भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ००९

← अध्यायः ००८ भविष्यपुराणम्
अध्यायः ००९
वेदव्यासः
अध्यायः ०१० →


अशोकव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
आश्वयुच्छुक्लपक्षस्य प्रथमेऽह्नि दिनोदये ।।
अशोकं पूजयेद्वृक्षं प्ररूढशुभपल्लवम् ।। १ ।।
विरूढैः सप्तधान्यैश्च गुण कैर्मोदकैः शुभैः ।।
फलैः कालोद्भवैर्दिव्यैर्न्नालिकेरैः सदाडिमैः ।। २ ।।
पुष्पधूपादिना तद्वत्पूजयेत्तद्दिनेऽनघ ।।
अशोकं पांडवश्रेष्ठ शोकं नाप्नोति कुत्रचित् ।। ३ ।।
पितृभ्रातृपतिश्वश्रूश्वशुराणां तथैव च ।।
अशोक शोकशमनो भव सर्वत्र नः कुले ।। ४ ।।
इत्युच्चार्य ततो दद्यादर्घ्यं श्रद्धासमन्वि तम् ।।
पताकाभिरलंकृत्य प्रच्छाद्य शुभवाससा ।। ५ ।।
दमयन्ती यथा स्वाहा यथा वेदवती सती ।।
तथाशोकव्रतादस्माज्जायते पतिवल्लभा ।। ।। ६ ।।
वने व्रजंत्या सद्धर्मः सीतया संप्रदर्शितः ।।
दृष्ट्वाऽशोकं वने पार्थ पल्लवालंकृतांबरम् ।। ७ ।।
कृत्वा समीपे भर्तारं देवरं च तिलाक्षतैः ।।
दीपालंकृतनैवेद्यधूपसूत्रफलार्च्चनैः ।। ८ ।।
अर्चयित्वा ह्यर्थितोऽसौ रक्ताशोको युधिष्ठिर ।।
मैथिल्या प्राञ्जलिर्भूत्वा शृण्वतो राघवस्य च ।। ९ ।।
चिरं जीवतु मे वृद्धः श्वशुरः कोशलेश्वरः ।।
भर्ता मे देवराश्चैव जीवंतु भरतादयः ।।
कौशल्यामपि जीवन्तीं पश्येयमिति मैथिली ।। 4.9.१० ।।
ययाचे तं महाभागा द्रुमं सत्योपयाचनम् ।।
प्रदक्षिणमुपावृत्य ततस्ते प्रययुः पुनः ।। ११ ।।
एवमन्यापि या नारी पूजयेद्भुवि तं नगम् ।।
तिल तंडुलसंमिश्रैर्यवगोधूमसर्षपैः ।। १२ ।।
क्षमाप्य वन्दयेन्मूलं पादपं रक्तपल्लवम् ।।
मन्त्रेणानेन कौंतेय प्रणम्य स्त्री पतिव्रता ।। १३ ।।
महावृक्ष महाशाख मकरध्वजमन्दिर ।।
प्रार्थये त्वां महाभाग वनोपवनभूषण ।। १४ ।।
एवमाभाष्य तं वृक्षं दत्त्वा विप्राय दक्षिणाम् ।।
सखीभिः सहिता साध्वी ततः स्वभवनं व्रजेत् ।। १५ ।।
याः शोकनाशनमशोकतरुं तरुण्यः संपूजयंति कुसुमाक्षतधूपदीपैः ।।
ताः प्राप्य सौख्यमतुलं भुवि भर्तृ जातं गौरीपदं प्रमुदिताः पुनराप्नुवंति ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अशोकव्रतवर्णनं नाम नवमोऽ ध्यायः ।। ९ ।।