ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २९

← अध्यायः २८ ब्रह्मवैवर्तपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

श्रीनारायण उवाच ।।
यमस्तस्यै विष्णुमन्त्रं दत्त्वा च विधिपूर्वकम् ।।
कर्म्माशुभविपाकं च तामुवाच रवेः सुतः ।। १ ।।
यम उवाच ।।
शुभकर्मविपाकं च श्रुतं नानाविधं सति ।।
कर्माशुभविपाकं च कथयामि निशामय ।। २ ।।
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा ।।
कुकर्मणा च नरकं याति नानाविधं नरः ।। ३ ।।
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।।
नानापुराणभेदेन नामभेदानि तानि च ।।४।।
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् ।।
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ।। ५ ।।
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च ।।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ।।६।।
वह्निकुण्डं तप्तकुण्डं क्षमकुण्डं भयानकम् ।।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ।। ७ ।।
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च ।।
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ।। ८ ।।
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।।
मज्जाकुण्डं मांसकुण्डं नखकुण्डं च दुस्तरम् ।। ९ ।।
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् ।।
ताम्रकुण्डं लौहकुण्डं प्रतप्तं क्लेशदं महत् ।।2.29.१०।।
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम् ।।
धर्म्मकुण्डं तप्तसुराकुण्डं चापि प्रकीर्त्तितम् ।। ११ ।।
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम् ।।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ।। १२ ।।
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ।। १३ ।।
शरकुण्डं शूलकुण्ड खड्गकुण्डं च भीषणम्।।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ।। १४ ।।
सञ्चालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम् ।।
तप्तपाषाणकुण्डं च तीक्ष्ण पाषाणकुण्डकम् ।। १५ ।।
लालाकुण्डमसिकुण्डं चूर्णकुण्डं सुदारुणम् ।।
चक्रकुण्डं वज्रकुण्डं कूर्म्मकुण्डं महोल्बणम् ।। १६ ।।
ज्वालकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि ।।
तप्तसूर्यमसीपत्रं क्षुरधारं सुचीमुखम् ।। १७ ।।
गोधामुखं नक्रमुखं गजदंशं च गोमुखम् ।।
कुम्भीपाकं कालसूत्रमवटोदमरुन्तुदम्।। १८ ।।
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।।
उल्कामुखमन्धकूपं वेधनं दण्डताडनम् ।। ।। १९ ।।
जालबन्धं देहचूर्णं दलनं शोषणङ्करम् ।।
सर्पज्वालामुखं जिह्मधूमान्धं नागवेष्टनम् ।।2.29.२०।।
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।।
नियुक्तैः किङ्करगणै रक्षितानि च सन्ततम् ।। २१ ।।
दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयङ्करैः ।।
शक्तिहस्तैर्गदाहस्तैर्मदमत्तैश्च दारुणैः ।। २२ ।।
तमोयुक्तैर्दयाहीनैर्दुर्निवार्य्यं च सर्वतः ।।
तेजस्विभिश्च निःशङ्कैस्ताम्रपिङ्गललोचनैः ।।२३ ।।
योगयुक्तैः सिद्धयोगैर्नानारूपधरैर्वरैः ।।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ।। २४ ।।
स्वकर्मनिरतैः शैवैः शाक्तैः सौरैश्च गाणपैः ।।
अदृष्टैः पुण्यकृद्भिश्च सिद्धयोगिभिरेव च ।। २५ ।।
स्वधर्म्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः ।।
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ।। २६ ।।
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् ।।
येषां निवासो यत्कुंडे निबोध कथयामि ते ।। २७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने यमसावित्रीसंवादे नरककुण्डसंख्यानं नामैकोनत्रिंशो ऽध्यायः ।। २९ ।।