← अध्यायः २२ बृहद्यात्रा
अध्यायः २३
अध्यायः २४ →

अध्यायः-२३ शकुनशुभाशुभौ सम्पाद्यताम्

अन्यजन्मान्तरकृतं पुंसां कर्मfओओत्नोते{Bष् ८५.५ब् कर्म पुंसां} शुभाशुभम्।

यत् तस्य शुकुनः पाकं निवेदयति गच्छताम्॥

ग्राम्यारण्याम्बुभूव्योमद्युनिशोभयचारिणः।

रुतयातेक्षितोक्तेषु ग्राह्यः पुंस्त्रीनपुंसकाः।

पृथग्जात्य् अनवस्थानाद् एषां व्यक्तिर् न लभ्यतेfओओत्नोते{Bष् ८५.७द् लक्ष्यते}।

सामान्यलक्षणोद्द्शे श्लोकाव् ऋषिकृताव् इमौ॥

पीनोन्नतविकृष्टाङ्गाःfओओत्नोते{Bष् ८५.८अ -अङ्गाः} पृथुग्रीवाः सवक्षसःfओओत्नोते{Bष् ८५.८ब् स्थिरविक्रमाः}।

स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः॥

तनुग्रीवशिरोनासाःfओओत्नोते{Bष् ८५.९अ तनूरस्कशिरोग्रीवाः} सूक्ष्मास्यपदविक्रमाः।

प्रसन्नfओओत्नोते{Bष् ८५.९च् प्रसक्त-}मृदुभाषिण्यः स्त्रियोऽतोऽन्यं नपुंसकम्॥

ग्राम्यारण्यप्रचाराद्यं लोकाद् एवोपलक्षयेत्।

संविक्षिप्सुर् अहं वच्मि यात्रामात्रप्रयोजनम्॥

पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्।

सार्थे प्र्धानं साम्ये तुfओओत्नोते{Bष् ८५.११द् स्याज्} जातिविद्यावयोधिकम्॥

मुक्तप्राप्तैष्यसूर्यासुfओओत्नोते{Bष् ८५.१२अ -अर्कासु} फलं दिक्षु तथाविधम्।

अङ्गारदीप्तधूमिन्यस् ताश् च शान्तास् ततोऽपराः॥

तत्पञ्चमदिशां तुल्यं फलंfओओत्नोते{Bष् ८५.१३ब् शुभं} त्रैकाल्यम् आदिशेत्।

परिशेषदिशोर् वाच्यं यथासन्नं शुभाशुभम्॥

शीघ्रम् आसन्ननिम्नस्थैश् चिराद् उन्नतदूरगैः।

स्थानवृध्युपघाताश् च तद्वद् ब्रूयात् फलं बुधःfओओत्नोते{Bष् ८५.१४द् पुनः}॥

क्षणतिथ्युडुवातार्कैर् दैवदीप्तो यथोत्तरम्।

क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः॥

दशधैवं प्रशान्तोऽपि सौम्यस् तृणफलाशनः।

मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः॥

हर्म्यप्रासादमाङ्गल्यfओओत्नोते{Bष् ८५.१७अ -मङ्गल्य-}मनोज्ञस्थानसंस्थिताः।

श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च॥

स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः।

क्लीवस्त्रीपुरुषाश् चैव बलिनः स्युर् यथोत्तरम्॥

जवजातिबलस्थानहर्षसत्त्वैर् बलान्विताःfओओत्नोते{Bष् ८५.१९ब् स्वरान्विताः}।

स्वभूमाव् अनुलोमाश् च तदूनाः स्युर् विवर्जिताः॥

क(म्स्.कु)क्कुटेभचिरिल्ल्यश्fओओत्नोते{Bष् -पिरिल्यश्} च शिखिवञ्जुलच्छिक्कराः।

बलिनः सिंहनादाश् च कूटपूरी च पूर्वतः॥

क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः।

कपोतरुदिताक्रन्द्र(म्स्.आक्रन्द)क्रूरशब्दाश् च याम्यतः॥

गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः।

विडालोत्सववादित्रगीतहासाश् च वारुणाः॥

शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः।

चाषशल्यकपुण्याहघण्टाशंखरवा उदक्॥

न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः।

दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा॥

द्वन्द्वरोगार्दितत्रस्तकलहामिषकांक्षिणः।

आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित्॥

रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशाः।

निष्फलाः शिशिरे ज्ञेया वस्नते काककोकिलौ॥

न तु भ्राद्रपदे ग्राह्याः सूकराश् चfओओत्नोते{Bष् ८५.२७ब् स्व} वृकादय।

शरद्य् अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ॥

व्याघ्रर्क्षवानरद्वीपिमहिषाः सविलेशयाः।

हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः॥

ऐन्द्रानलदिशोर् मध्ये त्रिभागेषु व्यवस्थिताः।

कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्॥

शिल्पी भिक्षुर् विवस्त्रा स्त्री याम्यानलदिगन्तरे।

परतश् चापि मातङ्गगोपधर्मसमाश्रयाः॥

नैरृतीवारुणीमध्ये प्रमदाः सूतितस्कराः।

शाक्तिकःfओओत्नोते{Bष् ८५.३१च् शौण्डिकः} शाकुनिर् हिंस्रो वायवीपश्चिमान्तरे॥

विषघातकगोस्वामिकुहकज्ञास् ततः परम्।

धनवानीक्षणीकश् च मालाकारस् ततः परम्fओओत्नोते{Bष् ८५.२३द् परं ततः}॥

वैष्णवश् चरकश् चैव वाजिनाम् रक्षणे रतः।

एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः॥

राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।

गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशः॥

गच्छतस् तिष्ठतो वापि दिशि यस्यां व्यवस्थितः।

विरौति शकुनो वाच्यस् तद्दिग्जेन समागमः॥

भिन्नभैरवदीनार्तपरुषाक्षमजर्जराः।

स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः॥

शिवाश्यामारलाछुच्छुपिङ्गलागृहगोधिकाः।

सूकरी परपुष्टा च पुन्नामानश् वामतह्॥

स्त्रीसंज्ञा भासभषककपिश्रीकर्णच्छित्कराः।

शिखिश्रीकण्ठपिप्पीकारुरुश्येनाश् च दक्षिणा॥

क्ष्वेडास्फोटितपुण्याहगीतशंखाम्बुनिःस्वनाः।

सतूर्याध्वयनाः पुंवत् स्त्रीवद् अन्या गिरः शुभाः॥

ग्राम्यौ मध्यमषड्जौ तु गान्धारश् चेति शोभनाः।

षड्जौमध्यमगान्धारा ऋषभश् च स्वरा हिताः॥

रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः।

धन्यौ नकुलचाषौ च सरटः पापदोऽग्रतः॥

जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्।

रुतसंदर्शनं नेष्टं प्रतीपं वानरर्क्षयोः॥

ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः।

चाषं सनकुलं वामं भृगुर् आहापराह्नतः॥

छित्करःfओओत्नोते{Bष् ८५.४४अ छिक्करः} कूटपूरी च पिरिली(?) चाह्नि दक्षिणाः।

अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः॥

श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे।

कन्दकादधिनी पश्चाद् उदग् गा विप्रसाधवः॥

जालश्वचरणौ नेष्टौ प्राग् याम्ये शस्त्रघातकौ।

पश्चाद् आसवषण्डौ च खलासनहलान्य् उदक्॥

कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गने।

यानव्यत्यस्तगा ग्राह्या विशेषश् चात्र कथ्यतेfओओत्नोते{Bष् ८५.४७द् वक्ष्यते}॥

दिवा प्रस्थानवद् ग्राह्याः कुरङ्गरुरुवानराः।

अह्नस् तु प्रथमे भागे चाषवञ्जुलकुक्कुटाह्॥

पश्चिमे शर्वरीभागे नप्तृकोकूकपिङ्गलाह्।

सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम्॥

नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत्।

गिर्यरण्यप्रवेशेषु नदीनां चावगाहने॥

वामदक्षिणगौ शस्तौ यौ तु ताव् अग्रपृष्ठगौ।

क्रीयादीप्तौ विनाशाय यातुः प्रैघसंज्ञितौ॥

ताव् एव तु यथाभागं प्रशान्तरुतचेष्टितौ।

शकुनौ शकुनद्वारसंज्ञिताव् अर्थसिद्धये॥

केचित् तु शकुनद्वारम् इच्छन्त्य् उभयतः स्थितैः।

शकुनैर् एकजातीयैः शान्तचेष्टाविराविभिः॥

विसर्जयति यद्य् एक एकश् च प्रतिषेधति।

स विरोधोऽशुभो यातुर् ग्राह्यो वा बलवत्तरः॥

पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्।

सुखेन सिद्धिम् आचष्टे प्रवेशे तद्विपर्ययात्॥

विसृज्य शकुनः पूर्वं स एव निरुणद्धि चेत्।

प्राह यातुर् अरेर् मृत्युं समरंfओओत्नोते{Bष् ८५.५६द् डमरं} रोगम् एव च॥

अपसव्यास् तु शकुना दीप्ता भयनिवेदिनः।

आरम्भे शकुनो दीप्तो वृषान्तेfओओत्नोते{Bष् ८५.५७द् वर्षान्तस्} तद्भयंकरः॥

तिथिवायुअर्कभस्थानचेष्टादीप्ता यथाक्रमम्।

धनसैन्यबलाङ्गेष्टकर्मणां स्युर् भयंकराः॥

जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।

उभयोः सन्ध्ययोर् दीप्ताः शस्त्रोद्भवभयंकराः॥

चिताकेशकपालेषु मृत्युबन्धवधप्रदाः।

कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥

अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताह्।

कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास् तु ते॥

आसिद्धिसिद्धिदौfओओत्नोते{Bष् ८५.६२अ असिद्धिसिद्धिदौ, आसिद्धिसिद्धिदौéईéġôङ्é“éK‍ह्̲éóéॠéईüCBष्éḵÅ]éश्éŌôङ्é—üB} ज्ञेयौ निर्हाराहारकारिणौ।

स्थानात् क्रोशन्fओओत्नोते{Bष् ८५.६२च् रुवन्} व्रजेद् यात्रां शंसते त्व् अन्यथागमम्॥

कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः।

उच्चम् आदौ ध्वनिंfओओत्नोते{Bष् ८५.६३च् स्वरं} कृत्वा नीचं पश्चाच् च दोषकृत्॥

एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामनाशकृत्fओओत्नोते{Bष् ग्रामघातकः}।

पुरदेशनृपाणां च ऋत्वर्धायनवत्सरात्॥

सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः।

सर्पमूषिकमार्जारपृथुरोमविवर्जिताः॥

परयोनिषु गच्छन्तो मैथुनम् देशनाशनाः।

अन्यत्र वेशरोत्पत्तेर् नृणां वाजातिमैथुनात्॥

बन्धघातवधानिfओओत्नोते{Bष् ८५.६७अ -भयानि} स्युः पादोरुमस्तकाभिगैःfओओत्नोते{Bष् ८५.६७ब् पादोरूमस्तकान्तिगैः}।

अप्सस्यपिशितान्नआदैर् वर्गमोषक्षतग्रहाः॥

इष्टं वा गोरसान्नं वा भारद्वाजस्य दर्शने।

चाषस्य पूर्णवक्त्रस्य महान् लाभः प्रदक्षिणे॥

वामदक्षिणगः श्रेष्ठः पुरस्ताच् च कपिंजलः।

तित्तिरिः पृष्ठतः श्रेष्ठः सर्वत्रान्यत्र गर्हितः॥

अनुलोमो वृषो नर्दन् धन्यो गौर् महिषस् तथा।

गमनप्रतिषेधाय खरः प्रत्युरसि स्थितः॥

उलूकी वामतः क्षेम्या दक्षिणेन च कोकिला।

शर्करिश् च (?) मयूरश् च शस्यते दक्षिणे सदा॥

वृकाः शृगालाः शार्दूला विडाला गर्दभाः शुनः।

वामतोऽर्थकरा ज्जेयाः कुरङ्गा दक्षिणेन च॥

रिक्तकुम्बोऽनुकूलश् च शस्तोऽम्भोर्थी यियासतः।

चौर्यविद्यावणिग्वित्तम् उद्यतानां विशेषतः॥E६९