ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०८

← अध्यायः ०७ ब्रह्मवैवर्तपुराणम्
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

सौतिरुवाच ।।
ब्रह्मा विश्वं विनिर्माय सावित्र्यां वरयोषिति ।।
चकार वीर्य्याधानं च कामुक्यां कामुको यथा ।। १ ।।
सा दिव्यं शतवर्षं च धृत्वा गर्भं सुदुस्सहम् ।।
सुप्रसूता च सुषुवे चतुर्वेदान्मनोहरान् ।। २ ।।
विविधाञ्शास्त्रसंघांश्च तर्कव्याकरणादिकान् ।।
षट्त्रिंशत्संख्यका दिव्या रागिणीः सुमनोहराः ।। ३ ।।
षड्रागान्सुन्दरांश्चैव नानाताल समन्वितान् ।।
सत्यत्रेताद्वापरांश्च कलिं च कलहप्रियम् ।। ४ ।।
वर्षमासमृतुं चैव तिथिं दण्डक्षणादिकम् ।।
दिनं रात्रिं च वारांश्च सन्ध्यामुषसमेव च ।। ५ ।।
पुष्टिं च देवसेनां च मेधां च विजयां जयाम् ।।
षट्कृत्तिकाश्च योगांश्च करणं च तपो धनः ।। ६ ।।
देवसेनां महाषष्ठीं कार्त्तिकेयप्रियां सतीम् ।।
मातृकासु प्रधाना सा बालानामिष्टदेवता ।। ७ ।।
ब्राह्मं पाद्मं च वाराहं कल्पत्रयमिदं स्मृतम् ।।
नित्यं नैमित्तिकं चैव द्विपरार्द्धं च प्राकृतम् ।। ८ ।।
चतुर्विधं च प्रलयं कालं वै मृत्युकन्यकाम् ।।
सर्वान्व्याधिगणांश्चैव सा प्रसूय स्तनं ददौ ।। ९ ।।
अथ धातुः पृष्ठदेशादधर्मः समजायत।।
अलक्ष्मीस्तद्वामपार्श्वाद्बभूवात्यन्तकामिनी ।।1.8.१०।।
नाभिदेशाद्विश्वकर्मा जातो वै शिल्पिनां गुरुः ।।
महान्तौ वसवोऽष्टौ च महाबलपराक्रमाः ।। ११ ।।
अथ धातुश्च मनस आविर्भूताः कुमारकाः ।।
चत्वारः पञ्चवर्षीया ज्वलन्तो ब्रह्मतेजसा ।। १२ ।।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।।
सनत्कुमारो भगवांश्चतुर्थो ज्ञानिनां वरः ।।१३।।
आविर्बभूव मुखतः कुमारः कनकप्रभः ।।
दिव्यरूपधरः श्रीमान्सस्त्रीकः सुन्दरो युवा ।। १४ ।।
क्षत्त्रियाणां बीजरूपो नाम्ना स्वायम्भुवो मनुः ।।
या स्त्री सा शतरूपा च रूपाढ्या कमला कला ।।१५।।
सस्त्रीकश्च मनुस्तस्थौ धात्राज्ञा परिपालकः ।।
स्वयं विधाता पुत्रांश्च तानुवाच प्रहर्षितान् ।। १६ ।।
सृष्टिं कर्त्तुं महाभागो महाभागवतान्द्विज ।।
जग्मुस्ते च नहीत्युक्त्वा तप्तुं कृष्णपरायणाः ।। १७ ।।
चुकोप हेतुना तेन विधाता जगतां पतिः ।।
कोपासक्तस्य च विधेर्ज्वलतो ब्रह्मतेजसा ।। १८ ।।
आविर्भूता ललाटाच्च रुद्रा एकादश प्रभो ।।
कालाग्निरुद्रः संहर्ता तेषामेकः प्रकीर्तितः ।। १९ ।।
सर्वेषामेव विश्वानां स तामस इति स्मृतः ।।
राजसश्च स्वयं ब्रह्मा शिवो विष्णुश्च सात्त्विकौ ।। 1.8.२० ।।
गोलोकनाथः कृष्णश्च निर्गुणः प्रकृतेः परः ।।
परमज्ञानिनो मूर्खा वदन्तं तामसं शिवम् ।। २१ ।।
शुद्धसत्त्वस्वरूपं च निर्मलं वैष्णवाग्रणीम् ।।
शृणु नामानि रुद्राणां वेदोक्तानि च यानि च ।। २२ ।।
महान्महात्मा मतिमान्भीषणश्च भयंकरः ।।
ऋतुध्वजश्चोर्ध्वकेशः पिङ्गलाक्षो रुचिः शुचिः ।। २३ ।।
पुलस्त्यो दक्षकर्णाच्च पुलहो वामकर्णतः ।।
दक्षनेत्रात्तथाऽत्रिश्च वामनेत्रात्क्रतुः स्वयम् ।। २४ ।।
अरणिर्नासिकारन्ध्रादङ्गिराश्च मुखाद्रुचिः ।।
भृगुश्च वामपार्श्वाच्च दक्षो दक्षिणपार्श्वतः ।। २५ ।।
छायायाः कर्दमो जातो नाभेः पञ्चशिखस्तथा ।।
वक्षसश्चैव वोढुश्च कण्ठदेशाच्च नारदः ।। २६ ।।
मरीचिः स्कन्धदेशाच्चैवापान्तरतमा गलात् ।।
वसिष्ठो रसनादेशात्प्रचेता अधरोष्ठतः ।। २७ ।।
हंसश्च वामकुक्षेश्च दक्षकुक्षेर्यतिः स्वयम् ।।
सृष्टिं विधातुं स विधिश्चकाराज्ञां सुतान्प्रति ।।
पितुर्वाक्यं समाकर्ण्य तमुवाच स नारदः ।। २८ ।।
नारद उवाच ।।
पूर्वमानय मज्ज्येष्ठान्सनकादीन्पितामह ।।
कारयित्वा दारयुक्तानस्मान्वद जगत्पते ।। २९ ।।
पित्रा ते तपसे युक्ताः संसाराय वयं कथम् ।।
अहो हन्त प्रभोर्बुद्धिर्विपरीताय कल्पते ।। 1.8.३० ।।
कस्मै पुत्राय पीयूषात्परं दत्तं तपोऽधुना ।।
कस्मै ददासि विषयं विषमं च विषाधिकम् ।। ३१ ।।
अतीव निम्ने घोरे च भवाब्धौ यः पतेत्पितः ।।
निष्कृतिस्तस्य नास्तीति कोटिकल्पे गतेऽपि च ।। ३२ ।।
निस्तारबीजं सर्वेषां बीजं च पुरुषोतमम् ।।
सर्वदं भक्तिदं दास्यप्रदं सत्यं कृपामयम् ।। ३३ ।।
भक्तैकशरणं भक्तवत्सलं स्वच्छमेव च ।।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ।। ३४ ।।
भक्ताराध्यं भक्तसाध्यं विहाय परमेश्वरम् ।।
मनो दधाति को मूढो विषये नाशकारणे ।। ३५ ।।
विहाय कृष्णसेवां च पीयूषादधिकां प्रियाम् ।।
को मूढो विषमश्नाति विषमं विषयाभिधम् ।। ३६ ।।
स्वप्नवन्नश्वरं तुच्छमसत्यं मृत्युकारणम् ।।
यथा दीपशिखाग्रं च कीटानां सुमनोहरम् ।।३७।।
यथा बडिशमांसं च मत्स्यापातसुखप्रदम्।।
तथा विषयिणां तात विषयं मृत्युकारणम्।।३८।।
इत्युक्त्वा नारदस्तत्र विरराम विधेः पुरः ।।
तस्थौ तातं नमस्कृत्य ज्वलदग्निशिखोपमः ।।३९।।
ब्रह्मा कोपपरीतश्च शशाप तनयं द्विज ।।
उवाच कम्पिताङ्गश्च रक्तास्यः स्फुरिताधरः ।। 1.8.४० ।।
ब्रह्मोवाच ।।
भविता ज्ञानलोपस्ते मच्छापेन च नारद ।।
क्रीडामृगश्च त्वं साध्यो योषिल्लुब्द्धधश्च लम्पटः।।४१।।
स्थिरयौवनयुक्तानां रूपाढ्यानां मनोहरः ।।
पञ्चाशत्कामिनीनां च भर्ता च प्राणवल्लभः।।४२।।
शृङ्गारशास्त्रवेत्ता च महाशृङ्गारलोलुपः।।
नानाप्रकारशृङ्गारनिपुणानां गुरोर्गुरुः ।।४३।।
गन्धर्वाणां च सुवरः सुस्वरश्च सुगायनः ।।
वीणावादनसन्दर्भनिष्णातः स्थिरयौवनः ।। ४४ ।।
प्राज्ञो मधुरवाक् शान्तः सुशीलः सुन्दरः सुधीः ।।
भविष्यसि न सन्देहो नामतश्चोपबर्हणः ।। ४५ ।।
ताभिर्दिव्यं लक्षयुगं विहृत्य निर्जने वने ।।
पुनर्मदीयशापेन दासी पुत्रश्च तत्परः ।। ४६ ।।
वत्स वैष्णवसंसर्गाद्वैष्णवोच्छिष्टभोजनात् ।।
पुनः कृष्णप्रसादेन भविष्यसि ममात्मजः ।। ४७ ।।
ज्ञानं दास्यामि ते दिव्यं पुनरेव पुरातनम् ।।
अधुना भव नष्टस्त्वं मत्सुतो निपत धुवम्।।४८।।
ब्रह्मेत्युक्त्वा सुतं विप्र विरराम जगत्पतिः ।।
रुरोद नारदस्तातमवोचत्संपुटाञ्जलिः ।। ४९ ।।
नारद उवाच ।।
क्रोधं संहर संहर्तस्तात तात जगद्गुरो ।।
स्रष्टुस्तपस्वीशस्याहो क्रोधोऽयं मय्यनाकरः ।। 1.8.५० ।।
शपेत्परित्यजेद्विद्वान्पुत्रमुत्पथगामिनम् ।।
तपस्विनं सुतं शप्तुं कथमर्हसि पंडित ।। ५१ ।।
जनिर्भवतु मे ब्रह्मन्यासु यासु च योनिषु ।।
न जहातु हरेर्भक्तिर्मा वेदं देहि मे वरम् ।।५२।।
पुत्रश्चेज्जगतां धातुर्नास्ति भक्तिर्हरेः पदे।।
सूकरादतिरिक्तश्च सोऽधमो भारते भुवि ।। ५३ ।।
जातिस्मरो हरेर्भक्तियुक्तः सूकरयोनिषु ।।
जनिर्लभेत्स प्रवरो गोलोकं याति कर्मणा ।। ५४ ।।
गोविन्दचरणाम्भोजभक्तिमाध्वीकमीप्सितम् ।।
पिबतां वैष्णवादीनां स्पर्शपूता वसुन्धरा ।। ५५ ।।
तीर्थानि स्पर्शमिच्छन्ति वैष्णवानां पितामह ।।
पापानां पापितत्त्वानां क्षालनायात्मनामपि ।।५६।।
मन्त्रोपदेशमात्रेण नरा मुक्ताश्च भारते ।।
परैश्च कोटिपुरुषैः पूर्वैः सार्धं हरेरहो ।। ५७ ।।
कोटिजन्मार्जितात्पापान्मन्त्रग्रहणमात्रतः ।।
मुक्ताः शुध्यन्ति यत्पूर्वं कर्म निर्मूलयन्ति च ।।५८।।
पुत्रान्दारांश्च शिष्यांश्च सेवकान्बान्धवांस्तथा ।।
यो दर्शयति सन्मार्गं सद्गतिस्तं लभेद्ध्रुवम् ।।५९।।
यो दर्शयत्यसन्मार्गं शिष्यैर्विश्वासितो गुरुः ।।
कुम्भीपाके स्थितिस्तस्य यावच्चन्द्रदिवाकरौ ।। 1.8.६० ।।
स किंगुरुः स किंतातः स किंस्वामी स किंसुतः।।
यः श्रीकृष्णपदाम्भोजे भक्तिं दातुमनीश्वरः ।। ६१ ।।
शप्तो निरपराधेन त्वयाऽहं चतुरानन ।।
मया शप्तुं त्वमुचितो घ्नन्तं घ्नन्त्यपि पण्डिताः ।। ६२ ।।
कवचस्तोत्रपूजाभिः सहितस्ते मनुर्मनोः ।।
लुप्तो भवतु मच्छापात्प्रतिविश्वेषु निश्चितम् ।। ६३ ।।
अपूज्यो भव विश्वेषु यावत्कल्पत्रयं पितः ।।
गतेषु त्रिषु कल्पेषु पूज्यपूज्यो भविष्यसि।।६४।।
अधुना यज्ञभागस्ते व्रतादिष्वपि सुव्रत ।।
पूजनं चास्तु मामैकं वन्द्यो भव सुरादिभिः ।। ६५ ।।
इत्युक्त्वा नारदस्तत्र विरराम पितुः पुरः ।।
तस्थौ सभायां स विधिर्हृदयेन विदूयता ।। ६६ ।।
उपबर्हेण गन्धर्वो नारदस्तेन हेतुना ।।
दासीपुत्रश्च शापेन पितुरेव च शौनक ।। ६७ ।।
ततः पुनर्नारदश्च स बभूव महानृषिः ।।
ज्ञानं प्राप्य पितुः पश्चात्कथयिष्यामि चाधुना ।। ६८ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे ब्रह्मनारदशापोपलम्भनं नामाष्टमोऽध्यायः ।। ८ ।।