ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १५

← अध्यायः १४ ब्रह्मवैवर्तपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

ब्राह्मण उवाच ।।
केन रोगेण हि मृतोऽधुना साध्वि तव प्रियः ।।
सर्वरोगचिकित्सां च जानामि च चिकित्सकः ।। १ ।।
मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति ।।
महाज्ञानेन तं जीवं जीवयाम्यवलीलया ।।२।।
राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः।।
निबध्य दातुं शक्तोऽहं व्याधो बद्ध्वा पशुं यथा।।३।।
यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम् ।।
व्याधीनां कारणं यद्यत्सर्वं जानामि सुन्दरि ।। ४ ।।
यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम् ।।
तदुपायं विजानामि शास्त्रतत्त्वानुसारतः।।५ ।।
यो वा योगेन खेदेन देहत्यागं करोति च ।।
तस्य तं जीवनोपायं जानामि योगधर्मतः ।। ६ ।।
ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती ।।
सस्मिता स्निग्धचित्ता सा तमुवाच प्रहर्षिता ।। ७ ।।
मालावत्युवाच ।।
अहो श्रुतं किमाश्चर्य्यं वचनं वालवक्त्रतः ।।
वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम् ।। ८ ।।
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम ।।
विपरीतं न सद्वाक्यं तत्क्षणं जीवितः पतिः ।। ९ ।।
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः ।।
यद्यत्पृच्छामि सन्देहात्तद्भवान्वक्तुमर्हति ।। 1.15.१० ।।
सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ ।।
त्वां हि प्रष्टुं न शक्ताऽहं विद्यमाने मदीश्वरे ।। ११ ।।
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि ।।
त्वं च वेदविदां श्रेष्ठो न च कश्चिन्मदीश्वरः ।। १२ ।।
नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः ।।
शास्तिं करोति यदि स न कोऽपि रक्षिता भुवि ।। १३ ।।
एवं देवेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः ।।
स्त्री पुम्भावश्च बोद्धव्यः स्वामी कर्त्ता च योषिताम् ।। १४ ।।
स्वामी कर्त्ता च हर्त्ता च शास्ता पोष्टा च रक्षिता ।।
अभीष्टदेवः पूज्यश्च न गुरुः स्वामिनः परः ।। १५ ।।
कन्या सत्कुलजाता या सा कान्तवशवर्तिनी ।।
या स्वतन्त्रा च सा दुष्टा स्वभावात्कुटिला ध्रुवम् ।। १६ ।।
दुष्टा परपुमांसं च सेवते या नराधमा ।।
सा निन्दति पतिं शश्वदसद्वंशप्रसूतिका ।। १७ ।।
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ।।
वधूर्गन्धर्वराजस्य कान्तभक्ता सदा द्विज ।।१८।।
सर्वं कालयितुं शक्तस्त्वं च वेदविदां वर ।।
कालं यमं मृत्युकन्यां मदभ्याशं समानय ।। १९ ।।
मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः ।।
सभामध्ये समाहूय तान्प्रत्यक्षं चकार ह ।। 1.15.२० ।।
ददर्श मृत्युकन्यां च प्रथमं मालती सती ।।
कृष्णवर्णां घोररूपां रक्ताम्बरधरां वराम् ।। २१ ।।
सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम् ।।
कालस्य स्वामिनो वामे चतुष्षष्टिसुतान्विताम् ।। २२ ।।
कालं नारायणांशं च ददर्श पुरतः सती ।।
महोग्ररूपं विकटं ग्रीष्मसूर्य्यसमप्रभम् ।। २३ ।।
षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम् ।।
षट्पादं कृष्णवर्णं च रक्ताम्बरधरं परम् ।। २४ ।।
देवस्य देवं विकृतं सर्वसंहाररूपिणम् ।।
कालाधिदेवं सर्वेशं भगवन्तं सनातनम् ।। २५ ।।
ईषद्धास्यप्रसन्नास्यमक्षमालाकरं वरम् ।।
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम्।। २६ ।।
सती ददर्श पुरतो व्याधिसंघान्सुदुर्जयान् ।।
वयसाऽतिमहावृद्धान्स्तनन्धान्मातृसन्निधौ ।। २७ ।।
स्थूलपादं कृष्णवर्णं धर्मिष्ठं रविनन्दनम् ।।
जपन्तं परमं ब्रह्म भगवन्तं सनातनम् ।। २८ ।।
धर्माधर्मविचारज्ञं परं धर्मस्वरूपिणम् ।।
पापिनामपि शास्तारं ददर्श पुरतो यमम् ।।२९।।
तांश्च दृष्ट्वा च निःशङ्का पप्रच्छ प्रथमं यमम् ।।
मालावती महासाध्वी प्रहष्टवदनेक्षणा ।।1.15.३०।।
मालावत्युवाच ।।
हे धर्मराज धर्मिष्ठ धर्मशास्त्रविशारद।।
कालव्यतिक्रमे कान्तं कथं हरसि मे विभो।। ।।३१।।
यम उवाच ।।
अप्राप्तकालो म्रियते न कश्चिज्जगतीतले ।।
ईश्वराज्ञां विना साध्वि नामृतं चालयाम्यहम् ।। ३२।।
अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः ।।
निषेकेण प्राप्तकालं कालयन्तीश्वराज्ञया ।। ३३ ।।
मृत्युकन्या विचारज्ञा यं प्राप्नोति निषेकतः ।।
तमहं कालयाम्येव पृच्छतां केन हेतुना ।। ३४ ।।
मालावत्युवाच ।।
त्वमपि स्त्री मृत्युकन्या जानासि स्वामिवेदनम् ।।
कथं हरसि मत्कान्तं जीवितायां मयि प्रिये ।। ३५ ।।
मृत्युकन्योवाच ।।
पुरा विश्वसृजा सृष्टाऽप्यहमेवात्र कर्मणि ।।
न च क्षमा परित्यक्तुं बहुना तपसा सति ।। ३६ ।।
सती सतीनां मध्ये च काचित्तेजस्विनी वरा ।।
मामेव भस्मसात्कर्तुं क्षमा यदि भवेद्भवे ।। ३७ ।।
सर्वापच्छान्तिरेवेह तदा भवति सुन्दरि ।।
पुत्राणां स्वामिनः पश्चाद्भविता यद्भविष्यति ।। ३८ ।।
कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयश्च वै ।।
न मत्सुतानां दोषश्च न च मे शृणु निश्चितम्।।३९।।
पृच्छ कालं महात्मानं धर्मज्ञं धर्मसंसदि ।।
तदा यदुचितं भद्रे तत्करिष्यसि निश्चितम् ।। 1.15.४० ।।
मालावत्युवाच ।।
हे काल कर्मणां साक्षिन्कर्मरूप सनातन ।।
नारायणांशो भगवन्नमस्तुभ्यंपराय च ।। ४१ ।।
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो ।।
जानासि सर्वदुःखं च सर्वज्ञस्त्वं कृपानिधे ।। ४२ ।।
कालपुरुष उवाच ।।
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ।।
वयं भ्रमामः सततमीशाज्ञापरिपालकाः ।। ४३ ।।
यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ।।
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ।। ४४ ।।
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः।।
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ।। ४५ ।।
यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात् ।।
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया ।। ४६ ।।
संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ।।
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः ।। ४७ ।।
राशि चक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ।।
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः ।। ४८ ।।
यस्याज्ञया च तरवः पुष्पाणि च फलानि च ।।
बिभ्रत्येव ददत्येव काले मालावतीसति ।।४९।।
यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ।।
क्षमावती पृथिवी कम्पिता न भयेन च ।। 1.15.५० ।।
सहसा मोहिता माया मायया यस्य सन्ततम् ।।
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो ।। ५१ ।।
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ।।
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः ।। ५२ ।।
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ।।
षोडशांशो भगवतः स एव तेजसो विभोः ।। ५३ ।।
सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ।।
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय ।। ५४ ।।
सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ।।
इमे यत्प्रेरिताः सर्वे स दाता सर्व सम्पदाम् ।। ५५ ।।
इत्युक्त्वा कालपुरुषो विरराम च शौनक ।।
कथां कथितुमारेभे पुनरेव तु ब्राह्मणः ।। ५६ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे मालावतीकालपुरुषसंवादे पञ्चदशोऽध्यायः ।। १५ ।।