भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०२

← अध्यायः ०१ भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १
अध्यायः ०२
अज्ञातलेखकः
अध्यायः ०३ →

त्रेतायुगभूपाख्यानवर्णनम्

।। सूत उवाच ।। ।।
वैशाखशुक्लपक्षे तु तृतीयागुरुवासरे ।।
सुदर्शनो जनैः सार्द्धमयोध्यामगमत्पुनः ।। १ ।।
मायादेवीप्रभावेण पुरं सर्वं मनोहरम् ।।
महावृद्धियुतं प्राप्तं बह्वन्नं सर्वरत्नकम् ।। २ ।।
दशवर्ष सहस्राणि राज्यं कृत्वा सुदर्शनः ।।
प्राप्तवाञ्छाश्वतं लोकं दिलीपस्तत्सुतोऽभवत् ।। ३ ।।
नन्दिनीवरदानेन तत्पुत्रो रघुरुत्तमः ।।
दशवर्षसहस्राणि दिलीपो राज्यसत्कृतः ।। ४ ।।
राज्यं कृतं च रघुणा दिलीपान्ते पितुस्समम् ।।
रघुवंशस्ततः ख्यातस्त्रेतायां भृगुनन्दन ।। ५ ।।
विप्रस्य वरदानेन तत्पुत्रोऽज इति स्मृतः ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्दशरथोऽभवत् ।। ६ ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्रामो हरिः स्वयम् ।।
एकादश सहस्राणि रामराज्यं प्रकीर्तितम् ।। ७ ।।
तस्य पुत्रः कुशो नाम राज्यं दशसहस्रकम् ।।
अतिथिर्नाम तत्पुत्रः कृतं राज्यं पितुः समम् ।। ८ ।।
निबन्धो नाम तत्पुत्रः कृतं राज्यं पितुस्समम् ।।
तस्माज्जातो नलो नाम त्रेतायां शक्तिपूजकः ।।९।।
पितुस्तुल्यं कृतं राज्यं तस्मान्नाभः सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं पुंडरीकः सुतोऽभवत् ।। 3.1.2.१० ।।
पितुस्तुल्यं कृतं राज्यं क्षेमधन्वा तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यं द्वारको नाम तत्सुतः ।। ११ ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो ह्यहीनजः ।।
पितुस्तुल्यं कृतं राज्यं कुरुर्नाम सुतस्ततः ।।१२।।
कुरुक्षेत्रं कृतं तेन त्रेतायां शतयो जनम् ।।
त्रेतापादस्समाप्तोऽयं प्रथमो भारतेऽन्तरे ।। १३ ।।
पितुस्तुल्यं कृतं राज्यं पारियात्रः सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं दलपालस्सुतस्ततः ।। १४ ।।
पितुस्तुल्यं कृतं राज्यं छद्मकारी तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यं तस्मादुक्थः सुतोऽभवत् ।। १५ ।।
पितुस्तुल्यं कृतं राज्यं वज्रनाभिस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं शंखनाभिस्ततोऽभवत् ।। १६ ।।
पितुस्तुल्यं कृतं राज्यं व्युत्थनाभिस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं विश्वपालस्ततोऽभवत् ।। १७ ।।
पितुस्तुल्यं कृतं राज्यं स्वर्णनाभिस्तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यं पुष्पसेनस्तु तत्सुतः ।। ।। १८ ।।
पितुस्तुल्यं कृतं राज्यं ध्रुवसंधिस्तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यमपवर्मा तु तत्सुतः ।। १९ ।।
पितुस्तुल्यं कृतं राज्यं शीघ्रगन्ता तु तत्सुतः ।।
पितुस्तुल्यं कृतं राज्यं मरुपालस्तु तत्सुतः ।। 3.1.2.२० ।।
पितुस्तुल्यं कृत राज्यं प्रसूवश्रुत उच्यते ।।
पितुस्तुज्यं कृतं राज्यं सुसंधिस्तनयोऽभवत् ।।
त्रेतापादः समाप्तोऽयं प्रथमो भारतेंतरे ।। २१ ।।
उदयादुदयं यावद्राज्ञा तत्र सुसंधिना ।।
पितुस्तुल्यं कृतं राज्यं मामर्बस्तनयस्ततः ।। २२ ।।
पितुस्तुल्यं कृतं राज्यं महाऽश्वस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं बृहद्बालः सुतस्ततः ।। २३ ।।
पितुस्तुल्यं कृतं राज्यं बृहदैशान एव तत् ।।
पितुस्तुल्यं कृतं राज्यमुरुक्षेपस्ततोऽभवत्।।२४।।
पितुस्तुल्यं कृतं राज्यं वत्सपालस्तु तत्सुतः।।
पितुस्तुल्यं कृतं राज्य वत्सव्यूहस्ततोऽभवत् ।। २५ ।।
पितुस्तुल्यं कृतं राज्यं प्रतिव्योमा ततो नृपः ।।
पितुस्तुल्यं कृतं राज्यं सुतो देवकरस्ततः ।। २६ ।।
पितुस्तुल्यं कृतं राज्यं सहदेवस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं बृहदश्वस्ततो नृपः ।। २७ ।।
पितुस्तुल्यं कृतं राज्यं भानुरत्नस्ततोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं सुप्रतीकस्ततोऽभवत् ।। २८ ।।
पितुस्तुल्यं कृतं राज्यं मरुदेवस्सुतस्ततः ।।
पितुस्तुल्यं कृतं राज्यं सुनक्षत्रस्ततोऽभवत् ।। २९ ।।
पितुस्तुल्यं कृतं राज्यं सुतः केशीनरस्ततः ।।
पितुस्तुल्यं कृतं राज्यमन्तरिक्षस्ततो नृपः ।। 3.1.2.३० ।।
पितुस्तुल्यं कृतं राज्यं सुवर्णांगो नृपोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्य पुत्रो ह्यमित्रजित् ।। ३१ ।।
पितुस्तुल्यं कृतं राज्यं बृहद्राजस्ततोऽभवत् ।। ३२ ।।
पितुस्तुल्यं कृतं राज्यं धर्मराजस्ततो नृपः ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातः कृतञ्जयः ।। ३३ ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातो रणञ्जयः ।।
पितुस्तुल्यं कृतं राज्यं सञ्जयस्तत्सुतः स्मृतः ।। ३४ ।।
पितुस्तुल्यं कृतं राज्यं तत्पुत्रः शाक्यवर्धनः ।।
पितुस्तुल्यं कृतं राज्यं क्रोधदानस्तु तत्सुतः ।। ।। ३५ ।।
पितुस्तुल्यं कृतं राज्यं तस्मादतुलविक्रमः ।।
पितुस्तुल्यं कृतं राज्यं तस्माज्जातः प्रसेनजित् ।। ३६ ।।
पितुस्तल्यं कृतं राज्यं तत्पुत्रः शूद्रकः स्मृतः ।।
पितुस्तुल्यं कृतं राज्यं सुरथस्तत्सुतोऽभवत् ।। ३७ ।।
पितुरर्द्धं कृतं राज्यं सर्वे तु रघुवंशजाः ।।
पञ्चषष्टिमिता भूपा देवीपूजनतत्पराः ।। ३८ ।।
हिंसायज्ञपराः सर्वे स्वर्गलोकमितो गताः ।।
बुद्धा जाताश्च ये पुत्रास्ते सर्वै वर्णसंकराः ।। ३९ ।।
त्रेतातृतीयचरणप्रारम्भेन नवतां गताः ।।
इन्द्रेण प्रेषितो भूमौ चन्द्रमा रोहिणीपतिः ।। 3.1.2.४० ।।
प्रयागनगरे रम्ये भूमिराजयमचीकरत्।।
विष्णुभक्तश्चन्द्रमाश्च शिवपूजनतत्परः ।। ४१ ।।
मायादेवीप्रसन्नार्थे शतं यज्ञमचीकरत् ।।
अष्टादशसहस्राणि राज्यं कृत्वा दिवं गतः ।।४२ ।।
तस्य पुत्रो बुधो नाम मेरुदेवस्य वै सुतः ।।
इलामुद्वाह्य धर्मेण तस्माज्जातः पुरूरवाः ।।४३।।
चतुर्दशसहस्राणि भूमिराज्यमचीकरत्।।
उर्वशीं सोऽपि स्वर्वेश्यां समयेनैव भोग्यवान् ।। ४४ ।।
आयुर्नाम सुतो जातो धर्मात्मा विष्णुतत्परः ।।
षट्त्रिंशच्च सहस्राणि राज्यं कृत्वा पुरूरवाः ।। ४५ ।।
गंधर्वलोकं संप्राप्य मोदते दिवि देववत् ।।
पितुस्तुल्यं कृतं राज्यमायुषो नहुषस्सुतः ।। ४६ ।।
पितुस्तुल्यं कृतं राज्यं ततः शक्रत्वमागतः ।।
त्रिलोकीं स्ववशं चक्रे वर्षमेकसहस्रकम् ।। ४७।।
मुनेर्दुवाससः शापान्नृपोऽजगरतां गतः ।।
पञ्च पुत्रा ययातेश्च त्रयो म्लेच्छत्वमागताः ।। ४८ ।।
द्वौ तथार्यत्वमापन्नौ यदुज्येष्ठः पुरुर्लघुः ।।
तपोबलप्रभावेण राज्यं लक्षाब्दसंमितम् ।। ४९ ।।
कृत्वा विष्णुप्रसादेन ततो वैकुण्ठमागतः ।।
यदोः पुत्रः स्मृतः क्रोष्टा राज्यं षष्टिसहस्रकम् ।। 3.1.2.५० ।।
वृजिनघ्नस्सुतस्तस्माद्राज्यं विंशत्सहस्रकम् ।।
तस्मात्स्वाहार्चनः पुत्रः कृतं राज्यं पितुस्समम् ।। ५१ ।।
तस्माच्चित्ररथः पुत्रः कृतं राज्यं पितुस्समम् ।।
अरविंदस्सुतस्तस्मात्कृतं राज्यं पितुः समम् ।। ५२ ।।
अथ श्रवास्ततो जातस्तेजस्वी विष्णुतत्परः ।।
पितुरर्थं कृतं राज्यं तत्पुत्रस्तामसः स्मृतः ।। ५३ ।।
पितुस्तुल्यं कृतं राज्यं तस्मादुशनस्सुतः ।।
पितुस्तुल्यं कृतं राज्यं शीतांशुकनृपोऽभवत् ।। ।। ५४ ।।
पितुस्तुल्यं कृतं राज्यं कमलांशुस्ततोऽभवत् ।। ५५ ।।
पितुस्तुल्यं कृतं राज्यं पारावतसुतस्ततः ।।
पितुस्तुल्यं कृतं राज्यं जामघस्त त्सुतोऽभवत् ।। ५६ ।।
पितुस्तुल्यं कृतं राज्यं विदर्भस्तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं क्राथो नाम सुतस्ततः ।। ५७ ।।
पितुस्तुल्यं कृतं राज्यं कुन्तिभोजस्तु तत्सुतः ।।
पुरुर्देत्यसुतापुत्रः पाताले वृषपर्वणः ।। ५८ ।।
उषित्वा नगरे तस्मिन्मायाविद्यस्ततोऽभवत् ।।
प्रयागस्य प्रतिष्ठाने पुरे राज्यमथाकरोत् ।। ५९ ।।
दशवर्षसहस्राणि राज्यं कृत्वा दिवं गतः ।।
देवीभक्तः स नृपतिस्तत्पुत्रो जनमेजयः ।। 3.1.2.६० ।।
पितुस्तुल्यं कृतं राज्यं प्रचिन्वांस्तत्सुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं प्रवीरस्तनयोऽभवत् ।। ६१ ।।
पितुस्तुल्यं कृतं राज्यं नभस्यस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं भवदस्तत्सुतस्स्मृतः ।। ६२ ।।
पितुस्तुल्यं कृतं राज्यं सुद्युम्नस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं पुत्रो बाहुगरः स्मृतः ।। ।। ६३ ।।
पितुस्तुल्यं कृतं राज्यं संयातिस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं धनयातिस्ततोऽभवत् ।। ६४ ।।
पितुस्तुल्यं कृतं राज्यमैन्द्राश्वस्तनयोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं तस्माद्रंतिनरः सुतः ।। ६५ ।।
पितुस्तुल्यं कृतं राज्यं तत्पुत्रः सुतपाः स्मृतः।।
पितुस्तुस्यं कृतं राज्यं संवरणस्तनयस्ततः ।। ६६ ।।
हिमालयगिरौ प्राप्ते तपः कर्तुं मनो दधत् ।।
शतवर्षं ततः सूर्यस्तपतीं नाम कन्यकाम् ।। ६७ ।।
संवरणाय ददौ तुष्टो रविलोकं नृपो गतः ।।
ततो मायाप्रभावेन युगं प्रलयमागतम् ।। ६८ ।।
चत्वारः सागरा वृद्धा भारतं क्षयतां गतम् ।।
द्विवर्षे सागरे भूमिरुषित्वा भूधरैस्सह ।। ६९ ।।
महावायुप्रभावेन सागराः शुष्कतां गताः ।।
अगस्त्यतेजसा भूमिः स्थली भूत्वा प्रदृश्यते ।। 3.1.2.७० ।।
पञ्चवर्षांतरे भूमिर्वृक्षदूर्वादिसंयुता ।।
सूर्याज्ञया च संवर्णस्तपत्या मुनिना सह ।। ७१ ।।
वशिष्ठेन त्रिवर्णैश्च मुख्यैः सार्द्धं समागतः ।। ७२ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये त्रेतायुगभूपाख्यानं नाम द्वितीयोध्यायः ।। २ ।।