ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ३९

← अध्यायः ३८ ब्रह्मवैवर्तपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

नारद उवाच ।।
कवचं कथितं ब्रह्मन्पद्मायाश्च मनोहरम् ।।
परं दुर्गतिनाशिन्याः कवचं कथय प्रभो ।।१।।
पद्माक्षप्राणतुल्यं च जीवनं बलकारणम् ।।
कवचानां च यत्सारं दुर्गासेवनकारणम् ।। २ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि दुर्गायाः कववं शुभम् ।।
श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा ।। ३।।
ब्रह्मा त्रिपुरसंग्रामे शंकराय ददौ पुरा ।।
जघान त्रिपुरं रुद्रो यद्धृत्वा भक्तिपूर्वकम् ।। ४ ।।
हरो ददौ गौतमाय पद्माक्षाय च गौतमः ।।
यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ।। ५ ।।
यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि ।।
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ।।
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ।। ६ ।।
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ।।
ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ।। ७ ।।
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः ।।
पुण्यतीर्थं च महतां कवचं परमाद्भुतम् ।। ८ ।।
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् ।।
ॐ ह्रीं मे पातु कपालं चाप्यों ह्रीं श्रीं पातु लोचने।।९।।
पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा।।
ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः।।3.39.१०।।
ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम्।।
क्लीं क्लीं क्लीं पातु कण्ठं च दुर्गे रक्षतु गण्डके।।११।।
स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम् ।।
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः।।१२।।
दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु।।
दुर्गे दुर्गे देहि रक्षां पृष्ठं मे पातु सर्वतः।।१३।।
ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु ।।
ॐ ह्रीं दुर्गायै स्वाहा च सर्वांगं मे सदाऽवतु ।। १४ ।।
प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका ।।
दक्षिणे दक्षकन्या च नैर्ऋत्यां शिवसुन्दरी ।। १५ ।।
पश्चिमे पार्वती पातु वाराही वारुणे सदा ।।
कुबेरमाता कौबेर्य्यामैशान्यामीश्वरी सदा ।। १६ ।।
ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु ।।
ज्ञानं ज्ञानप्रदा पातु स्वप्ने निद्रा सदाऽवतु ।। १७।।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।।
ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ।। १८ ।।
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।।
सर्वव्रतोपवासे च तत्फलं लभते नरः ।। १९ ।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ।।
कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ।।3.39.२०।।
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः।।
इदं कवचमज्ञात्वा भजेद्दुर्गतिनाशिनीम्।।२१।।
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः।। ।। २२ ।।
कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम् ।।
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ।।२३।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे दुर्गतिनाशिनीकवचं नामैकोनचत्वारिंशतमोऽध्यायः ।। ३९ ।।