भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६०

← अध्यायः ०५९ भविष्यपुराणम्
अध्यायः ०६०
वेदव्यासः
अध्यायः ०६१ →

श्रीवृक्षनवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
समुत्पन्नेषु रत्नेषु क्षीरोदमथने पुरा ।।
दैत्यानां मोहनार्थाय योषिद्भूते जनार्दने ।। १ ।।
बिल्वे वृक्षे क्षणं श्रांता विश्रांता कमलालया ।।
यामेवमिति वान्योन्यं युयुधुर्देवदानवाः ।। २ ।।
जिताः सर्वे पुरा पार्थ युद्धे कृष्णेन चक्रिणा ।।
पातालं गमिता दैत्याः सश्रीकः स्वयमाययौ ।। ३ ।।
श्रीः समावासिता यस्माच्छ्रीवृक्षस्तु ततः स्मृतः ।।
तस्माद्भाद्रपदस्यैव शुक्लपक्षे कुरूत्तम ।। ४ ।।
नवम्यामर्चयेद्भक्त्या ईषत्सूर्योदये नगम् ।।
श्रीवृक्षं विविधैः पुष्पैरनग्निपाचितैः फलैः ।। ५ ।।
तिलपिष्टान्नगोधूमैर्धूपगन्धस्रगंबरैः ।।
ईषद्भानुकराताम्रताम्रीकृतनभस्तले ।। ६ ।।
मंत्रेणानेन राजेन्द्र कृत्वा ब्राह्मणभोजनम् ।।
ततो भुञ्जीत मौनेन तैलक्षारविवर्जितः ।।
अनग्निपाकं भूपात्रे दधिपुष्पफलैः शुभम् ।। ७ ।।
एवं यः कुरुते पार्थ श्रीवृक्षस्यार्चनं नरः ।।
नारी वा दुःखशोकाभ्यां मुच्यते नात्र संशयः ।। ८ ।।
सप्तजन्मांतरं यावत्सुखसौभाग्यसंयुता ।।
श्रीमती फलिनी धन्या मर्त्यलोके महीयते।।। ९ ।।
श्रीवृक्षमक्षतफलं वसितं नवम्यां नैवेद्यपुष्पफलवस्त्रविचित्रधान्यैः ।।
पूज्यः प्रभातसमये पुरुषोत्तमेष्टः संप्राप्नुवंति पुरुषाः पुरुषेन्द्रवन्द्याम् ।। 4.60.१० ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रीवृक्षनवमीव्रतवर्णनं नाम षष्टितमोऽध्यायः ।। ६० ।।