← अध्यायः १८ बृहद्यात्रा
अध्यायः १९
अध्यायः २० →

अध्यायः-१९ अग्निलक्षणम् सम्पाद्यताम्

कृत्वैवं ग्रहपूजाम् ऋचा ततश् चाग्निलिङ्गया जुहुयात्।

श्लोकांश् चास्मिन्न् अर्थे काश्यपमुनिचोदितान् वक्ष्ये॥

ततोऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद् भवेत्।

आयुष्यम् अभयं चैव सर्वं चैवापराजितम्॥

शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्।

एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि॥

भूत भूतेति च गणं यत्ते चन्द्रस् तथैव च।

ऐन्द्रो गणस् तथा चान्द्रो मन्त्राशीःसूक्तम् एव च॥

भूयो भूयस् तथा ज्वालां संस्पृश्याथ पुरोहितः।

स्पृशेच् च नृपतिं मन्त्रैर् उच्चैर् ब्रूयात् पुनः पुनः॥

चक्षुर्दः प्राणदश् चापि वर्चोदश् च भव प्रभो।

अनाधृष्यतमश् चासि यथा त्वं हव्यवाहन॥

शात्रवाणां तथा राजाप्य् अनाधृष्यो भवत्य् अयम्।

हूयमाने निमित्तानि वक्ष्याम्य् अहम् अतः परम्॥

कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो-

द्गाराद्यं च पुरोधसः स्मृतिविपच् चानिष्टम् अन्यच् छुभम्।

आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत्

तन् नेष्टं शुभम् अन्यथोपकरणं द्रव्याण्य् अनूनानि च॥

उत्थाय स्वयम् उज्ज्वलार्चिर् अनलः स्वाहावसाने हविर्

भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः।

निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर्

मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर् जयं शंसति॥

इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर्

भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः।

नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धोऽन्यथापीष्टदः

सव्येऽङ्गे नृपतिं दहन्न् अतिहितः शेषं च लोकाद् वदेत्॥E१०