ।।

 क्ष्वेडाआस्फोटितवादितगीतौत्कुष्टस्वना भवन्ति यदा ।
 उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ।। ३३.२३ ।।

यस्याश्चिरं तिष्ठति खे +अनुषङ्गो
दण्डाकृतिः सा नृपतेर्भयाय ।
या चौह्यते तन्तुधृताइव खस्था
या वा महेन्द्रध्वजतुल्यरूपा ।। ३३.२४ ।।

 श्रेष्ठिनः प्रतीपगा तिर्यगा *नृपाङ्गनानाम्[क्.नृपाङ्गनाः] ।
 हन्त्यधोमुखी नृपान्ब्राह्मणानथऊर्ध्वगा ।। ३३.२५ ।।

 *बर्हि[क्.वर्हि]पुच्छरूपिणी लोकसंक्षयऽवहा ।
 सर्पवत्*प्रसर्पती[क्.प्रसर्पिणी] योषितां अनिष्टदा ।। ३३.२६ ।।

 हन्ति मण्डला पुरं छत्रवत्पुरोहितम् ।
 वंशगुल्मवत्स्थिता राष्ट्रदोषकारिणी ।। ३३.२७ ।।

 व्यालसूकरौपमा विस्फुलिङ्गमालिनी ।
 खण्डशो +अथ वा गता सस्वना च पापदा ।। ३३.२८ ।।

 सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान्हन्ति ।
 पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ।। ३३.२९ ।।

 अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य ।
 निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात्तया प्रयातः ।। ३३.३० ।।