भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५५

← अध्यायः ०५४ भविष्यपुराणम्
अध्यायः ०५५
वेदव्यासः
अध्यायः ०५६ →

जन्माष्टमीवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
जन्माष्टमीव्रतं ब्रूहि विस्तरेण ममाच्युत ।।
कस्मिन्काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर ।।
देवकी मां परिष्वज्य कृत्वोत्संगे रुरोद ह ।। २ ।।
तत्रैव रंगवाढेन मंचारूढजनोत्सवे ।।
मल्लयुद्धे पुरावृत्ते समेते कुकुराऽन्धके ।। ३ ।।
स्वजनैर्बंधुभिः स्निग्धैः सस्त्रीभिः समावृते ।।
वसुदेवोऽपि तत्रैव वात्सल्यात्प्ररुरोद ह ।। ४ ।।
समाकृष्य परिष्वज्य पुत्रपुत्रेत्युवाच ह ।।
सगद्गदस्वरो दीनो वाष्पपर्याकुलेक्षणः ।। ५ ।।
बलभद्रं च मां चैव परिष्वज्य मुदा पुनः ।।
अद्य मे सफलं जन्म जीवितं यत्सुजीवितम् ।। ६ ।।
यदुभाभ्यां सुपु त्राभ्यां समुद्भूतः समागमः ।।
एवं वर्षेण दांपत्ये हृष्टं पुष्टं तथा ह्यभूत् ।। ७ ।।
प्रणिपत्य जनाः सर्वे बभूवुस्ते प्रहर्षिताः ।।
एवं महोत्सवं दृष्ट्वा मामाह सकलो जनः ।। ८ ।।
प्रसादः क्रियतां नाथ लोकस्यास्य प्रसादतः ।।
यस्मिन्दिने जगन्नाथ देवकी त्वामजीजनत् ।। ९ ।।
तद्दिने देहि वैकुंठं कुर्मस्तेत्र नमोनमः ।।
सम्यग्भक्तिप्रपन्नानां प्रसादं कुरु केशव ।। 4.55.१० ।।
एवमुक्ते जनौघेन वसुदेवोऽतिविस्मितः ।।
विलोक्य बलभद्रं च मां च कृत्वा रुरोद ह ।।
एवमस्त्विति लोकानां कथयस्व यथा तथा ।।११।।
ततश्च पितुरादेशात्तथा जन्माष्टमीव्रतम् ।।
मथुरायां जनौघाग्रे पार्थ सम्यक्प्रकाशितम् ।। १२ ।।
पौरजना जन्मदिनं वर्षेवर्षे ममोदितम् ।।
पुनर्जन्माष्टमीं लोके कुर्वंतु ब्राह्मणादयः ।।
क्षत्रिया वैश्यजातीयाः शूद्रा येन्येऽपि धार्मिकाः ।। १३ ।।
सिंहराशिगते सूर्ये गगने जलदाकुले ।।
मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके ।।
वृषराशिस्थिते चन्द्रे नक्षत्रे रोहिणीयुते ।। १४ ।।
वसुदेवेन देवक्यामहं जातो जनाः स्वयम् ।।
एवमेतत्समाख्यातं लोके जन्माष्टमीव्रतम् ।। १५ ।।
भगवत्पार्श्वतो राजन्बहुरूपं महोत्सवम् ।।
मथुरायास्ततः पश्चाल्लोके ख्यातिं गमिष्यति ।।
शांतिरस्तु सुखं चास्तु लोकाः सन्तु निरामयाः ।। १६ ।।
।। युधिष्ठिर उवाच ।। ।।
तत्कीदृशं व्रतं देव लोकैः सर्वैरनुष्ठितम् ।।
जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम ।। १७ ।।
येन त्वं तुष्टिमायासि लोकानां प्रभुर व्ययः ।।
एतन्मे भगवन्ब्रूहि प्रसादान्मधुसूदन ।। १८ ।।
।। श्रीकृष्ण उवाच ।। ।।
पार्थ तद्दिवसे प्राप्ते दंतधावनपूर्वकम् ।।
उपवासस्य नियमं गृह्णीयाद्भक्तिभावितः ।। १९ ।।
एकेनैवोपवासेन कृतेन कुरुनंदन ।।
सर्वजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।। 4.55.२० ।।
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।। २१ ।।
ततः स्नात्वा च मध्याह्ने नद्यादौ विमले जले ।।
देव्याः सुशोभनं कुर्याद्देवक्याः सूतिकागृहम् ।। २२ ।।
पद्मरागैः पत्रनेत्रैर्मंडितं चर्चितं शुभैः ।।
रम्यं तु वनमालाभी रक्षामणिविभूषितम् ।। २३ ।।
सर्वं गोकुलवत्कार्यं गोपीजनसमाकुलम् ।।
घण्टामर्दलसङ्गीतमाङ्गल्यकलशान्वितम् ।। २४ ।।
यवार्धं स्वस्तिका कुड्यैः शंखवादित्रसंकुलम् ।।
वद्ध्वासुरा लोहखड्गैः प्रियच्छागसमन्वितम् ।। २५ ।।
धान्ये विन्यस्य मुसलं रक्षितं रक्षपालकैः ।।
षष्ठ्या देव्या च संपूर्णैर्नैवेद्यैर्विविधैः कृतैः ।। २६ ।।
एवमादि यथाशेषं कर्तव्यं सूतिकागृहम् ।।
एतन्मध्ये प्रतिष्ठाप्या सा चाप्यष्टविधा स्मृता ।। २७ ।।
कांचनी राजती ताम्री पैत्तली मृन्मयी तथा ।।
दार्वी मणिमयी चैव कर्णिका लिखिताथ वा ।। २८ ।।
सर्वलक्षणसम्पन्ना पर्यंके चार्द्धसुप्तिका ।।
प्रतप्तकांचनाभासा मया सह तपस्विनी ।। २९ ।।
प्रस्तुता च प्रसूता च तत्क्षणाच्च प्रहर्षिता ।।
मां चापि बालकं सुप्तं पर्यंके स्तनपायिनम् ।। 4.55.३० ।।
श्रीवत्सवक्षसं पूर्णं नीलोत्पलदल च्छविम् ।।
यशोदा चापि तत्रैव प्रसूता वरकन्यकाम् ।। ३१ ।।
तत्र देवगृहं नागा यक्षविद्याधरा नराः ।।
प्रणताः पुष्पमालाग्रव्यग्रहस्ताः सुरासुराः ।। ३२ ।।
संचरंत इवाकाशे प्राकारैरुदितोदितैः ।।
वसुदेवोऽपि तत्रैव खड्गचर्मधरः स्थितः ।। ३३ ।।
कश्यपो वसुदेवोयमदिति श्चापि देवकी ।।
बलभद्रः शेषनागो यशोदादित्यजायत ।। ३४ ।।
नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः ।।
एषोवतारो राजेन्द्र कंसोऽयं कालनेमिजः ।। ३५ ।।
तत्र कंसनियुक्ता ये दानवा विविधायुधाः ।।
ते च प्राहारिकाः सर्वे सुप्ता निद्राविमोहिताः ।। ३६ ।।
गोधेनुकुञ्जराश्चास्य दानवाः शस्त्रपाणयः ।।
नृत्यंत्यप्सरसो हृष्टा गंधर्वा गीततत्पराः ।। ३७ ।।
लेखनीयश्च तत्रैव कालियो यमुनाह्रदे ।।
रम्यमेवं विधिं कृत्वा देवकीं नवसूतिकाम् ।। ३८ ।।
 तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ।।
कूष्माण्डैर्नालिकेरैश्च खर्जूरैर्दाडिमीफलैः ।। ३९ ।।
बीजपूरैः पूगफलैर्ल्लकुचैस्त्रपुसैस्तथा ।।
कालदेशोद्भवैर्मुष्टैः पुष्पैश्चापि युधिष्ठिर ।। 4.55.४० ।।
ध्यात्वावतारं प्रागुक्तं मंत्रेणानेन पूजयेत् ।। ४१ ।।
गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैर्भृङ्गारादर्शकुम्भप्रमरकृतकरैः सेव्यमाना मुनीन्द्रैः ।।
पर्यंके स्वास्तृते या मुदिततरमनाः पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुवदना देवकी कांतरूपा ।। ४२ ।।
पादावभ्यंजयंतीं श्रीर्देवक्याश्चरणांतिके ।।
निषण्णा पङ्कजे पूज्या नमो देव्यै च मंत्रतः ।।४३।।
ॐ देवक्यै नमः ।। ॐ वसुदेवाय नमः ।।
ॐ बलभद्राय नमः ।। ॐ श्रीकृष्णाय नमः ।।
ॐ सुभद्रायै नमः ।। ॐ नन्दाय नमः।। ॐ यशोदायै नमः ।।
एवमादीनि नामानि समुच्चार्य पृथक्पृथक् ।।
पूजयेयुर्द्विजाः सर्वे स्त्रीशूद्राणाममंत्रकम् ।। ४४।।
विध्यंतरमपीच्छंति केचिदत्र द्विजोत्तमाः ।।
चन्द्रोदये शशाङ्काय अर्घ्यं दद्याद्धरिं स्मरेत् ।। ४५ ।।
अनघं वामनं शौरिं वैकुंठं पुरुषोत्तमम् ।।
वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।। ४६ ।।
वाराहं पुण्डरीकाक्षं नृसिंहं ब्राह्मणप्रियम् ।।
दामोदरं पद्मनाभं केशवं गरुडध्वजम् ।। ४७ ।।
गोविन्दमच्युतं कृष्णमनंतमपराजितम् ।।
अधोक्षजं जगद्बीजं सर्गस्थित्यंतकारणम् ।। ४८ ।।
अनादिनिधनं विष्णुं त्रैलोक्येशं त्रिविक्रमम् ।।
नारायणं चतुर्बाहुं शंख चक्रगदाधरम् ।। ४९ ।।
पीतांबरधरं नित्यं वनमालाविभूषितम् ।।
श्रीवत्साङ्कं जगत्सेतुं श्रीधरं श्रीपतिं हरिम् ।। 4.55.५० ।।
योगेश्वराय योगेशभवाय योगपतये गोविन्दाय नमोनमः ।। (इति स्नान मंत्रः ।।)
यज्ञेश्वराय यज्ञसंभवाय यज्ञपतये गोविन्दाय नमोनमः ।। ५१ ।।
इत्यनुलेपनार्घ्याद्यर्चनधूपमंत्रः ।।
विश्वाय विश्वेश्वराय विश्वसंभवाय विश्वपतये गोविन्दाय नमोनमः ।। ५२ ।। ( इति नैवेद्यमंत्रः ।।)
धर्मेश्वराय धर्मपतये धर्मसंभवाय गोविन्दाय नमोनमः ।। ५३ ।। (इति दीपासनमंत्रः ।।)
क्षीरोदार्णवसंभूत अत्रिनेत्रसमुद्भव ।।
गृहाणार्घ्यं शशांकेन्दो रोहिण्या सहितो मम ।। ५४ ।।
स्थंडिले स्थापयेद्देवं सचन्द्रां रोहिणीं तथा ।।
देवकीं वसुदेवं च यशोदां नन्दमेव च ।। ५५ ।।
बलदेवं तथा पूज्य सर्वपापैः प्रमुच्यते ।।
अर्द्धरात्रे वसोर्द्धारां पातयेद्गुडसर्पिषा ।।५६।।
ततो वर्द्धापनं षष्ठीनामादिकरणं मम ।।
कर्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने ।।५७।।
यथा मम तथा कार्यो भगवत्या महोत्सवः ।।
ब्राह्मणान्भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ।। ५८ ।।
हिरण्यं काञ्चनं गावो वासांसि कुसुमानि च ।।
यद्यदिष्टतमं तत्तत्कृष्णो मे प्रीयतामिति ।। ५९ ।।
यमेवं देवकी देवी वसुदेवादजीजनत् ।।
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।। 4.55.६० ।।
सुजन्मवासुदेवाय गोब्राह्मणहिताय च ।।
शान्तिरस्तु शिवं चास्तु इत्युक्त्वा तु विसर्जयेत् ।। ६१ ।।
एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम् ।।
वर्षेवर्षे भगवतो मद्भक्तो धर्मनन्दन ।। ६२ ।।
नरो वा यदि वा नारी यथोक्तफलमाप्नुयात्।। ६३ ।।
पुत्रसंतानमारोग्यं धनधान्यादिसद्गृहम् ।।
शालीक्षुयवसंपूर्णमण्डलं सुमनोहरम् ।। ६४ ।।
तस्मिन्राष्ट्रे प्रभुर्भुंक्ते दीर्घायुर्मनसेप्सितान् ।।
परचक्रभयं नास्ति तस्मि न्राज्येऽपि पाण्डव ।। ६५ ।।
पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत् ।।
यस्मिन्गृहे पांडुपुत्र क्रियते देवकीव्रतम् ।। ६६ ।।
न तत्र मृत निष्क्रांतिर्न गर्भपतनं तथा ।।
न च व्याधिभयं तत्र भवेदिति मतिर्मम ।। ६७ ।।
न वैद्यजनसंयोगो न चापि कलहो गृहे ।।
संपर्केणापि यः कश्चित्कुर्याज्जन्माष्टमीव्रतम् ।।
विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशयः ।। ६८ ।।
जन्माष्टमी जनमनोनयनाभिरामा पापापहा सपदि नंदितनंदगोपा ।।
यो देवकीं सदयितां यजतीह तस्यां पुत्रानवाप्य समुपैति पदं स विष्णोः ।। ६९ ।।

इति श्रीभविष्पे महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे जन्माष्टमीव्रतवर्णनं नाम पंचपंचाशत्तमोऽध्यायः ।। ५५ ।।