ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः ४१

← अध्यायः ४० ब्रह्मवैवर्तपुराणम्
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →

नारायण उवाच ।।
हरेश्च कवचं धृत्वा कृत्वा निः क्षत्रियां महीम् ।।
रामो जगाम कैलासं नमस्कर्तुं शिवं गुरुम्।।।।
गुरुपत्नीं शिवामम्बां द्रष्टुं गुरुसुतौ च तौ ।।
गुणैर्नारायणसमौ कार्त्तिकेयगणेश्वरौ ।। २ ।।
मनोयायी महात्मा स भृगुस्संप्राप्य तत्क्षणम् ।।
ददर्श पर्वतं रम्यमतीव सुमनोहरम् ।। ३ ।।
शुद्धस्फटिकसङ्काशैर्मणिभिः सुमनोहरैः ।।
सुवर्णभूमिसदृशै राजमार्गैर्विराजितम् ।। ४ ।।
सिन्दूरारुणवर्णैश्च वेष्टितं मणिवेदिभिः ।।
संयुक्तं मुक्तानिकरैः पूरितं मणिमण्डपैः ।। ५ ।।
यक्षाणामालयैर्दिव्यैः संयुक्तं शतकोटिभिः ।।
कपाटस्तम्भसोपानैः शोभितैर्मणिनिर्मितैः।। ।।६।।
सुवर्णकलशैर्दिव्यै राजतैः श्वेतचामरैः।।
रत्नकाञ्चनपूर्णैश्च यक्षेन्द्रगणवेष्टितैः।।७।।
रत्नभूषणभूषाढ्यैर्दीपितैः सुन्दरीगणैः।।
बालिकाभिर्बालकैश्च चित्रपुत्तलिकाकरैः ।।८।।
क्रीडद्भिः सस्मितैः शश्वत्स्वच्छन्दं च विराजितैः ।।
पारिजातद्रुमगणैः स्वर्णदीतीरनीरजैः ।। ९ ।।
आकीर्णं पुष्पजालैश्च पुष्पितैश्च सुगन्धिभिः ।।
कल्पवृक्षाश्रितैः सिद्धैः कामधेनुपुरस्कृतैः ।। 3.41.१० ।।
सिद्धविद्यासु निपुणैः पुण्यवद्भिर्निषेवितम् ।।
त्रिलक्षयोजनाच्छायैर्वटवृक्षैरथाक्षयैः ।। ११ ।।
शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः ।।
असंख्यशाखानि करैरसंख्यफलसंयुतैः ।। १२ ।।
नानापक्षिगणाकीर्णैः सुमनोहरशब्दितैः ।।
कम्पितैः शीतवातेन मण्डितं च सुगन्धिना ।। १३ ।।
पुष्पोद्यानसहस्रेण सरसां च शतेन च ।।
सिद्धेन्द्रालयलक्षैश्च मणिरत्नविकारजैः ।। १४ ।।
रामश्च दृष्ट्वा नगरमतिसंहृष्टमानसः ।।
ददर्श पुरतो रम्यं श्रीयुक्तं शंकरालयम् ।।१५।।
सुवर्णमूल्यशतकैर्मणिभिः स्वर्णवर्णकैः ।।
खचितं रत्नसारैश्च रचितं विश्वकर्मणा ।। ।। १६ ।।
त्रिपञ्चयोजनोच्छ्रायं चतुर्योजनविस्तृतम् ।।
चतुरस्रं चतुष्कोणं प्राकारं सुमनोहरम् ।। १७ ।।
द्वारं रत्नकपाटेन नाना चित्रान्वितेन च ।।
मणीन्द्रवेदिभिर्युक्तं मणिस्तम्भविराजितैः ।। १८ ।।
तद्दक्षिणे वृषेन्द्रं च वामे सिंहं च नारद ।।
नन्दीश्वरं महाकालं पिङ्गलाक्षं भयंकरम् ।।१९।।
विशालाक्षं च बाणं च विरूपाक्षं महाबलम् ।।
विकटाक्षं भास्कराक्षं रक्ताक्षं विकटोदरम् ।। 3.41.२० ।।
संहारभैरवं कालभैरवं च भयङ्करम् ।।
रुरुभैरवमीशाभं महाभैरवमेव च ।। २१ ।।
कृष्णाङ्गभैरवं चैव क्रोधभैरवमुल्बणम् ।।
कपालभैरवं चैव रुद्रभैरवमेव च ।। २२ ।।
सिद्धेंद्रादीन्रुद्रगणान्विद्याधरसुगुह्यकान् ।।
भूतान्प्रेतान्पिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान्।।२३।।
वेतालान्दानवांश्चैव योगीन्द्रांश्च जटाधरान् ।।
यक्षान्किम्पुरुषांश्चैव किन्नरांश्च ददर्श ह ।।२४।।
तान्दृष्ट्वा नन्दिकेशाज्ञां गृहीत्वा भृगुनन्दनः ।।
तान्सम्भाष्याभ्यन्तरं च जगामानन्दसंप्लुतः ।। २५ ।।
रत्नेन्द्रसारखचितं ददर्श शतमन्दिरम् ।।
अमूल्यरत्नकलशैर्ज्वलद्भिश्च विराजितम् ।। २६ ।।
अमूल्यरत्नरचितैर्मुक्तानिर्म्मलदर्पणैः ।।
हीरसारविकारैश्च कपाटैश्च विराजितम् ।। ।। २७ ।।
गोरोचनाभिर्मणिभिर्युतं स्तम्भसहस्रकैः ।।
मणिसारविकारैश्च सोपानैः परिशोभितम् ।। २८ ।।
ददर्शाभ्यन्तरं द्वारं नानाचित्रैश्च चित्रितम् ।।
माणिक्यमुक्ताग्रथितैर्मालाजालैर्विराजितम् ।। २९ ।।
ददर्श कार्त्तिकेयं च वामे दक्षे गणेश्वरम् ।।
वीरभद्रं महाकायं शिवतुल्यपराक्रमम् ।। 3.41.३० ।।
प्रधानपार्षदगणान्क्षेत्रपालांश्च नारद ।।
रत्नसिंहासनस्थांश्च रत्नभूषणभूषितान्।। ।। ३१ ।।
तान्सम्भाष्य भृगुः शीघ्रं महाबलपराक्रमः ।।
पर्शुहस्तस्स परशुरामो गन्तुं समुद्यतः ।। ३२ ।।
गच्छन्तं तं गणेशश्च क्षणं तिष्ठेत्युवाच ह ।।
निद्रितो निद्रया युक्तो महादेवोऽधुनेति च ।। ३३ ।।
ईश्वराज्ञां गृहीत्वाऽहमत्रागत्य क्षणान्तरे ।।
त्वया सार्द्धं गमिष्यामि भ्रातस्तिष्ठात्र साम्प्रतम्।।३४।।
गणेशवाक्यं परशुरामश्श्रुत्वा महाबलः ।।
बृहस्पतिसमो वक्ता प्रवक्तुमुपचक्रमे।। ।।३५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कैलासवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ।। ४१ ।।