भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००८

← अध्यायः ००७ भविष्यपुराणम्
अध्यायः ००८
वेदव्यासः
अध्यायः ००९ →


तिलकव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
ब्रह्मेश केशवादीनां गौर्या गणपतेस्तथा ।।
दुर्गासूर्याग्निसोमानां व्रतानि मधुसूदन ।। १ ।।
शास्त्रांतरेषु दृष्टानि तव बुद्धिगतानि च ।।
तानि सर्वाणि मे देव वद देवकिरनन्दन ।। २ ।।
प्रतिपत्क्रमयोगेन विहिता यस्य या तिथिः ।।
देवस्य तस्यां यत्कार्यं तदशेषेण कीर्तय ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
वसंते किंशुकाशोकशोभने प्रतिपत्तिथिः ।।
शुक्ला तस्यां प्रकुर्वीत स्नानं नियमतत्परः।। ४ ।।
नारी नरो वा राजेन्द्र संतर्प्य पितृदेवताः ।।
नद्यास्तीरे तडागे वा गृहे वा नियतात्मवान्।। ५ ।।
पिष्टातकेन विलिखेद्वत्सरं पुरुषाकृतिम् ।।
ततश्चन्दनचूर्णेन पुष्पधूपादिनार्चयेत् ।।६।
दीपैश्चापि सनैवेद्यैः पूजयेद्वत्सरं तदा ।।
मासर्तुनामभिः पश्चान्नमस्कारांतयोजितैः ।।
पूजयेद्ब्राह्मणान्विद्वान्मंत्रैर्वेदोदितैः शुभैः ।। ७ ।।
संवत्सरोऽसि परिवत्सरोसीडा वत्सरोऽभित्सरोऽसि उषसस्ते कल्पंतामहोरात्रास्ते कल्पंतामर्धमासस्ते कल्पतां मासास्ते कल्पतामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम् ।। ।। ८ ।।
एवमभ्यर्च्य वासोभिः पश्चात्तमभिवेष्टयेत् ।।
 कालोद्भवैर्मूलफलैनैर्वेद्यैर्मोदकादिभिः ।। ९ ।।
ततस्तं प्रार्थयेत्पश्चात्पुरः स्थित्वा कृतांजलिः।।
भगवंस्त्वत्प्रसादेन वर्ष शुभदमस्तु मे ।। 4.8.१० ।।
एवमुक्त्वा यथाशक्ति दद्याद्विप्राय दक्षिणाम् ।।
ललाटपट्टे तिलकं कुयच्चांदनपङ्कजम् ।।११।।
ततः प्रभृत्यनुदिनं तिलकालंकृतं मुखम् ।।
धार्यं संवत्सरं यावच्छशिनेव नभस्तलम् ।। १२ ।।
एवं नरो वा नारी वा व्रतमेतत्समाचरेत् ।।
सदैव पुरुष व्याघ्र भोगान्भुवि भुनक्त्यसौ ।। १३ ।।
भूताः प्रेताः पिशाचाश्च दुर्वारा वैरिणो ग्रहाः ।।
निरर्थका भवंत्येते तिलकं वीक्ष्य तत्क्षणात् ।। १४ ।।
पूर्वमासीन्महीपालो नाम्ना शत्रुंजयो जयी ।।
चित्रलेखेति तस्याभूद्भार्या चारित्रभूषणा ।। १५ ।।
तया व्रतमिदं चैत्रे गृहीतं द्विजसन्निधौ ।।
संवत्सरं पूजयित्वा धृत्वा हृदि जनार्दनम् १६।।
असूयुः क्षेप्तुकामो वा समागच्छति यः पुरः ।।
प्रयाति प्रियकृत्तस्या दृष्ट्वा मुखमधोमुखः।।१७।।
सपत्नीदर्पापहरा वशीकृतमहीतला ।।
भर्तुरिष्टा प्रहृष्टा च सुखमास्ते निराकुला ।।१८।।
तावत्करेणाभिभूतो भर्ता पुत्रः सवेदनः ।।
शिरोऽर्त्या नाशं प्रयातः सुहृदां दुःखदायकः ।।१९।।
धर्मराजपुरं प्राप्तुं सर्वभूतापहारकः।।
तस्मिन्क्षणे महाराजः धर्मराजस्य किंकराः।।4.8.२०।।
तस्य द्वारमनुप्राप्ताः प्रवेष्टुं गृहमञ्जसा ।।
शत्रुंजयं समानेतुं कालमृत्युपुरःसराः ।।२१।।
पार्श्वस्थितां चित्रलेखां तिलकालंकृताननाम् ।।
दृष्ट्वा प्रनष्टसंकल्पाः परावृत्य गताः पुनः।।२२।।
गतेषु तेषु स नृपः पुत्रेण सह भारत ।।
नीरुजो बुभुजे भोगान्पूर्वकर्मार्जिताञ्छुभान् ।। २३ ।।
एतद्व्रतं महाभाग कीर्तितं ते महोदयम् ।।
शंकरेण समाख्यातं मम पूर्वं युधिष्ठिर ।।२४।।
एतत्त्रिलोकतिलकालकभूषणं ते ख्यातं व्रतं सकलदुःखहरं परं च ।।
इत्थं समाचरति यः स सुखं विहृत्य मर्त्यः प्रयाति पदमापदि पद्मयोनेः ।। २५ ।।

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलकव्रतकथनं नामाष्टमोऽध्यायः ।। ८ ।।