भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००६

← अध्यायः ००५ भविष्यपुराणम्
अध्यायः ००६
वेदव्यासः
अध्यायः ००७ →


शुभाशुभफलनिर्देशवर्णनम्

श्रीकृष्ण उवाच।।
अथैभिः पातकैर्यांति यमलोकं चतुर्विधैः।।
संत्रासजननं घोरं विवशाः सर्वदेहिनः।।१।।
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः।।
पुंस्त्रीनपुंसकैर्वृद्धैर्ज्ञातव्यं सर्वजंतुभिः ।। २ ।।
शुभाशुभफलं तत्र देहिनां प्रविचार्यते ।।
चित्रगुप्तादिभिः सभ्यैर्मध्यस्थैः सर्वदर्शिभिः ।। ३ ।।
न तेऽत्र प्राणिनः संति ये न यांति यमक्षयम् ।।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विधारितम्।। ४ ।।
तत्र ये शुभकर्माणः सौम्यचित्ता दयान्विताः ।।।८
ते नरा यांति सौम्येन पथा यमनिकेतनम् ।। ५ ।।
यः प्रदद्याद्द्विजेन्द्राणामुपानत्काष्ठपादुकाम् ।।
स वराश्वेन महता सुखं याति यमालयम् ।।६।।
छत्रदानेन गच्छंति यथा छत्रेण देहिनः ।।
दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः ।। ७ ।।
शिबिकाश्वप्रदानेन ततस्तेन सुखं व्रजेत् ।।
शय्यासन प्रदानेन सुखं यांति यमाश्रयम् ।। ८ ।।
आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ।।
यांति पुष्पकयानेन पुष्पारामप्रदायिनः ।। ९ ।।
देवायतनकर्ता च यतीनामाश्रमस्य च ।।
अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः ।। 4.6.१० ।।
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।।
पूज्यमाना नरा यांति कामिकेन पथा सुखम् ।। ११ ।।
द्योतयंतो दिशः सर्वा यांति दीपप्रदायिनः ।।
प्रतिश्रयप्रदानेन सुखं यांति गृहं स्वयम् ।। १२ ।।
सर्व कामसमृद्धेन पथा गच्छंति गोप्रदाः ।।
ये न पापानि कुर्वंति ते तृप्ता यांति नान्यथा ।।१३।।
आर्तौषधप्रदातारः सुखं यांति निराकुलाः ।।
विश्राम्यमाणा गच्छंति गुरुशुश्रूषणे रताः।।१४।।
पादशौचप्रदानेन शीतलेन पथा व्रजेत् ।।
पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन स व्रजेत्।।१५।।
हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।।
यानवाहनदानेन नरयानेन गच्छति ।। १६ ।।
सर्वकामसमृद्धात्मा भूमिदानेन गच्छति ।।
अन्नपानप्रदानेन पिबन्खादंश्च गच्छति ।। १७ ।।
इत्येवमादिभिर्दानैः सुखं यांति यमक्षयम् ।।
स्वर्गेपि विपुलान्भोगान्प्राप्नुवंति नरोत्तम ।। १८ ।।
सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।।
सद्यः प्रीतिकरं दिव्यं बलबुद्धिविवर्द्धनम् ।। १९ ।।
त्रयाणामपि लोकानां जीवितं ह्युदकं स्मृतम् ।।
पवित्रममृतं दिव्यं शुद्धं सर्वरसायनम् ।। 4.6.२० ।।
अन्नं पानं च गोवस्त्रभूशय्याच्छत्रमासनम् ।।
परलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।। २१ ।।
अन्नदानं विशेषेण धर्म राजपुरे नराः ।।
यस्माद्यांति सुखेनैव तस्माद्धर्मं समाचरेत् ।। २२ ।।
ये पुनः क्रूरकर्माणः पापा दानविवर्जिताः ।।
ते घोरेण पथा यांति दक्षिणेन स्वमालयम् ।। २३ ।।
षडशीतिसहस्राणि योजनानामतीत्य यत् ।।
वैवस्वतपुरं ज्ञेयं नानारूपव्यवस्थितम् ।। २४ ।।
समीपस्थमिवाभाति नराणां शुभकर्मणाम् ।।
पापानामतिदूरस्थं पथा रौद्रेण गच्छताम् ।। २५ ।।
तीव्रकंटकयुक्तेन शर्करानिचितेन च ।।
क्षुरधारानिभैस्तीव्रैः पाषाणैर्निचितेन च ।। २६ ।।
क्वचित्पंकेन महता दुरुत्तारैश्च खातकैः ।।
लोहसूचीनिभैर्दर्भैः संछन्नेन पथा क्वचित् ।। २७ ।।
तटप्रपातविष्टंभैः पर्वतैर्वृक्षसंकुलैः ।।
प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ।। २८ ।।
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैः सुपिच्छिलैः ।।
प्रतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः ।। २९ ।।
अनेकतापैर्विततैर्व्याप्तं वंशवनं क्वचित् ।।
क्वचिद्वालुकया व्याप्तं कष्टेनैव प्रवेशनम् ।। 4.6.३० ।।
क्वचिदुष्णांबुना व्याप्तं क्वचित्कारीषवह्निना ।।
क्वचित्सिंहैर्वृकैर्व्याप्तं दंशैः कीटैश्च दारुणैः ।। ३१ ।।
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः ।।
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ।। ३२ ।।
मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ।।
पंथानमुल्लिखद्भिश्च तीक्ष्णशृंगैर्महावृषैः ।। ३३ ।।
महाविषाणैर्महिषैरुष्ट्रैर्मत्तैश्च खादकैः ।।
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।। ३४ ।।।।
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति च ।।
महाधूलीविमिश्रेण महाचण्डेन वायुना ।। ३५ ।।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ।।
क्वचिद्विद्युत्प्रपातेन दीर्यमाणा व्रजंति च ।। ३६ ।।
महता बाणवर्षेण विध्यमानाश्च सर्वशः ।।
पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः ।। ३७ ।।
प्रतप्तागारवर्षेण दह्यमाना व्रजंति च ।।
तप्तेन पांशुवर्षेण पूर्यमाणा रुदंति च ।। ३८ ।।
महामेघरवैर्घोरैर्वित्रास्यंते मुहुर्मुहुः ।।
निशितायुधवर्षेण चूर्यमाणा नरैर्वृताः ।।
महाक्षाराम्बुधाराभिः सिच्यमाना द्रवंति च ।। ३९ ।।
महाशीतेन मरुता तीक्ष्णेन परुषेण च ।।
समंतात्पीड्यमानास्ते शुष्यंते संकुचंति च ।। 4.6.४० ।।
इत्थं मार्गेण रौद्रेण पांथैर्वि रहितेन च ।।
निरालंबेन दुर्गेण निर्जलेन समंततः ।।४१।।
अविश्रामेण महता निर्गतापाश्रयेण च ।।
तमोरूपेण कष्टेन सर्वदुःखाश्रयेण च।।४२।।
नीयंते देहिनः सर्वे ये मूढाः पापकर्मिणः ।।
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।।४३।।
एकाकिनः पराधीना मित्रबंधुविवर्जिताः ।।
शोचंतः स्वानि कर्माणि रुदंतश्च मुहुर्मुहुः ।। ४४ ।।
प्रेतभूता विवस्त्राश्च शुष्ककण्ठोष्ठतालुकाः ।।
कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना ।। ४५ ।।
बद्धाः शृंखलया केचिदुत्तानाः पादयोर्नराः ।।
आकृष्यंते घृष्यमाणा यमदूतैर्बलोत्कटैः ।। ४६ ।।
पुनश्चाधोमुखाश्चान्ये घृष्यमाणाः सुदुःखिताः।।
केशपाशनिबद्धाश्च कृष्यंते रज्जुभिर्नराः ।। ४७ ।।
ललाटे चांकुशैस्तीक्ष्णैर्भिन्नाः कृष्यंति देहिनः ।।
उत्ताना रटमानाश्च क्वचिदंगारवर्त्मना।। ४८ ।।
पाश्चाद्बाह्वंसबद्धाश्च जठरे च प्रपीडिताः ।।
पूरिताः शृंखलाभिश्च हस्तयोश्च प्रकीलिताः ।। ४९ ।।
ग्रीवायामर्द्धचन्द्रेण क्षिप्यमाणा इतस्ततः ।।
शिश्ने च वृषणे बद्ध्वा नीयंते चर्मरज्जुना ।। 4.6.५० ।।
विभिन्ना उदरे चान्ये तप्तशृंखलया नराः ।।
कृष्यंते कर्णयोश्चान्ये भिन्नाश्च चिबुकोपरि ।। ।। ५१ ।।
छिन्नाग्रपादहस्ताश्च छिन्नकर्णौष्ठनासिकाः ।।
संछिन्नशिश्नवृषणाश्छिन्नभिन्नांगसंधयः ।। ५२ ।।
प्रतुद्यमानाः कुंतैश्च सायकैश्च ततस्ततः ।।
भिद्यमानाः प्रधावंति क्रन्दमाना निराश्रयाः ।। ५३ ।।
मुद्गरैर्ल्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ।।
कशैश्च विविधैघोरैर्ज्वलिताग्निसमप्रभैः ।। ५४ ।।
भिंदिपालैर्विभिद्यंते स्रवंतः पूयशोणितम् ।।
मांसे क्षताश्च कृमिभिर्नीयंते विवशा नराः ।। ५५ ।।
याचमानाश्च सलिलमन्नं चापि बुभुक्षिताः ।।
छायां प्रार्थयमानाश्च शीतार्ता बहुवायुना ।। ५६ ।।
दानहीनाः प्रयांत्येवं यावंतो विमुखा नराः ।।
गृहीतदानपाथेयाः सुखं यांति यमालयम् ।। ५७ ।।
एवं पथातिकष्टेन प्राप्ता यमपुरं तदा ।।
प्रज्ञापितास्तदा दूतैर्निवेश्यंते यमाग्रतः ।। ५८ ।।
तत्र ये शुभकर्माणस्तांश्च संमानयेद्यमः ।।
स्वागतासनदानेन पाद्यार्घेण प्रियेण च ।। ५९ ।।
धन्या यूयं महात्मान आत्मनो हितकारिणः ।।
येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ।। 4.6.६० ।।
इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ।।
स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ।। ६१ ।।
ततो भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ।।
यत्किञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ ।। ६२ ।।
ते चापि धर्मराजानं नराः पुण्यानुभावतः ।।
पश्यंति सौम्यवदनं पितृभूतमिवात्मनः ।। ६३ ।।
ये पुनः पापकर्माणस्ते पश्यंति भयानकम् ।।
पापाविशुद्धनयना विपरीतात्मबुद्धयः ।। ६४ ।।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।।
ऊर्ध्वकेशं महाश्मश्रुप्रस्फुरदधरोत्तरम् ।। ६५ ।।
अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम् ।।
सवार्युधोद्यतकरं ब्रह्मदण्डेन तर्जकम् ।। ६६ ।।
महामहिषमारूढं दीप्ताग्निसमलोचनम् ।।
रक्तमाल्याम्बरधरं महामेरुमिवोच्छ्रितम् ।। ६७ ।।
प्रलयांबुदनिर्घोषं पिबंतमिव सागरम् ।।
ग्रसंतमिव लोकानामुद्गिरंतमिवानलम् ।। ६८ ।।
मृत्युश्च तत्समीपस्थः कालानलसमप्रभः ।।
कालश्चांजनसंकाशः कृतांतश्च भयानकः ।। ६९ ।।
मारी चोग्रा महामारी कालरात्रिः सुदारुणा ।।
विविधा व्याधयः कष्टा नानारूपभयावहाः ।। 4.6.७० ।।
शक्तिशूलांकुशधराः पाशचक्रासिधारिणः ।।
वज्रदण्डधरा रौद्राः क्षुद्रतूणीधनुर्धराः ।। ७१ ।।
असंख्याता महावीर्याः क्रूराश्चाञ्जनसंप्रभाः ।।
सर्वायुधोद्यतकरा यमदूता भयानकाः ।। ७२ ।।
अनेन परिवारेण महाघोरेण संवृतम् ।।
यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ।।
निर्भर्त्सयतं चात्यन्तं यमं सदुपकारिणम् ।।७३।।
चित्रगुप्तश्च भगवान्धर्मवाक्यैः प्रबोधयन् ।।
भोभो दुष्कृतकर्माणः परद्रव्यापहारिणः ।
गर्विता रूपवीर्येण परदारविमर्दकाः ।।७४।।
यत्स्वयं क्रियते कर्म तत्स्वयं भुज्यते पुनः ।।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ।।७५।।
इदानीं किं प्रतप्यध्वं पीड्यमानाः स्वकर्मभिः ।।
भुञ्जध्वं स्वानि कर्माणि नात्र दोषोऽस्ति कस्यचित् ।। ७६ ।।
एते च पृथिवीपालाः संप्राप्ता मत्समीपतः ।।
स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञा बलगर्विताः ।। ७७ ।।
भोभो नृपा दुराचाराः प्रजाविध्वंसकारिणः ।।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ।। ७८ ।।
राज्यलोभेन मोहाद्वा बलादन्यायतः प्रजाः ।।
यत्पीडिताः फलं तस्य भुंजध्वमधुना नृपाः ।। ७९ ।।
कृतं राज्यं कलत्रं च यदर्थमशुभं कृतम् ।।
तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ।। 4.6.८० ।।
पश्याम तद्बलं तुभ्यं येन विध्वंसिताः प्रजाः ।।
यमदूतैस्ताड्यमाना अधुना कीदृशं भवेत्।। ८१ ।।
एवं बहुविधैर्वाक्यैरुपालब्धा यमेन ते ।।
शोचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति पार्थिव ।। ८२ ।।
इति धर्मं समादिश्य नृपाणां धर्मराट् पुनः ।।
तत्पापपंकशुद्ध्यर्थमिदं वचनमब्रवीत् ।। ८३ ।।
 भोभोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान् ।।
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निषु ।।८४।।
ततः शीघ्रं समुत्थाय नृपान्संगृह्य पादयोः ।।
भ्रामयित्वातिवेगेन विक्षिप्योर्ध्वं विगृह्य च ।। ८५ ।।
सर्वप्राणेन महता सुतप्ते तु शिलातले ।।
आ स्फालयंति तरसा वज्रेणेव महाद्रुमम् ।। ८६ ।।
ततः स रक्तस्रोतोभिः स्रवते जर्जरीकृतः ।।
स निःसंज्ञस्तदा देही निश्चेष्टः संप्रजायते ।। ८७ ।।
ततः स वायुना स्पृष्टः शनैरुजीवते पुनः ।।
ततः पापविशुद्ध्यर्थं क्षिप्यते नरकार्णवे ।। ८८ ।।
अष्टाविंशतिरेवाधः क्षितेर्नरककोटयः।।
सप्तमस्य तलस्यांते घोरे तमसि संस्थिताः ।। ८९ ।।
 रौरवप्रभृतीनां च नरकाणां शतं स्मृतम् ।।
चत्वारिंशत्समधिकं महानरकमंडलम् ।। 4.6.९० ।।
येषु पापाः प्रपच्यंते नराः कर्मानुरूपतः ।।
यातनाभिर्विचित्राभिराकर्मप्रक्षयाद्भृशम् ।। ९१ ।।
आ मलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ।।
तथा पापक्षयात्पापाश्शोध्यंते नरकाग्निषु ।। ९२ ।।
सुगाढहस्तया बाढं तप्तशृंखलया नराः ।।
महावृक्षाग्रशाखायां लंब्यंते यमकिंकरैः ।। ९३ ।। ।
ततस्ते सर्पयंत्रेण क्षिप्ता दोल्यंति किंकरैः ।।
दोल्यंतश्चातिवेगेन निःसंज्ञा यांति योजनम् ।। ९४ ।।
अंतरिक्षस्थितानां च लोहभारशतं ततः ।।
पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ।। ९५ ।।
तेन भारेण महता भृशमातर्द्दिता नराः ।।
ध्यायंतः स्वानि कर्माणि तूष्णीं तिष्ठेति विह्वलाः ।। ।।९६ ।।
ज्वालाभिरग्निवर्णाभिर्ल्लोहदंडैः सकंटकैः।।
हन्यंते किंकरैर्घोरैः समंतात्पापकारिणः ।।९७ ।।
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।।
समंततः प्रलिप्यंते क्षतांगा जर्जरीकृताः ।। ९८ ।।
पुनर्विदार्य चांगेषु शिरसःप्रभृति क्रमात् ।।
वृन्ताकवत्प्रपच्यंते तप्ततैलकटाहके ।। ९९ ।।
विष्ठापूर्णे ततः कूपे कृमीणां निचये ततः ।।
मेदस्त्वक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ।। 4.6.१०० ।।
भक्ष्यंते क्रिमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः ।।
श्वभिर्दंशैर्वृकैर्घोरैर्व्याघ्रैरप्यथ वानरैः ।। १०१ ।।
पच्यंते मांसवच्चापि प्रदीप्तांगारराशिषु ।।
प्रोताः शूलेषु तीक्ष्णेषु नराः पापेन कर्मणा ।। १०२।।
तिलपिंडैरिवाक्रम्य घोरैः कर्मभिरात्मनः ।।
तिलवत्सम्प्रपीडयन्ते चक्राख्ये नरके तथा ।। १०३ ।।
भिद्यंते चापि तल्पेषु लोहभ्राष्ट्रेष्वनेकधा ।।
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः ।। १०४ ।।
बहुशः पीड्यते जिह्वा याऽसत्यप्रियवादिनी ।।
संदंशेन सुतप्तेन प्रपीड्यन्ते च पादयोः ।। १-५।।
मिथ्यागमप्रवक्तुश्च द्विजिह्वस्य च निर्गता ।।
जिह्वार्द्धक्रोशविस्तीर्णा हलैस्तीक्ष्णैश्च बाध्यते ।। ।। १०६ ।।
निर्भर्त्सयंति ये क्रूरा मातरं पितरं गुरुम् ।।
तेषां वक्ष उलूकाभिर्मुखमापूर्य सेव्यते ।।१०७।।
ततः क्षारेण दीप्तेन ताम्रेण तु पुनःपुनः ।।
हतेनापूर्यतेऽत्यर्थं तप्ततैलैश्च तन्मुखम् ।। १०८ ।।
इतस्ततः पुनर्वक्त्रं भृशमापूर्य हन्यते ।।
विष्ठाभिः कृमिभिश्चापि सुवर्णहरणैर्नरः ।। १०९ ।।
परिष्वजति चात्युग्रां प्रदीप्तां लोहशाल्मलीम् ।।
हन्यते पृष्ठदेशे च पुनस्तीक्ष्णैर्महाघनैः ।। 4.6.११० ।।
 दंतुरेणातिकूटेन क्रकचेन बलीयसा ।।
शिरः प्रभृति पादांतं घोरैः कर्मभिरात्मजैः ।।
खाद्यते स्वानि मांसानि पायते शोणितं स्वकम् ।। १११ ।।
अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम्।।
इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृतमस्तकाः ।। ११२ ।।
असितालवने घोरे च्छिद्यंते खंडखंडशः।।
सूचीभिर्भिन्नसर्वांगास्तप्तशूलप्ररोपिताः ।।
संबाध्यमाना विवशाः क्लिश्यंते न म्रियंति वै ।। ११३ ।।
देहादुत्साद्यमांसानि भिद्यंतेऽस्थीनि मुद्गरैः ।।
दृष्टिराकृष्यते तूर्णं यमदूतैर्बलोत्कटैः ।। ११४ ।।
निरस्तास्ते निरुच्छ्वासास्तिष्ठंति नरके ध्रुवम् ।।
उच्छ्वसंति सदा श्वासैर्वालुकावदनावृताः ।। ११५ ।।
रौरवे रोदमानाश्च पीड्यन्ते विविधैः शरैः ।।
महारौरवपीडाभिर्महतीभिस्तदंतिके ।। ११६ ।।
पदोरास्ये गुदे चैव पार्श्वे चोरसि मस्तके ।।
निखन्यंते घनैस्तीक्ष्णैः सुतप्तैर्लोहशंकुभिः ।। ११७ ।।
सुतप्तवालुकायां च प्रलुठ्यन्ते पुनःपुनः ।।
जतुपंके भृशं तप्ते क्षिप्रा क्रन्दंति विस्तरम् ।। ११८ ।।
तेनतेनैव रूपेण हसन्ते पारदारिकम् ।।
गाढमालिङ्ग्यते नारीं ज्वलंतीं लोहनिर्मिताम् ।। ११९ ।।
पूर्वाकारं च पुरुषं प्रज्वलंतं समंततः ।।
दुश्चारिणीः स्त्रियो गाढमालिंगंति वदंति च ।। 4.6.१२० ।।
किं प्रधावसि वेगेन ते न मोक्षोऽस्ति सांप्रतम् ।।
लंघितस्ते यथा भर्ता पापं भुंक्ष्व तथाधुना ।। १२१ ।।
लोहकुम्भे तथा क्षिप्ताः सविधानैः शनैःशनैः ।।
मृद्वग्निनाथ पच्यंते स्वपापैरेव मानवाः ।। १२२ ।।
क्वणंत्युदूखले सास्राः प्रक्षिप्यंते शिलासु च ।।
क्षिप्यंते चांधकूपेषु दश्यंते भ्रमरैर्भृशम् ।। १२३ ।।
कृमिभिर्भिन्नसर्वांगाः शतशो जर्जरीकृताः ।।
सुतीक्ष्णक्षारकूपेपु क्षिप्यंते तदनंतरम्।। १२४ ।।
महाज्वाले च नरके पापाः फूत्कारयंति च ।।
इतस्ततश्च धावंति दह्यमानास्तदर्च्चिषा ।। १२५ ।।
पृष्ठे चानीय जंघे द्वे विन्यस्ते स्कन्धयोः स्थिते ।।
तयोर्मध्येन चाकृष्य बाहुपृष्ठेन गाढतः ।।
बद्ध्वा परस्परं सर्वं सुदृढं गाढरज्जुभि. ।। १२६ ।।
पीडयंति सुसंरब्धा भ्रमरास्तीक्ष्णलोहजाः ।।
मानिनां क्रोधिनां चैव पुरा पापस्य संशयात् ।। १२७ ।।
पापानां नरके पुंसां घृष्यते चंदनं यथा ।।
शरीराभ्यंतरगतं तरुणानां च दारुणम् ।। १२८ ।।
पिंडबंधो स्मृतो याम्यो महाज्वालेषु यातनाः ।।
रज्जुभिर्वेष्टितांगाश्च प्रलिप्ताः कर्दमेन च ।।
करीषरूक्षवह्नौ च पच्यंते न म्रियंति च ।। १२९ ।।
सुतीक्ष्णक्षारतोयेन शर्करासु शिलासु च ।।
आ पापसंक्षयात्पापा घृष्यंते चंदनं यथा ।। 4.6.१३० ।।
शरीराभ्यन्तरगतैः प्रभूतैः कृमिभिर्नराः ।।
भक्ष्यंते तीक्ष्णवदनैरादेहप्रक्षयाट् भृशम् ।। १३१ ।।
कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु ।।
तिष्ठन्त्युद्विग्नहृदयाः पर्वताभ्यां च पीडिताः ।। १३२ ।।
सुतप्तवज्रलेपेन शरीरमनुलिप्यते ।।
अधोमुखोर्ध्वपादाश्च धृतास्तप्यंति वह्निषु ।। १३३ ।।
वदनांते प्रविन्यस्तं सुतप्तायोमयं गुडम् ।।
ते खादंति पराधीना हन्यमानास्तु मुद्गरैः ।। १३४ ।।
ये शिवायतनारामवापीकूपमठांग णात् ।।
अभिद्रवंति पापिष्ठा नरास्तत्र वसंति च ।। १३५ ।।
व्यायामोद्वर्तनाभ्यंगस्नानमापानभोजनम् ।।
क्रीडनं मैथुनं द्यूतमाच रंति रमंति च ।। १३६ ।।
ते बाधैर्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः ।।
निरयाग्निषु पच्यंते यावदाचन्द्रतारकम् ।। १३७ ।।
ये शृण्वंति गुरोर्निंदां तेषां कर्णः प्रपूर्य्यते ।।
अग्निवर्णैरयःकीलैस्तप्तताम्रादिभिर्द्रुतैः ।। १३८ ।।
त्रपुसीसारकूटाद्यैः क्षारेण जतुना पुनः ।।
क्रमादापूर्यते कर्णो नरकेषु च यातनाः ।।
अनुक्रमेण सर्वेषु भवंत्येताः समंततः ।। १३९ ।।
सर्वेंद्रियाणामप्येवं क्रमात्पापेन यातनाः ।।
भवंति घोराः प्रत्येकं शरीरे तत्कृतेन च ।। 4.6.१४० ।।
स्पर्शलोभेन ये मूढाः संस्पृशंति परस्त्रियम् ।।
तेषां त्वगग्निवर्णाभिः सूचीभिः पूर्यते भृशम् ।।१४१।।
ततः क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।।
यातना च महाकष्टा सर्वेषु नरकेषु च ।। १४२ ।।
गुरोः कुर्वंति भ्रुकुटिं क्रूरं चक्षुश्च ये नराः ।।
परदारांश्च पश्यंति लुब्धाः स्निग्धेन चक्षुषा ।।१४३।।
सूचीभिरग्निवर्णाभिस्तेषां नेत्रं प्रपूर्यते ।।
क्षाराद्यैश्च क्रमात्सर्वैर्देहे सर्वाश्च यातनाः ।। १४४ ।।।
देवाग्निगुरुविप्राणां येऽनिवेद्य प्रभुंजते ।।
लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं प्रपूर्यते ।। १४५ ।।
ततः क्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् ।।।
शरीरे च महाघोराश्चित्रा नरकयातनाः ।।१४६।।
ये शिवारामपुष्पाणि लोभात्संगृह्य पाणिना ।।
जिघ्रंति मूढमनसः शिरसा धारयंति च ।।१४७।।।
आपूर्यते शिरस्तेषां सुतप्तैर्लोहशंकुभिः ।।
नासिका चातिबहुशस्ततः क्षारादिभिः पुनः ।। १४८ ।।
ये निंदंति महात्मानमाचार्यं धर्मदेशिकम् ।।
शिवभक्तांश्च ये मूढाः शिवधर्मं च शाश्वतम् ।। १४९ ।।
 तेषामुरसि कंठे च जिह्वायां दंतसंधिषु ।।
तालुकोष्ठे च नासायां मूर्ध्नि सर्वांगसं धिषु ।। 4.6.१५० ।।
अग्निवर्णाः सुतप्ताश्च त्रिशिखा लोहशंकवः ।।
आखन्यंते सुबहुशः स्थानेष्वेतेषु मुद्गरैः ।। १५१ ।।
ततः क्षारेण तप्तेन ताम्रेण त्रपुणा पुनः ।।
तप्ततैलादिभिः सर्वैरापूर्यंते समंततः ।। १५२ ।।
क्षारताम्रादिभिर्दीप्तैर्दह्यंते बहुशः पुनः ।।
नरकेषु च सर्वेषु विचित्रा देहया तनाः ।। १५३ ।।
भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः ।।
शिवायतनपर्यंते शिवारामे च कुत्रचित् ।। १५४ ।।
समुत्सृजंति ये पापाः पुरीषं मूत्रमेव वा ।।
तेषां लिंगं सवृषणं चूर्ण्यते लोहमुद्गरैः ।। १५५ ।।
सूचीभिरग्निवर्णाभिस्ततश्चापूर्यते पुनः ।।
लोहदण्डश्च सुमहानग्निवर्णः सकंटकः ।।
आखन्यते गुदे तेषां यावन्मूर्ध्नि विनिर्गतः ।।१५६।।
ततः क्षारेण महता ताम्रेण त्रपुणा पुनः ।।
द्रुतेनापूर्यते गाढं गुदं शिश्नं हि देहिनाम्।।१५७।।
मनः सर्वेन्द्रियाणां च यस्मादुक्तं प्रवर्त्तकम् ।।
तस्मादिन्द्रियदुःखेन जायते तत्सुदुःखितम् ।।१५८।।
धने सत्यपि ये दानं न प्रयच्छंति तृष्णया ।।।
अतिथिं चावमन्यंते कालप्राप्तं गृहाश्रमे ।।१५९।।
ते लोहतोरणे बद्धा हस्तपादावताडिताः ।।
विदारितांगाः शुष्यंते तिष्ठंत्यब्दशतं नराः ।।4.6.१६०।।
हस्तपादललाटेषु कीलिता लोहशंकुभिः ।।
नित्यं च नीवृतं वक्त्रं कीलकद्वयनाडितम् ।। १६१ ।।
कृमिभिः प्राणिभिश्चोग्रैर्लोहदंडैश्च वायसैः ।।
उपद्रवैर्बहुविधैः सर्पैर्मुखरकैस्ततः ।। १६२ ।।
आपीड्यंते जिह्वामूले निबध्य शृंखलाः पुनः ।।
तिष्ठंति लंबमानाश्च लोहभारप्रपीडिताः ।।१६३।।
स्निग्धे च वृषणे नद्धे लोहभारद्वयं पुनः ।।
तिष्ठते लंबमानं च बहुभारचतुर्गुणम् ।। १६४ ।।
ततः स्वमांसमुत्कृत्य तिलमात्रप्रमाणतः ।।
भोजनं दीयते तेषां सूच्यग्रेण सशोणितम् ।। १६५ ।।
यदा निर्मांसतां प्राप्ताः कालेन महता पुनः ।।
ततः क्षारेण दीप्तेन वपुस्तेषां प्रलिप्यते ।। १६६ ।।
सिच्यंते वर्षधाराभिः शोष्यंते वायुना पुनः ।।
सिच्यंते तप्ततैलेन प्रतप्तेन समंततः ।। १६७ ।।
पश्चात्ते वह्निना भूयो दूरस्थेन शनैः शनैः ।।
निःशेषयातनाभिश्च पीड्यंते क्रमशः पुनः ।। १६८ ।।
भृशं बुभुक्षया पीडा मूर्च्छयातिपिपासया ।।
अत्युष्णेनातिशीतेन पापानां समरेण च ।। १६९ ।।
एवमादिमहाघोरा यातनाः पापकारिणः ।।
एकैके नरके चैव शतशोथ सहस्रशः ।। 4.6.१७० ।।
प्रत्येकं यातनाश्चित्राः सर्वेषु नरकेषु च ।।
कष्टं वर्षशतेनापि सोढुं सर्वैश्च नारके ।।१७१।।
एते च विविधैर्घोरैर्यात्यमानाश्च कर्मभिः ।।
म्रियन्ते नैव पापिष्ठा विविधाः पापकारिणः ।। ।। १७२ ।।
महाघोराभिघोराख्या कालाग्निसदृशोपमाः ।।
श्रुतैरेतैर्महारौद्रैर्म्रियन्ते मृदुचेतसः ।। १७३ ।।
ततस्तेनात्र कथिताः पापा गच्छंति तान्स्वयम् ।।
पुत्रमित्रकलत्रार्थं यदा पुण्यं त्वपाकृतम् ।। १७४ ।।
एकाकी दह्यते तेन न च पश्यति तानि सः ।।
आत्मना च कृतं पापं भोक्तव्यं ध्रुवमात्मना ।। १७५ ।।
तत्किमन्योपघातार्थं मूढ पापं कृतं त्वया ।।
एवं दूतैरुपालब्धास्ते पृच्छंति ततः पुनः ।। १७६ ।।
कियंतं केन पापेन कालमत्रायते नरः ।।
देवद्रव्यविनाशेन गुरुद्रोहादिकर्मभिः ।।
पापात्सर्वेषु पच्यंते नरकेष्वामहाक्षयात् ।। ३७७ ।।
महापातकिनश्चापि सर्वेषु नरकेष्विह ।।
आचंद्रतारकं यावत्पीड्यंते विविधैर्वधैः ।। १७८ ।।
महापातकिनश्चान्ये नरकार्णवकोटिषु ।।
चतुर्दशसु पच्यंते कलार्धं विविधैर्वधैः ।। १७९ ।।
उपपातकिनश्चापि तदर्थं यांति मानवाः ।।
शेषपापैस्तदर्धं तु कालं चापि तथाविधम् ।। 4.6.१८० ।।
तस्मात्पापं न कुर्वीत चंचले जीविते सति ।।
पापेन हि ध्रुवं यांति नरकेषु नराः स्वयम् ।। १८१ ।।
यः करोति नरः पापं तस्यात्मा ध्रुवमप्रियः ।।
पापस्येह फलं दुःखं तद्भोक्तव्यमिहात्मना ।। १८२ ।।
कथं ते पापनिरता नरा रात्रिषु शेरते ।।
मरणांतरिता येषां नारकी तीव्रयातना ।। १८३ ।।
एवं क्लिष्टविशुद्धाश्च सावशेषेण कर्मणा ।।
ततः क्षितिं समासाद्य जायन्ते देहिनः पुन. ।।
स्थावरा विविधाकारास्तृणगुल्मादिभेदतः ।। ।।। १८४ ।।
तत्रानुभूय दुःखानि जायंते कीटयोनिषु ।।
निष्क्रांताः कीटयोनिभ्यो जायन्ते पक्षिणस्ततः ।। १८५ ।।
संश्लिष्टाः पक्षिभावेन भवंति मृगजादिषु ।।
मार्गं दुःखमतिक्रम्य जायंते पशुयोनिषु ।। १८६ ।।
क्रमाद्गोयोनिमासाद्य जायन्ते मानवाः पुनः ।।
एवं योनिषु सर्वासु परिक्रम्य क्रमेण तु ।।
कालांतरवशाद्यांति मानुष्यमतिदुर्लभम् ।। १८७ ।।
व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगोचरात् ।।
विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ।। १८८ ।।
मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम् ।।
द्वयोर्न साधयत्येकं स मृतस्तप्यते चिरम् ।। ।। १८९ ।।
देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम् ।।
तत्संप्राप्य कथाः कुर्यान्न गच्छेन्नरकं यथा ।। 4.6.१९० ।।
स्वर्गापवर्गलाभाय यदि नास्ति समुद्यतः ।।
स्वर्गस्य मूलं मानुष्यं तद्यत्नादनुपालयेत् ।। १९१ ।।
धर्ममूलेन मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।।
यदि लाभे न यत्नस्ते मूलं रक्षस्व यत्नतः ।। १९२ ।।
मनुष्यत्वे च विप्रत्वं यः संप्राप्यातिदुर्ल्लभम् ।।
न करोत्यात्मनः श्रेयः कोन्यस्तस्मादचेतनः ।। १९३ ।।
सर्वेषामेव देशानां मध्यदेशः परः स्मृतः ।।
अतः स्वर्गश्च मोक्षश्च यशः संप्राप्यते नरैः ।। १९४ ।।
एतस्मिन्भारते पुण्ये प्राप्य मानुष्यमध्रुवम् ।।
यःकुर्यादात्मनः श्रेयस्तेनात्मा रक्षितः स्वयम् ।।
यः कुर्यान्नात्मनः श्रेयस्तेनात्मा वंचितः स्वयम् ।। १९५ ।।
भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरियं मता ।।
इह यत्क्रियते कर्म स्वर्गे तदुपभुज्यते ।। १९६ ।।
यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचर ।।
अस्वस्थश्चातियत्नेन न किञ्चित्कर्तुमुत्स हेत् ।। १९७ ।।
अध्रुवेण शरीरेण ह्यध्रुवं यः प्रसाधयेत् ।।
ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ।। १९८ ।।
आयुषः खंडखडानि निपतंति तवा ग्रतः ।।
अहोरात्रापदेशेन किमर्थं नावबुध्यसे ।। १९९ ।।
यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।।
आकस्मिके हि मरणे धृतिं विंदेत कस्तदा ।। 4.6.२०० ।।
परित्यज्य यदा सर्वमेकाकी यास्यसि धुवम् ।।
न ददासि तदा कस्मात्पाथेयार्थमिदं धनम् ।। २०१ ।।
गृहीतदानपाथेया सुखं यांति महाध्वनि ।।
अन्यथा क्लिश्यते जंतुः पाथेयरहितः पथि ।। २०२ ।।
येषां द्विजेन्द्रवाहित्री पूर्णभांडा तु गच्छति ।।
स्वर्गदेशस्य पुर तस्तेषां लाभः पदेपदे।।२०३।।
इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।।
पुण्येन याति देवत्वमपुण्यान्नरकं व्रजेत् २०४।।
ये मनागपि देवेशं प्रपन्नाः शरणं शिवम्।।
तेपि घोरं न पश्यंति यमस्य वदनं नराः।।२०५।।
किं तु पापैर्महाघोरैः किञ्चित्कालं शिवाज्ञया।
।। भवंति प्रेत राजानस्ततो यांति शिवालयम्।। २०६।।
ये पुनः सर्वभावेन प्रतिपन्ना महेश्वरम् ।।
न ते लिप्यंति पापेन पद्मपत्रमिवांभसा ।। २०७ ।।
तस्मा द्विवर्धयेद्भक्तिमीश्वरे सततं बुधः ।।
तन्माहात्म्यविचारेण भवदोषविरागतः ।। २०८ ।।
पापानि पंच परमार्थतयैव पार्थ दुःखप्रदानि सुचिरं पितृ राजलोके ।।
अन्यानि यानि चिरकालभयानकानि वक्तुं न यांति किल तानि परिस्फुटानि ।। २०९ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभाशुभफलनिर्देशो नाम षष्ठोऽध्यायः ।। ६ ।।